श्री गुरु ग्रन्थ साहिबः

पुटः - 744


ਜੈ ਜਗਦੀਸ ਕੀ ਗਤਿ ਨਹੀ ਜਾਣੀ ॥੩॥
जै जगदीस की गति नही जाणी ॥३॥

न तु विश्वेश्वरस्य विजयावस्थां अनुभवसि। ||३||

ਸਰਣਿ ਸਮਰਥ ਅਗੋਚਰ ਸੁਆਮੀ ॥
सरणि समरथ अगोचर सुआमी ॥

अतः सर्वशक्तिमान् अगाहेश्वरगुरुस्य अभयारण्यं प्रविशतु।

ਉਧਰੁ ਨਾਨਕ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥੪॥੨੭॥੩੩॥
उधरु नानक प्रभ अंतरजामी ॥४॥२७॥३३॥

हे देव, हे हृदय अन्वेषक, कृपया, त्राहि नानक! ||४||२७||३३||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸਾਧਸੰਗਿ ਤਰੈ ਭੈ ਸਾਗਰੁ ॥
साधसंगि तरै भै सागरु ॥

पवित्रसङ्घस्य साधसंगतस्य भयानकविश्वसमुद्रं पारं कुर्वन्तु।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਿਮਰਿ ਰਤਨਾਗਰੁ ॥੧॥
हरि हरि नामु सिमरि रतनागरु ॥१॥

ध्याने स्मर भगवतः नाम हर हर रत्नसमुदायम्। ||१||

ਸਿਮਰਿ ਸਿਮਰਿ ਜੀਵਾ ਨਾਰਾਇਣ ॥
सिमरि सिमरि जीवा नाराइण ॥

स्मृत्वा ध्याने भगवन्तं स्मरन् जीवामि।

ਦੂਖ ਰੋਗ ਸੋਗ ਸਭਿ ਬਿਨਸੇ ਗੁਰ ਪੂਰੇ ਮਿਲਿ ਪਾਪ ਤਜਾਇਣ ॥੧॥ ਰਹਾਉ ॥
दूख रोग सोग सभि बिनसे गुर पूरे मिलि पाप तजाइण ॥१॥ रहाउ ॥

सर्वाणि दुःखानि, रोगाः, दुःखानि च निवर्तन्ते, सिद्धगुरुं मिलित्वा; पापं निर्मूलितम् अस्ति। ||१||विराम||

ਜੀਵਨ ਪਦਵੀ ਹਰਿ ਕਾ ਨਾਉ ॥
जीवन पदवी हरि का नाउ ॥

अमरत्वं भगवतः नाम्ना लभ्यते;

ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਸਾਚੁ ਸੁਆਉ ॥੨॥
मनु तनु निरमलु साचु सुआउ ॥२॥

मनः शरीरं च निर्मलं शुद्धं च भवति, यत् जीवनस्य यथार्थं प्रयोजनम् अस्ति। ||२||

ਆਠ ਪਹਰ ਪਾਰਬ੍ਰਹਮੁ ਧਿਆਈਐ ॥
आठ पहर पारब्रहमु धिआईऐ ॥

चतुर्विंशतिघण्टाः दिने परमेश्वरं ध्यायन्तु।

ਪੂਰਬਿ ਲਿਖਤੁ ਹੋਇ ਤਾ ਪਾਈਐ ॥੩॥
पूरबि लिखतु होइ ता पाईऐ ॥३॥

पूर्वनिर्दिष्टेन दैवेन नाम लभ्यते। ||३||

ਸਰਣਿ ਪਏ ਜਪਿ ਦੀਨ ਦਇਆਲਾ ॥
सरणि पए जपि दीन दइआला ॥

प्रविश्य तस्य अभयारण्यं ध्यायामि भगवन्तं नम्रेषु दयालुम्।

ਨਾਨਕੁ ਜਾਚੈ ਸੰਤ ਰਵਾਲਾ ॥੪॥੨੮॥੩੪॥
नानकु जाचै संत रवाला ॥४॥२८॥३४॥

नानकः सन्तानाम् रजः स्पृहति। ||४||२८||३४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਘਰ ਕਾ ਕਾਜੁ ਨ ਜਾਣੀ ਰੂੜਾ ॥
घर का काजु न जाणी रूड़ा ॥

सुन्दरः स्वगृहकार्यं न जानाति।

ਝੂਠੈ ਧੰਧੈ ਰਚਿਓ ਮੂੜਾ ॥੧॥
झूठै धंधै रचिओ मूड़ा ॥१॥

मिथ्यासङ्गेषु मूढः लीनः भवति। ||१||

ਜਿਤੁ ਤੂੰ ਲਾਵਹਿ ਤਿਤੁ ਤਿਤੁ ਲਗਨਾ ॥
जितु तूं लावहि तितु तितु लगना ॥

यथा त्वं अस्मान् संलग्नं करोषि तथा वयं सज्जाः स्मः।

ਜਾ ਤੂੰ ਦੇਹਿ ਤੇਰਾ ਨਾਉ ਜਪਨਾ ॥੧॥ ਰਹਾਉ ॥
जा तूं देहि तेरा नाउ जपना ॥१॥ रहाउ ॥

यदा त्वं नाम्ना आशीर्वादं ददासि तदा वयं तत् जपामः । ||१||विराम||

ਹਰਿ ਕੇ ਦਾਸ ਹਰਿ ਸੇਤੀ ਰਾਤੇ ॥
हरि के दास हरि सेती राते ॥

भगवतः दासाः भगवतः प्रेम्णा ओतप्रोताः सन्ति।

ਰਾਮ ਰਸਾਇਣਿ ਅਨਦਿਨੁ ਮਾਤੇ ॥੨॥
राम रसाइणि अनदिनु माते ॥२॥

ते भगवता मत्ताः रात्रौ दिवा च। ||२||

ਬਾਹ ਪਕਰਿ ਪ੍ਰਭਿ ਆਪੇ ਕਾਢੇ ॥
बाह पकरि प्रभि आपे काढे ॥

अस्माकं बाहून् ग्रहीतुं हस्तं प्रसारयन् ईश्वरः अस्मान् उत्थापयति।

ਜਨਮ ਜਨਮ ਕੇ ਟੂਟੇ ਗਾਢੇ ॥੩॥
जनम जनम के टूटे गाढे ॥३॥

असंख्यावतारविरहाः पुनः तेन सह संयुक्ताः स्मः। ||३||

ਉਧਰੁ ਸੁਆਮੀ ਪ੍ਰਭ ਕਿਰਪਾ ਧਾਰੇ ॥
उधरु सुआमी प्रभ किरपा धारे ॥

त्राहि मां देव भगवन् गुरो - दयावृष्टिं कुरु।

ਨਾਨਕ ਦਾਸ ਹਰਿ ਸਰਣਿ ਦੁਆਰੇ ॥੪॥੨੯॥੩੫॥
नानक दास हरि सरणि दुआरे ॥४॥२९॥३५॥

दास नानकः तव द्वारे अभयारण्यम् अन्वेषयति भगवन् | ||४||२९||३५||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸੰਤ ਪ੍ਰਸਾਦਿ ਨਿਹਚਲੁ ਘਰੁ ਪਾਇਆ ॥
संत प्रसादि निहचलु घरु पाइआ ॥

सन्तप्रसादेन मम शाश्वतं गृहं लब्धम् |

ਸਰਬ ਸੂਖ ਫਿਰਿ ਨਹੀ ਡੁੋਲਾਇਆ ॥੧॥
सरब सूख फिरि नही डुोलाइआ ॥१॥

लब्धशान्तिं मया पुनः न भ्रमिष्यामि । ||१||

ਗੁਰੂ ਧਿਆਇ ਹਰਿ ਚਰਨ ਮਨਿ ਚੀਨੑੇ ॥
गुरू धिआइ हरि चरन मनि चीने ॥

गुरुं, भगवतः चरणं च मनसा अन्तः ध्यायामि।

ਤਾ ਤੇ ਕਰਤੈ ਅਸਥਿਰੁ ਕੀਨੑੇ ॥੧॥ ਰਹਾਉ ॥
ता ते करतै असथिरु कीने ॥१॥ रहाउ ॥

एवं प्रजापतिना मां स्थिरं स्थिरं च कृतवान् । ||१||विराम||

ਗੁਣ ਗਾਵਤ ਅਚੁਤ ਅਬਿਨਾਸੀ ॥
गुण गावत अचुत अबिनासी ॥

अविचलस्य नित्यस्य भगवतः ईश्वरस्य महिमा स्तुतिं गायामि,

ਤਾ ਤੇ ਕਾਟੀ ਜਮ ਕੀ ਫਾਸੀ ॥੨॥
ता ते काटी जम की फासी ॥२॥

मृत्युपाशश्च स्निग्धः भवति। ||२||

ਕਰਿ ਕਿਰਪਾ ਲੀਨੇ ਲੜਿ ਲਾਏ ॥
करि किरपा लीने लड़ि लाए ॥

अनुग्रहवृष्ट्वा मां वस्त्रस्य पार्श्वभागे सज्जीकृतवान् ।

ਸਦਾ ਅਨਦੁ ਨਾਨਕ ਗੁਣ ਗਾਏ ॥੩॥੩੦॥੩੬॥
सदा अनदु नानक गुण गाए ॥३॥३०॥३६॥

नित्यानन्देन नानकः स्वस्य गौरवं स्तुतिं गायति। ||३||३०||३६||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਅੰਮ੍ਰਿਤ ਬਚਨ ਸਾਧ ਕੀ ਬਾਣੀ ॥
अंम्रित बचन साध की बाणी ॥

वचनानि, पवित्रसन्तानाम् उपदेशाः, अम्ब्रोसियल अमृतम् अस्ति।

ਜੋ ਜੋ ਜਪੈ ਤਿਸ ਕੀ ਗਤਿ ਹੋਵੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਨਿਤ ਰਸਨ ਬਖਾਨੀ ॥੧॥ ਰਹਾਉ ॥
जो जो जपै तिस की गति होवै हरि हरि नामु नित रसन बखानी ॥१॥ रहाउ ॥

भगवन्नामं यः ध्यायति सः मुक्तः भवति; जिह्वाया हर हर हर इति नाम जपेत् | ||१||विराम||

ਕਲੀ ਕਾਲ ਕੇ ਮਿਟੇ ਕਲੇਸਾ ॥
कली काल के मिटे कलेसा ॥

कलियुगस्य कृष्णयुगस्य दुःखानि दुःखानि च निर्मूलन्ते,

ਏਕੋ ਨਾਮੁ ਮਨ ਮਹਿ ਪਰਵੇਸਾ ॥੧॥
एको नामु मन महि परवेसा ॥१॥

यदा एकनाम मनसः अन्तः तिष्ठति। ||१||

ਸਾਧੂ ਧੂਰਿ ਮੁਖਿ ਮਸਤਕਿ ਲਾਈ ॥
साधू धूरि मुखि मसतकि लाई ॥

पवित्रस्य पादस्य रजः मुखं ललाटं च प्रयोजयामि।

ਨਾਨਕ ਉਧਰੇ ਹਰਿ ਗੁਰ ਸਰਣਾਈ ॥੨॥੩੧॥੩੭॥
नानक उधरे हरि गुर सरणाई ॥२॥३१॥३७॥

नानकः उद्धारितः, गुरुस्य भगवतः अभयारण्ये। ||२||३१||३७||

ਸੂਹੀ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
सूही महला ५ घरु ३ ॥

सूही, पञ्चमः मेहलः तृतीयः गृहः : १.

ਗੋਬਿੰਦਾ ਗੁਣ ਗਾਉ ਦਇਆਲਾ ॥
गोबिंदा गुण गाउ दइआला ॥

विश्वेश्वरस्य करुणेश्वरस्य महिमा स्तुतिं गायामि।

ਦਰਸਨੁ ਦੇਹੁ ਪੂਰਨ ਕਿਰਪਾਲਾ ॥ ਰਹਾਉ ॥
दरसनु देहु पूरन किरपाला ॥ रहाउ ॥

कृपया, भगवन्, भगवन्, सिद्ध, करुणामय भगवन्, तव दर्शन-दृष्टि-श्रेणीम्। ||विरामः||

ਕਰਿ ਕਿਰਪਾ ਤੁਮ ਹੀ ਪ੍ਰਤਿਪਾਲਾ ॥
करि किरपा तुम ही प्रतिपाला ॥

कृपया, प्रसादं प्रयच्छ, मां च पोषयतु।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੁਮਰਾ ਮਾਲਾ ॥੧॥
जीउ पिंडु सभु तुमरा माला ॥१॥

मम आत्मा शरीरं च सर्वं तव सम्पत्तिः । ||१||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਚਲੈ ਜਪਿ ਨਾਲਾ ॥
अंम्रित नामु चलै जपि नाला ॥

केवलं अम्ब्रोसियल नाम भगवतः नाम ध्यानं भवता सह गमिष्यति।

ਨਾਨਕੁ ਜਾਚੈ ਸੰਤ ਰਵਾਲਾ ॥੨॥੩੨॥੩੮॥
नानकु जाचै संत रवाला ॥२॥३२॥३८॥

नानकः सन्तानाम् रजः याचते। ||२||३२||३८||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु दूजा अवरु न कोई ॥

तया विना अन्यः सर्वथा नास्ति ।

ਆਪੇ ਥੰਮੈ ਸਚਾ ਸੋਈ ॥੧॥
आपे थंमै सचा सोई ॥१॥

सत्यः प्रभुः एव अस्माकं लंगरः अस्ति। ||१||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੁ ॥
हरि हरि नामु मेरा आधारु ॥

भगवतः नाम हरः हरः अस्माकं एकमात्रः आश्रयः अस्ति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਅਪਾਰੁ ॥੧॥ ਰਹਾਉ ॥
करण कारण समरथु अपारु ॥१॥ रहाउ ॥

प्रजापतिः कारणहेतुः सर्वशक्तिमान् अनन्तः | ||१||विराम||

ਸਭ ਰੋਗ ਮਿਟਾਵੇ ਨਵਾ ਨਿਰੋਆ ॥
सभ रोग मिटावे नवा निरोआ ॥

सः सर्वव्याधिं निर्मूलितवान्, मां च चिकित्सितवान्।

ਨਾਨਕ ਰਖਾ ਆਪੇ ਹੋਆ ॥੨॥੩੩॥੩੯॥
नानक रखा आपे होआ ॥२॥३३॥३९॥

हे नानक स्वयं मम त्राता अभवत्। ||२||३३||३९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430