न तु विश्वेश्वरस्य विजयावस्थां अनुभवसि। ||३||
अतः सर्वशक्तिमान् अगाहेश्वरगुरुस्य अभयारण्यं प्रविशतु।
हे देव, हे हृदय अन्वेषक, कृपया, त्राहि नानक! ||४||२७||३३||
सूही, पञ्चम मेहलः : १.
पवित्रसङ्घस्य साधसंगतस्य भयानकविश्वसमुद्रं पारं कुर्वन्तु।
ध्याने स्मर भगवतः नाम हर हर रत्नसमुदायम्। ||१||
स्मृत्वा ध्याने भगवन्तं स्मरन् जीवामि।
सर्वाणि दुःखानि, रोगाः, दुःखानि च निवर्तन्ते, सिद्धगुरुं मिलित्वा; पापं निर्मूलितम् अस्ति। ||१||विराम||
अमरत्वं भगवतः नाम्ना लभ्यते;
मनः शरीरं च निर्मलं शुद्धं च भवति, यत् जीवनस्य यथार्थं प्रयोजनम् अस्ति। ||२||
चतुर्विंशतिघण्टाः दिने परमेश्वरं ध्यायन्तु।
पूर्वनिर्दिष्टेन दैवेन नाम लभ्यते। ||३||
प्रविश्य तस्य अभयारण्यं ध्यायामि भगवन्तं नम्रेषु दयालुम्।
नानकः सन्तानाम् रजः स्पृहति। ||४||२८||३४||
सूही, पञ्चम मेहलः : १.
सुन्दरः स्वगृहकार्यं न जानाति।
मिथ्यासङ्गेषु मूढः लीनः भवति। ||१||
यथा त्वं अस्मान् संलग्नं करोषि तथा वयं सज्जाः स्मः।
यदा त्वं नाम्ना आशीर्वादं ददासि तदा वयं तत् जपामः । ||१||विराम||
भगवतः दासाः भगवतः प्रेम्णा ओतप्रोताः सन्ति।
ते भगवता मत्ताः रात्रौ दिवा च। ||२||
अस्माकं बाहून् ग्रहीतुं हस्तं प्रसारयन् ईश्वरः अस्मान् उत्थापयति।
असंख्यावतारविरहाः पुनः तेन सह संयुक्ताः स्मः। ||३||
त्राहि मां देव भगवन् गुरो - दयावृष्टिं कुरु।
दास नानकः तव द्वारे अभयारण्यम् अन्वेषयति भगवन् | ||४||२९||३५||
सूही, पञ्चम मेहलः : १.
सन्तप्रसादेन मम शाश्वतं गृहं लब्धम् |
लब्धशान्तिं मया पुनः न भ्रमिष्यामि । ||१||
गुरुं, भगवतः चरणं च मनसा अन्तः ध्यायामि।
एवं प्रजापतिना मां स्थिरं स्थिरं च कृतवान् । ||१||विराम||
अविचलस्य नित्यस्य भगवतः ईश्वरस्य महिमा स्तुतिं गायामि,
मृत्युपाशश्च स्निग्धः भवति। ||२||
अनुग्रहवृष्ट्वा मां वस्त्रस्य पार्श्वभागे सज्जीकृतवान् ।
नित्यानन्देन नानकः स्वस्य गौरवं स्तुतिं गायति। ||३||३०||३६||
सूही, पञ्चम मेहलः : १.
वचनानि, पवित्रसन्तानाम् उपदेशाः, अम्ब्रोसियल अमृतम् अस्ति।
भगवन्नामं यः ध्यायति सः मुक्तः भवति; जिह्वाया हर हर हर इति नाम जपेत् | ||१||विराम||
कलियुगस्य कृष्णयुगस्य दुःखानि दुःखानि च निर्मूलन्ते,
यदा एकनाम मनसः अन्तः तिष्ठति। ||१||
पवित्रस्य पादस्य रजः मुखं ललाटं च प्रयोजयामि।
नानकः उद्धारितः, गुरुस्य भगवतः अभयारण्ये। ||२||३१||३७||
सूही, पञ्चमः मेहलः तृतीयः गृहः : १.
विश्वेश्वरस्य करुणेश्वरस्य महिमा स्तुतिं गायामि।
कृपया, भगवन्, भगवन्, सिद्ध, करुणामय भगवन्, तव दर्शन-दृष्टि-श्रेणीम्। ||विरामः||
कृपया, प्रसादं प्रयच्छ, मां च पोषयतु।
मम आत्मा शरीरं च सर्वं तव सम्पत्तिः । ||१||
केवलं अम्ब्रोसियल नाम भगवतः नाम ध्यानं भवता सह गमिष्यति।
नानकः सन्तानाम् रजः याचते। ||२||३२||३८||
सूही, पञ्चम मेहलः : १.
तया विना अन्यः सर्वथा नास्ति ।
सत्यः प्रभुः एव अस्माकं लंगरः अस्ति। ||१||
भगवतः नाम हरः हरः अस्माकं एकमात्रः आश्रयः अस्ति।
प्रजापतिः कारणहेतुः सर्वशक्तिमान् अनन्तः | ||१||विराम||
सः सर्वव्याधिं निर्मूलितवान्, मां च चिकित्सितवान्।
हे नानक स्वयं मम त्राता अभवत्। ||२||३३||३९||