श्री गुरु ग्रन्थ साहिबः

पुटः - 866


ਗੁਰ ਕੇ ਚਰਨ ਕਮਲ ਨਮਸਕਾਰਿ ॥
गुर के चरन कमल नमसकारि ॥

गुरुचरणकमलं विनयेन प्रणाम |

ਕਾਮੁ ਕ੍ਰੋਧੁ ਇਸੁ ਤਨ ਤੇ ਮਾਰਿ ॥
कामु क्रोधु इसु तन ते मारि ॥

अस्मात् शरीरात् यौनकामं क्रोधं च निवारयतु।

ਹੋਇ ਰਹੀਐ ਸਗਲ ਕੀ ਰੀਨਾ ॥
होइ रहीऐ सगल की रीना ॥

सर्वेषां रजः भव, .

ਘਟਿ ਘਟਿ ਰਮਈਆ ਸਭ ਮਹਿ ਚੀਨਾ ॥੧॥
घटि घटि रमईआ सभ महि चीना ॥१॥

एकैकं हृदये सर्वेषु च भगवन्तं पश्यतु। ||१||

ਇਨ ਬਿਧਿ ਰਮਹੁ ਗੋਪਾਲ ਗੁੋਬਿੰਦੁ ॥
इन बिधि रमहु गोपाल गुोबिंदु ॥

एवं विश्वेश्वरं विश्वेश्वरं निवसन्तु ।

ਤਨੁ ਧਨੁ ਪ੍ਰਭ ਕਾ ਪ੍ਰਭ ਕੀ ਜਿੰਦੁ ॥੧॥ ਰਹਾਉ ॥
तनु धनु प्रभ का प्रभ की जिंदु ॥१॥ रहाउ ॥

मम शरीरं धनं च ईश्वरस्य अस्ति; मम आत्मा ईश्वरस्य एव। ||१||विराम||

ਆਠ ਪਹਰ ਹਰਿ ਕੇ ਗੁਣ ਗਾਉ ॥
आठ पहर हरि के गुण गाउ ॥

चतुर्विंशतिः घण्टाः, भगवतः गौरवं स्तुतिं गायन्तु।

ਜੀਅ ਪ੍ਰਾਨ ਕੋ ਇਹੈ ਸੁਆਉ ॥
जीअ प्रान को इहै सुआउ ॥

एतत् मानवजीवनस्य प्रयोजनम् अस्ति।

ਤਜਿ ਅਭਿਮਾਨੁ ਜਾਨੁ ਪ੍ਰਭੁ ਸੰਗਿ ॥
तजि अभिमानु जानु प्रभु संगि ॥

अहङ्कारस्य अभिमानस्य त्यागं कुरुत, ईश्वरः भवता सह अस्ति इति ज्ञातव्यम्।

ਸਾਧ ਪ੍ਰਸਾਦਿ ਹਰਿ ਸਿਉ ਮਨੁ ਰੰਗਿ ॥੨॥
साध प्रसादि हरि सिउ मनु रंगि ॥२॥

पवित्रस्य प्रसादेन तव मनः भगवतः प्रेम्णा ओतप्रोतं भवतु। ||२||

ਜਿਨਿ ਤੂੰ ਕੀਆ ਤਿਸ ਕਉ ਜਾਨੁ ॥
जिनि तूं कीआ तिस कउ जानु ॥

यः त्वां सृष्टवान् तं विद्धि, .

ਆਗੈ ਦਰਗਹ ਪਾਵੈ ਮਾਨੁ ॥
आगै दरगह पावै मानु ॥

परलोके च त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि।

ਮਨੁ ਤਨੁ ਨਿਰਮਲ ਹੋਇ ਨਿਹਾਲੁ ॥
मनु तनु निरमल होइ निहालु ॥

तव मनः शरीरं च निर्मलं आनन्दमयं च भविष्यति;

ਰਸਨਾ ਨਾਮੁ ਜਪਤ ਗੋਪਾਲ ॥੩॥
रसना नामु जपत गोपाल ॥३॥

जिह्वाया विश्वेश्वरस्य नाम जपेत् | ||३||

ਕਰਿ ਕਿਰਪਾ ਮੇਰੇ ਦੀਨ ਦਇਆਲਾ ॥
करि किरपा मेरे दीन दइआला ॥

कृपां प्रयच्छ मे भगवन् नम्रेषु दयालुः |

ਸਾਧੂ ਕੀ ਮਨੁ ਮੰਗੈ ਰਵਾਲਾ ॥
साधू की मनु मंगै रवाला ॥

पवित्रस्य पादरजः याचते मम मनः |

ਹੋਹੁ ਦਇਆਲ ਦੇਹੁ ਪ੍ਰਭ ਦਾਨੁ ॥
होहु दइआल देहु प्रभ दानु ॥

दयालुः भव, अनेन दानेन मां आशीर्वादं ददातु,

ਨਾਨਕੁ ਜਪਿ ਜੀਵੈ ਪ੍ਰਭ ਨਾਮੁ ॥੪॥੧੧॥੧੩॥
नानकु जपि जीवै प्रभ नामु ॥४॥११॥१३॥

येन नानकः ईश्वरस्य नाम जपन् जीवेत्। ||४||११||१३||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਧੂਪ ਦੀਪ ਸੇਵਾ ਗੋਪਾਲ ॥
धूप दीप सेवा गोपाल ॥

मम धूपं दीपं च भगवतः सेवा मम।

ਅਨਿਕ ਬਾਰ ਬੰਦਨ ਕਰਤਾਰ ॥
अनिक बार बंदन करतार ॥

काले काले प्रजापतिं नमामि विनयाम् ।

ਪ੍ਰਭ ਕੀ ਸਰਣਿ ਗਹੀ ਸਭ ਤਿਆਗਿ ॥
प्रभ की सरणि गही सभ तिआगि ॥

अहं सर्वं परित्यागं कृत्वा ईश्वरस्य अभयारण्यं गृहीतवान्।

ਗੁਰ ਸੁਪ੍ਰਸੰਨ ਭਏ ਵਡਭਾਗਿ ॥੧॥
गुर सुप्रसंन भए वडभागि ॥१॥

महता सौभाग्येन गुरुः प्रसन्नः सन्तुष्टः च मयि। ||१||

ਆਠ ਪਹਰ ਗਾਈਐ ਗੋਬਿੰਦੁ ॥
आठ पहर गाईऐ गोबिंदु ॥

चतुर्विंशतिः घण्टाः, अहं विश्वेश्वरस्य गीतं गायामि।

ਤਨੁ ਧਨੁ ਪ੍ਰਭ ਕਾ ਪ੍ਰਭ ਕੀ ਜਿੰਦੁ ॥੧॥ ਰਹਾਉ ॥
तनु धनु प्रभ का प्रभ की जिंदु ॥१॥ रहाउ ॥

मम शरीरं धनं च ईश्वरस्य अस्ति; मम आत्मा ईश्वरस्य एव। ||१||विराम||

ਹਰਿ ਗੁਣ ਰਮਤ ਭਏ ਆਨੰਦ ॥
हरि गुण रमत भए आनंद ॥

भगवतः महिमा स्तुतिं जपन् आनन्दे अस्मि।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਬਖਸੰਦ ॥
पारब्रहम पूरन बखसंद ॥

परमेश्वरः सम्यक् क्षमाकर्ता अस्ति।

ਕਰਿ ਕਿਰਪਾ ਜਨ ਸੇਵਾ ਲਾਏ ॥
करि किरपा जन सेवा लाए ॥

दयां दत्त्वा सः स्वस्य विनयशीलं सेवकान् स्वसेवाया: सह सम्बद्धवान् अस्ति।

ਜਨਮ ਮਰਣ ਦੁਖ ਮੇਟਿ ਮਿਲਾਏ ॥੨॥
जनम मरण दुख मेटि मिलाए ॥२॥

जन्ममृत्युदुःखान् विमुक्तो मां स्वयम् । ||२||

ਕਰਮ ਧਰਮ ਇਹੁ ਤਤੁ ਗਿਆਨੁ ॥
करम धरम इहु ततु गिआनु ॥

इति कर्म-धर्म-आचार-आध्यात्मिक-प्रज्ञा-तत्त्वम्,

ਸਾਧਸੰਗਿ ਜਪੀਐ ਹਰਿ ਨਾਮੁ ॥
साधसंगि जपीऐ हरि नामु ॥

पवित्रसङ्गे साधसंगते भगवतः नाम जपं कर्तुं।

ਸਾਗਰ ਤਰਿ ਬੋਹਿਥ ਪ੍ਰਭ ਚਰਣ ॥
सागर तरि बोहिथ प्रभ चरण ॥

ईश्वरस्य पादाः एव जगत्-समुद्रं पारं कर्तुं नौका अस्ति।

ਅੰਤਰਜਾਮੀ ਪ੍ਰਭ ਕਾਰਣ ਕਰਣ ॥੩॥
अंतरजामी प्रभ कारण करण ॥३॥

ईश्वरः अन्तःज्ञः कारणानां कारणम् अस्ति। ||३||

ਰਾਖਿ ਲੀਏ ਅਪਨੀ ਕਿਰਪਾ ਧਾਰਿ ॥
राखि लीए अपनी किरपा धारि ॥

दयायाः वर्षणं कृत्वा स्वयमेव मां तारितवान्।

ਪੰਚ ਦੂਤ ਭਾਗੇ ਬਿਕਰਾਲ ॥
पंच दूत भागे बिकराल ॥

पञ्च घृणा राक्षसाः पलायिताः |

ਜੂਐ ਜਨਮੁ ਨ ਕਬਹੂ ਹਾਰਿ ॥
जूऐ जनमु न कबहू हारि ॥

द्यूते प्राणान् न हास्यतु।

ਨਾਨਕ ਕਾ ਅੰਗੁ ਕੀਆ ਕਰਤਾਰਿ ॥੪॥੧੨॥੧੪॥
नानक का अंगु कीआ करतारि ॥४॥१२॥१४॥

प्रजापति भगवान् नानकस्य पक्षं गृहीतवान्। ||४||१२||१४||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਕਰਿ ਕਿਰਪਾ ਸੁਖ ਅਨਦ ਕਰੇਇ ॥
करि किरपा सुख अनद करेइ ॥

दयायाः कृते सः मां शान्तिं आनन्देन च आशीर्वादं दत्तवान्।

ਬਾਲਕ ਰਾਖਿ ਲੀਏ ਗੁਰਦੇਵਿ ॥
बालक राखि लीए गुरदेवि ॥

दिव्यगुरुः स्वस्य बालकं तारितवान्।

ਪ੍ਰਭ ਕਿਰਪਾਲ ਦਇਆਲ ਗੁੋਬਿੰਦ ॥
प्रभ किरपाल दइआल गुोबिंद ॥

ईश्वरः दयालुः दयालुः च अस्ति; स विश्वेश्वरः ।

ਜੀਅ ਜੰਤ ਸਗਲੇ ਬਖਸਿੰਦ ॥੧॥
जीअ जंत सगले बखसिंद ॥१॥

सर्वान् भूतान् प्राणान् च क्षमते। ||१||

ਤੇਰੀ ਸਰਣਿ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲ ॥
तेरी सरणि प्रभ दीन दइआल ॥

अहं तव अभयारण्यम् अन्वेषयामि देव, नम्रस्य दयालुः।

ਪਾਰਬ੍ਰਹਮ ਜਪਿ ਸਦਾ ਨਿਹਾਲ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम जपि सदा निहाल ॥१॥ रहाउ ॥

परमेश्वरं ध्यात्वा अहं सदा आनन्दितः अस्मि। ||१||विराम||

ਪ੍ਰਭ ਦਇਆਲ ਦੂਸਰ ਕੋਈ ਨਾਹੀ ॥
प्रभ दइआल दूसर कोई नाही ॥

दयालुः भगवतः ईश्वरः सदृशः अन्यः नास्ति।

ਘਟ ਘਟ ਅੰਤਰਿ ਸਰਬ ਸਮਾਹੀ ॥
घट घट अंतरि सरब समाही ॥

सः एकैकस्य हृदयस्य गहने समाहितः अस्ति।

ਅਪਨੇ ਦਾਸ ਕਾ ਹਲਤੁ ਪਲਤੁ ਸਵਾਰੈ ॥
अपने दास का हलतु पलतु सवारै ॥

सः स्वदासम् अलङ्कारयति, इह परतः।

ਪਤਿਤ ਪਾਵਨ ਪ੍ਰਭ ਬਿਰਦੁ ਤੁਮੑਾਰੈ ॥੨॥
पतित पावन प्रभ बिरदु तुमारै ॥२॥

पापिनां शुद्धिः तव स्वभावः ईश्वरः। ||२||

ਅਉਖਧ ਕੋਟਿ ਸਿਮਰਿ ਗੋਬਿੰਦ ॥
अउखध कोटि सिमरि गोबिंद ॥

विश्वेश्वरध्यानं कोटिरोगाणां चिकित्सायाम् ।

ਤੰਤੁ ਮੰਤੁ ਭਜੀਐ ਭਗਵੰਤ ॥
तंतु मंतु भजीऐ भगवंत ॥

मम तन्त्रं मन्त्रं च ध्यानं, भगवन्तं स्पन्दनं च।

ਰੋਗ ਸੋਗ ਮਿਟੇ ਪ੍ਰਭ ਧਿਆਏ ॥
रोग सोग मिटे प्रभ धिआए ॥

रोगाः दुःखानि च निवर्तन्ते, ईश्वरं ध्यायन्ते।

ਮਨ ਬਾਂਛਤ ਪੂਰਨ ਫਲ ਪਾਏ ॥੩॥
मन बांछत पूरन फल पाए ॥३॥

चित्तकामानां फलं सिद्ध्यति। ||३||

ਕਰਨ ਕਾਰਨ ਸਮਰਥ ਦਇਆਰ ॥
करन कारन समरथ दइआर ॥

हेतुहेतुः सर्वशक्तिमान् दयालुः प्रभुः |

ਸਰਬ ਨਿਧਾਨ ਮਹਾ ਬੀਚਾਰ ॥
सरब निधान महा बीचार ॥

तस्य चिन्तनं सर्वेषु निधेषु महत्तमम्।

ਨਾਨਕ ਬਖਸਿ ਲੀਏ ਪ੍ਰਭਿ ਆਪਿ ॥
नानक बखसि लीए प्रभि आपि ॥

ईश्वरः एव नानकं क्षमितवान्;

ਸਦਾ ਸਦਾ ਏਕੋ ਹਰਿ ਜਾਪਿ ॥੪॥੧੩॥੧੫॥
सदा सदा एको हरि जापि ॥४॥१३॥१५॥

सदा नित्यं एकेश्वरस्य नाम जपते | ||४||१३||१५||

ਗੋਂਡ ਮਹਲਾ ੫ ॥
गोंड महला ५ ॥

गोण्ड, पञ्चम मेहल : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮੇਰੇ ਮੀਤ ॥
हरि हरि नामु जपहु मेरे मीत ॥

हर हर हर सखि नाम जप ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430