श्री गुरु ग्रन्थ साहिबः

पुटः - 1155


ਪ੍ਰਹਲਾਦੁ ਜਨੁ ਚਰਣੀ ਲਾਗਾ ਆਇ ॥੧੧॥
प्रहलादु जनु चरणी लागा आइ ॥११॥

विनयशीलः सेवकः प्रह्लादः आगत्य भगवतः पादयोः पतितः। ||११||

ਸਤਿਗੁਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਦ੍ਰਿੜਾਇਆ ॥
सतिगुरि नामु निधानु द्रिड़ाइआ ॥

सत्यगुरुः अन्तः नामनिधिं रोपयामास।

ਰਾਜੁ ਮਾਲੁ ਝੂਠੀ ਸਭ ਮਾਇਆ ॥
राजु मालु झूठी सभ माइआ ॥

शक्तिः सम्पत्तिः सर्वमाया च मिथ्या।

ਲੋਭੀ ਨਰ ਰਹੇ ਲਪਟਾਇ ॥
लोभी नर रहे लपटाइ ॥

परन्तु तदपि लोभी जनाः तेषु लप्यन्ते एव ।

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥੧੨॥
हरि के नाम बिनु दरगह मिलै सजाइ ॥१२॥

भगवतः नाम विना मर्त्याः तस्य प्राङ्गणे दण्डिताः भवन्ति। ||१२||

ਕਹੈ ਨਾਨਕੁ ਸਭੁ ਕੋ ਕਰੇ ਕਰਾਇਆ ॥
कहै नानकु सभु को करे कराइआ ॥

कथयति नानक, सर्वे यथा भगवता कर्म करोति तथा वर्तन्ते।

ਸੇ ਪਰਵਾਣੁ ਜਿਨੀ ਹਰਿ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ॥
से परवाणु जिनी हरि सिउ चितु लाइआ ॥

ते एव अनुमोदिताः स्वीकृताः च भवन्ति, ये स्वचेतनां भगवते केन्द्रीक्रियन्ते।

ਭਗਤਾ ਕਾ ਅੰਗੀਕਾਰੁ ਕਰਦਾ ਆਇਆ ॥
भगता का अंगीकारु करदा आइआ ॥

स्वभक्तान् स्वकीयान् कृतवान् ।

ਕਰਤੈ ਅਪਣਾ ਰੂਪੁ ਦਿਖਾਇਆ ॥੧੩॥੧॥੨॥
करतै अपणा रूपु दिखाइआ ॥१३॥१॥२॥

प्रजापतिः स्वरूपेण प्रादुर्भूतः अस्ति। ||१३||१||२||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਗੁਰ ਸੇਵਾ ਤੇ ਅੰਮ੍ਰਿਤ ਫਲੁ ਪਾਇਆ ਹਉਮੈ ਤ੍ਰਿਸਨ ਬੁਝਾਈ ॥
गुर सेवा ते अंम्रित फलु पाइआ हउमै त्रिसन बुझाई ॥

गुरुं सेवन् अहं अम्ब्रोसियलफलं प्राप्नोमि; मम अहङ्कारः कामः च शमितः।

ਹਰਿ ਕਾ ਨਾਮੁ ਹ੍ਰਿਦੈ ਮਨਿ ਵਸਿਆ ਮਨਸਾ ਮਨਹਿ ਸਮਾਈ ॥੧॥
हरि का नामु ह्रिदै मनि वसिआ मनसा मनहि समाई ॥१॥

मम हृदि मनसि भगवतः नाम निवसति, मम मनसः कामाः शान्ताः भवन्ति। ||१||

ਹਰਿ ਜੀਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਮੇਰੇ ਪਿਆਰੇ ॥
हरि जीउ क्रिपा करहु मेरे पिआरे ॥

कृपां कुरु मे भगवन् प्रिये ।

ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਦੀਨ ਜਨੁ ਮਾਂਗੈ ਗੁਰ ਕੈ ਸਬਦਿ ਉਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
अनदिनु हरि गुण दीन जनु मांगै गुर कै सबदि उधारे ॥१॥ रहाउ ॥

रात्रौ दिवा तव विनयशीलः सेवकः तव गौरवं स्तुतिं याचते; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः उद्धारितः भवति। ||१||विराम||

ਸੰਤ ਜਨਾ ਕਉ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਰਤੀ ਅੰਚ ਦੂਖ ਨ ਲਾਈ ॥
संत जना कउ जमु जोहि न साकै रती अंच दूख न लाई ॥

मृत्युदूतः विनयशीलसन्तं स्पृशितुं अपि न शक्नोति; न तेषां दुःखस्य दुःखस्य वा किञ्चित् अपि कारणं भवति।

ਆਪਿ ਤਰਹਿ ਸਗਲੇ ਕੁਲ ਤਾਰਹਿ ਜੋ ਤੇਰੀ ਸਰਣਾਈ ॥੨॥
आपि तरहि सगले कुल तारहि जो तेरी सरणाई ॥२॥

ये तव अभयारण्ये प्रविशन्ति ते स्वं त्राहि सर्वान् पूर्वजान् अपि त्राहि । ||२||

ਭਗਤਾ ਕੀ ਪੈਜ ਰਖਹਿ ਤੂ ਆਪੇ ਏਹ ਤੇਰੀ ਵਡਿਆਈ ॥
भगता की पैज रखहि तू आपे एह तेरी वडिआई ॥

त्वमेव स्वभक्तानां मानं त्राहि; इति तव महिमा भगवन्।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਦੁਖ ਕਾਟਹਿ ਦੁਬਿਧਾ ਰਤੀ ਨ ਰਾਈ ॥੩॥
जनम जनम के किलविख दुख काटहि दुबिधा रती न राई ॥३॥

त्वं तान् पापैः, असंख्यावतारैः च पीडाभ्यः शोधयसि; त्वं तान् द्वैतस्य एकं अंशमपि विना प्रेम करोषि। ||३||

ਹਮ ਮੂੜ ਮੁਗਧ ਕਿਛੁ ਬੂਝਹਿ ਨਾਹੀ ਤੂ ਆਪੇ ਦੇਹਿ ਬੁਝਾਈ ॥
हम मूड़ मुगध किछु बूझहि नाही तू आपे देहि बुझाई ॥

अहं मूर्खः अज्ञानी च, किमपि न अवगच्छामि। त्वं स्वयमेव मां अवगमनेन आशीर्वादं ददासि।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਈ ॥੪॥
जो तुधु भावै सोई करसी अवरु न करणा जाई ॥४॥

त्वं यत् इच्छसि तत् करोषि; अन्यत् किमपि कर्तुं न शक्यते सर्वथा। ||४||

ਜਗਤੁ ਉਪਾਇ ਤੁਧੁ ਧੰਧੈ ਲਾਇਆ ਭੂੰਡੀ ਕਾਰ ਕਮਾਈ ॥
जगतु उपाइ तुधु धंधै लाइआ भूंडी कार कमाई ॥

जगत् सृजन् त्वया सर्वान् तेषां कार्यैः सह सम्बद्धम् - दुष्टकर्मणामपि यत् मनुष्याः कुर्वन्ति।

ਜਨਮੁ ਪਦਾਰਥੁ ਜੂਐ ਹਾਰਿਆ ਸਬਦੈ ਸੁਰਤਿ ਨ ਪਾਈ ॥੫॥
जनमु पदारथु जूऐ हारिआ सबदै सुरति न पाई ॥५॥

द्यूते एतत् बहुमूल्यं मानवजीवनं नष्टं कुर्वन्ति, शाबादस्य वचनं न अवगच्छन्ति। ||५||

ਮਨਮੁਖਿ ਮਰਹਿ ਤਿਨ ਕਿਛੂ ਨ ਸੂਝੈ ਦੁਰਮਤਿ ਅਗਿਆਨ ਅੰਧਾਰਾ ॥
मनमुखि मरहि तिन किछू न सूझै दुरमति अगिआन अंधारा ॥

स्वेच्छा मनमुखाः म्रियन्ते, किमपि न अवगत्य; दुरात्मनाज्ञानस्य अन्धकारेण संवृताः भवन्ति।

ਭਵਜਲੁ ਪਾਰਿ ਨ ਪਾਵਹਿ ਕਬ ਹੀ ਡੂਬਿ ਮੁਏ ਬਿਨੁ ਗੁਰ ਸਿਰਿ ਭਾਰਾ ॥੬॥
भवजलु पारि न पावहि कब ही डूबि मुए बिनु गुर सिरि भारा ॥६॥

न ते घोरं जगत्-सागरं लङ्घयन्ति; गुरुं विना मज्जन्ति म्रियन्ते च। ||६||

ਸਾਚੈ ਸਬਦਿ ਰਤੇ ਜਨ ਸਾਚੇ ਹਰਿ ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਏ ॥
साचै सबदि रते जन साचे हरि प्रभि आपि मिलाए ॥

सत्याः ते विनयशीलाः सत्त्वाः सच्चिशब्देन ओतप्रोताः; प्रभुः परमेश्वरः तान् स्वेन सह एकीकरोति।

ਗੁਰ ਕੀ ਬਾਣੀ ਸਬਦਿ ਪਛਾਤੀ ਸਾਚਿ ਰਹੇ ਲਿਵ ਲਾਏ ॥੭॥
गुर की बाणी सबदि पछाती साचि रहे लिव लाए ॥७॥

गुरुबाणीवचनद्वारा ते शबादं अवगन्तुं आगच्छन्ति। ते प्रेम्णा सच्चिदानन्दं प्रति केन्द्रिताः तिष्ठन्ति। ||७||

ਤੂੰ ਆਪਿ ਨਿਰਮਲੁ ਤੇਰੇ ਜਨ ਹੈ ਨਿਰਮਲ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰੇ ॥
तूं आपि निरमलु तेरे जन है निरमल गुर कै सबदि वीचारे ॥

त्वं स्वयं निर्मलः शुद्धः, शुचिः च तव विनयशीलाः सेवकाः गुरुशब्दस्य वचनचिन्तकाः।

ਨਾਨਕੁ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰੈ ਰਾਮ ਨਾਮੁ ਉਰਿ ਧਾਰੇ ॥੮॥੨॥੩॥
नानकु तिन कै सद बलिहारै राम नामु उरि धारे ॥८॥२॥३॥

नानकः सदा यज्ञः तेषां, ये भगवतः नाम हृदयस्य अन्तः निक्षिपन्ति। ||८||२||३||

ਭੈਰਉ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ਘਰੁ ੨ ॥
भैरउ महला ५ असटपदीआ घरु २ ॥

भैरव, पंचम मेहल, अष्टपढ़ेया, द्वितीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਸੁ ਨਾਮੁ ਰਿਦੈ ਸੋਈ ਵਡ ਰਾਜਾ ॥
जिसु नामु रिदै सोई वड राजा ॥

स एव महान् राजा, यः नाम भगवतः नाम, हृदयस्य अन्तः स्थापयति।

ਜਿਸੁ ਨਾਮੁ ਰਿਦੈ ਤਿਸੁ ਪੂਰੇ ਕਾਜਾ ॥
जिसु नामु रिदै तिसु पूरे काजा ॥

यः नाम हृदि धारयति - तस्य कार्याणि सम्यक् सिद्धानि भवन्ति।

ਜਿਸੁ ਨਾਮੁ ਰਿਦੈ ਤਿਨਿ ਕੋਟਿ ਧਨ ਪਾਏ ॥
जिसु नामु रिदै तिनि कोटि धन पाए ॥

नाम हृदि धारयति, कोटिनिधिं लभते।

ਨਾਮ ਬਿਨਾ ਜਨਮੁ ਬਿਰਥਾ ਜਾਏ ॥੧॥
नाम बिना जनमु बिरथा जाए ॥१॥

नाम विना जीवनं व्यर्थं भवति। ||१||

ਤਿਸੁ ਸਾਲਾਹੀ ਜਿਸੁ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥
तिसु सालाही जिसु हरि धनु रासि ॥

तं स्तुवामि भगवतः धनराजधानीम् ।

ਸੋ ਵਡਭਾਗੀ ਜਿਸੁ ਗੁਰ ਮਸਤਕਿ ਹਾਥੁ ॥੧॥ ਰਹਾਉ ॥
सो वडभागी जिसु गुर मसतकि हाथु ॥१॥ रहाउ ॥

सः अतीव भाग्यशाली, यस्य ललाटे गुरुः हस्तं स्थापितवान्। ||१||विराम||

ਜਿਸੁ ਨਾਮੁ ਰਿਦੈ ਤਿਸੁ ਕੋਟ ਕਈ ਸੈਨਾ ॥
जिसु नामु रिदै तिसु कोट कई सैना ॥

यस्य नाम हृदये धारयति, तस्य पार्श्वे बहवः कोटिः सेनाः सन्ति।

ਜਿਸੁ ਨਾਮੁ ਰਿਦੈ ਤਿਸੁ ਸਹਜ ਸੁਖੈਨਾ ॥
जिसु नामु रिदै तिसु सहज सुखैना ॥

नाम हृदये धारयति, शान्तिं शान्तिं च भुङ्क्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430