विनयशीलः सेवकः प्रह्लादः आगत्य भगवतः पादयोः पतितः। ||११||
सत्यगुरुः अन्तः नामनिधिं रोपयामास।
शक्तिः सम्पत्तिः सर्वमाया च मिथ्या।
परन्तु तदपि लोभी जनाः तेषु लप्यन्ते एव ।
भगवतः नाम विना मर्त्याः तस्य प्राङ्गणे दण्डिताः भवन्ति। ||१२||
कथयति नानक, सर्वे यथा भगवता कर्म करोति तथा वर्तन्ते।
ते एव अनुमोदिताः स्वीकृताः च भवन्ति, ये स्वचेतनां भगवते केन्द्रीक्रियन्ते।
स्वभक्तान् स्वकीयान् कृतवान् ।
प्रजापतिः स्वरूपेण प्रादुर्भूतः अस्ति। ||१३||१||२||
भैरव, तृतीय मेहलः १.
गुरुं सेवन् अहं अम्ब्रोसियलफलं प्राप्नोमि; मम अहङ्कारः कामः च शमितः।
मम हृदि मनसि भगवतः नाम निवसति, मम मनसः कामाः शान्ताः भवन्ति। ||१||
कृपां कुरु मे भगवन् प्रिये ।
रात्रौ दिवा तव विनयशीलः सेवकः तव गौरवं स्तुतिं याचते; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः उद्धारितः भवति। ||१||विराम||
मृत्युदूतः विनयशीलसन्तं स्पृशितुं अपि न शक्नोति; न तेषां दुःखस्य दुःखस्य वा किञ्चित् अपि कारणं भवति।
ये तव अभयारण्ये प्रविशन्ति ते स्वं त्राहि सर्वान् पूर्वजान् अपि त्राहि । ||२||
त्वमेव स्वभक्तानां मानं त्राहि; इति तव महिमा भगवन्।
त्वं तान् पापैः, असंख्यावतारैः च पीडाभ्यः शोधयसि; त्वं तान् द्वैतस्य एकं अंशमपि विना प्रेम करोषि। ||३||
अहं मूर्खः अज्ञानी च, किमपि न अवगच्छामि। त्वं स्वयमेव मां अवगमनेन आशीर्वादं ददासि।
त्वं यत् इच्छसि तत् करोषि; अन्यत् किमपि कर्तुं न शक्यते सर्वथा। ||४||
जगत् सृजन् त्वया सर्वान् तेषां कार्यैः सह सम्बद्धम् - दुष्टकर्मणामपि यत् मनुष्याः कुर्वन्ति।
द्यूते एतत् बहुमूल्यं मानवजीवनं नष्टं कुर्वन्ति, शाबादस्य वचनं न अवगच्छन्ति। ||५||
स्वेच्छा मनमुखाः म्रियन्ते, किमपि न अवगत्य; दुरात्मनाज्ञानस्य अन्धकारेण संवृताः भवन्ति।
न ते घोरं जगत्-सागरं लङ्घयन्ति; गुरुं विना मज्जन्ति म्रियन्ते च। ||६||
सत्याः ते विनयशीलाः सत्त्वाः सच्चिशब्देन ओतप्रोताः; प्रभुः परमेश्वरः तान् स्वेन सह एकीकरोति।
गुरुबाणीवचनद्वारा ते शबादं अवगन्तुं आगच्छन्ति। ते प्रेम्णा सच्चिदानन्दं प्रति केन्द्रिताः तिष्ठन्ति। ||७||
त्वं स्वयं निर्मलः शुद्धः, शुचिः च तव विनयशीलाः सेवकाः गुरुशब्दस्य वचनचिन्तकाः।
नानकः सदा यज्ञः तेषां, ये भगवतः नाम हृदयस्य अन्तः निक्षिपन्ति। ||८||२||३||
भैरव, पंचम मेहल, अष्टपढ़ेया, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स एव महान् राजा, यः नाम भगवतः नाम, हृदयस्य अन्तः स्थापयति।
यः नाम हृदि धारयति - तस्य कार्याणि सम्यक् सिद्धानि भवन्ति।
नाम हृदि धारयति, कोटिनिधिं लभते।
नाम विना जीवनं व्यर्थं भवति। ||१||
तं स्तुवामि भगवतः धनराजधानीम् ।
सः अतीव भाग्यशाली, यस्य ललाटे गुरुः हस्तं स्थापितवान्। ||१||विराम||
यस्य नाम हृदये धारयति, तस्य पार्श्वे बहवः कोटिः सेनाः सन्ति।
नाम हृदये धारयति, शान्तिं शान्तिं च भुङ्क्ते।