सारङ्ग, पञ्चम मेहलः १.
त्वं मम प्रेम्णः प्रियः प्रलोभनशीलः जगतः प्रभुः असि।
कृमिषु गजेषु पाषाणेषु च सर्वभूतेषु प्राणिषु च; त्वं तान् सर्वान् पोषयसि, पोषयसि च। ||१||विराम||
त्वं दूरं न असि; त्वं सर्वेषां सह सर्वथा उपस्थितः असि।
त्वं सुन्दरी अमृतस्य स्रोतः। ||१||
भवतः न जातिः सामाजिकवर्गः, न वंशः, न कुटुम्बः।
नानकः - देव, त्वं दयालुः असि। ||२||९||१३८||
सारङ्ग, पञ्चम मेहलः १.
अभिनयः क्रीडा-अभिनयः च मर्त्यः भ्रष्टाचारे मज्जति। चन्द्रसूर्योऽपि प्रलोभ्यन्ते मोहिताः च।
भ्रष्टाचारस्य विक्षोभजनकः कोलाहलः प्रवहति, माया सुन्दरस्य गुल्फघण्टासु टिङ्क्तौ। प्रलोभनप्रमोहैर्भगवद्विहाय सर्वान् प्रलोभयति । ||विरामः||
माया त्रैलोक्यमालम्बते; ये दुष्कृतेषु अटन्ति ते तस्याः पलायनं कर्तुं न शक्नुवन्ति। मत्ताः अन्धलौकिककार्येषु निमग्नाः च महासागरे विक्षिप्ताः भवन्ति । ||१||
सन्तः, भगवतः दासः, उद्धारितः भवति; मृत्युदूतस्य पाशः स्निग्धः भवति। नाम भगवतः नाम पापीनां शुद्धिकरणम्; ध्याने तं स्मर नानक। ||२||१०||१३९||३||१३||१५५||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग सारंग, नवम मेहल : १.
न कश्चित् भवतः साहाय्यः आश्रयः च भविष्यति, केवलं भगवन्तं विना।
कस्य कश्चित् माता, पिता, बालकः, पतिः वा अस्ति ? कस्य कस्यचित् भ्राता वा भगिनी वा ? ||१||विराम||
सर्वं धनं भूमिं च यत् त्वं स्वकीयं मन्यसे
यदा त्वं स्वशरीरं त्यजसि तदा तस्य कश्चन अपि त्वया सह न गमिष्यति। किमर्थं तेषु लससि ? ||१||
ईश्वरः नम्राणां प्रति दयालुः, सदा भयनाशकः, तथापि भवन्तः तस्य सह किमपि प्रेमसम्बन्धं न विकसयन्ति।
नानकः वदति, समग्रं जगत् सर्वथा मिथ्या अस्ति; रात्रौ स्वप्नवत् भवति। ||२||१||
सारङ्ग, नवम मेहल : १.
कस्मात् भ्रष्टायां मर्त्य मग्नोऽसि ।
न कश्चित् अस्मिन् संसारे स्थातुं अर्हति; एकः आगच्छति, अपरः गच्छति। ||१||विराम||
कस्य शरीरम् अस्ति ? कस्य धनं सम्पत्तिश्च अस्ति ? केन सह वयं प्रेम्णा पतितव्याः ?
यत् दृश्यते तत् सर्वं अन्तर्धानं भविष्यति गच्छन्ती मेघच्छाया इव। ||१||
अहङ्कारं त्यक्त्वा, सन्तानाम् अभयारण्यं गृह्यताम्; त्वं क्षणमात्रेण मुक्तः भविष्यसि।
भृत्य नानक भगवन्तं ध्यात्वा स्पन्दनं विना स्वप्नेऽपि शान्तिः नास्ति। ||२||२||
सारङ्ग, नवम मेहल : १.
मर्त्य त्वं किमर्थं प्राणान् अपव्ययसि ।
माया-धन-मत्तः, भ्रष्ट-भोग-प्रवृत्तः, न त्वं भगवतः अभयारण्यम् अन्विषः। ||१||विराम||
इदं सर्वं जगत् केवलं स्वप्नम् एव; किमर्थं तत् दृष्ट्वा लोभेन पूरयति?
यत् किमपि निर्मितं तत् सर्वं नष्टं भविष्यति; न किमपि अवशिष्यते। ||१||
त्वं एतत् मिथ्याशरीरं सत्यं पश्यसि; एवं त्वया बन्धने स्थापितः।
भृत्य नानक मुक्तो जीवः प्रेम्णा स्फुरति चैतन्यः भगवन्तं ध्यायति। ||२||३||
सारङ्ग, पञ्चम मेहलः १.
मम मनसि कदापि भगवतः गौरवं स्तुतिं न गायितवान् ।