श्री गुरु ग्रन्थ साहिबः

पुटः - 642


ਮਨ ਕਾਮਨਾ ਤੀਰਥ ਜਾਇ ਬਸਿਓ ਸਿਰਿ ਕਰਵਤ ਧਰਾਏ ॥
मन कामना तीरथ जाइ बसिओ सिरि करवत धराए ॥

तस्य मनसः इच्छाः तं गत्वा तीर्थस्थानेषु निवसितुं, शिरः कटितुं च अर्पयितुं प्रेरयितुं शक्नुवन्ति;

ਮਨ ਕੀ ਮੈਲੁ ਨ ਉਤਰੈ ਇਹ ਬਿਧਿ ਜੇ ਲਖ ਜਤਨ ਕਰਾਏ ॥੩॥
मन की मैलु न उतरै इह बिधि जे लख जतन कराए ॥३॥

किन्तु एतेन तस्य मनसः मलिनता न गमिष्यति, यद्यपि सः सहस्राणि प्रयत्नानि करोति। ||३||

ਕਨਿਕ ਕਾਮਿਨੀ ਹੈਵਰ ਗੈਵਰ ਬਹੁ ਬਿਧਿ ਦਾਨੁ ਦਾਤਾਰਾ ॥
कनिक कामिनी हैवर गैवर बहु बिधि दानु दातारा ॥

सर्वविधदानं ददातु - सुवर्णस्त्रीरश्वगजान् |

ਅੰਨ ਬਸਤ੍ਰ ਭੂਮਿ ਬਹੁ ਅਰਪੇ ਨਹ ਮਿਲੀਐ ਹਰਿ ਦੁਆਰਾ ॥੪॥
अंन बसत्र भूमि बहु अरपे नह मिलीऐ हरि दुआरा ॥४॥

सः धान्यं, वस्त्रं, भूमिं च प्रचुरं अर्पणं कर्तुं शक्नोति, परन्तु एतेन सः भगवतः द्वारं प्रति न नेष्यति। ||४||

ਪੂਜਾ ਅਰਚਾ ਬੰਦਨ ਡੰਡਉਤ ਖਟੁ ਕਰਮਾ ਰਤੁ ਰਹਤਾ ॥
पूजा अरचा बंदन डंडउत खटु करमा रतु रहता ॥

आराधना-आराधन-परायणः भूमौ ललाटं प्रणम्य षट्-धर्मान् आचरन् तिष्ठेत् ।

ਹਉ ਹਉ ਕਰਤ ਬੰਧਨ ਮਹਿ ਪਰਿਆ ਨਹ ਮਿਲੀਐ ਇਹ ਜੁਗਤਾ ॥੫॥
हउ हउ करत बंधन महि परिआ नह मिलीऐ इह जुगता ॥५॥

अहङ्कारदर्पेषु प्रवृत्तः, उलझनेषु पतति, परन्तु एतैः यन्त्रैः भगवन्तं न मिलति। ||५||

ਜੋਗ ਸਿਧ ਆਸਣ ਚਉਰਾਸੀਹ ਏ ਭੀ ਕਰਿ ਕਰਿ ਰਹਿਆ ॥
जोग सिध आसण चउरासीह ए भी करि करि रहिआ ॥

सः योगस्य चतुरशीतिमुद्राभ्यासं करोति, सिद्धानां अलौकिकशक्तयः च लभते, परन्तु एतान् अभ्यासं कृत्वा श्रान्तः भवति।

ਵਡੀ ਆਰਜਾ ਫਿਰਿ ਫਿਰਿ ਜਨਮੈ ਹਰਿ ਸਿਉ ਸੰਗੁ ਨ ਗਹਿਆ ॥੬॥
वडी आरजा फिरि फिरि जनमै हरि सिउ संगु न गहिआ ॥६॥

सः दीर्घायुषः जीवति, परन्तु पुनः पुनः पुनर्जन्म प्राप्नोति; सः भगवता सह न मिलितवान्। ||६||

ਰਾਜ ਲੀਲਾ ਰਾਜਨ ਕੀ ਰਚਨਾ ਕਰਿਆ ਹੁਕਮੁ ਅਫਾਰਾ ॥
राज लीला राजन की रचना करिआ हुकमु अफारा ॥

सः राजपुत्रसुखानि, राजविलासानि, अनुष्ठानं च भोक्तुं शक्नोति, अप्रत्याशितानि आज्ञानि च निर्गन्तुं शक्नोति।

ਸੇਜ ਸੋਹਨੀ ਚੰਦਨੁ ਚੋਆ ਨਰਕ ਘੋਰ ਕਾ ਦੁਆਰਾ ॥੭॥
सेज सोहनी चंदनु चोआ नरक घोर का दुआरा ॥७॥

सः सुन्दरशय्यासु चन्दनतैलेन सुगन्धितेषु शयनं करोति, परन्तु एतेन सः केवलं घोरतमस्य नरकस्य द्वारेषु एव नेष्यति । ||७||

ਹਰਿ ਕੀਰਤਿ ਸਾਧਸੰਗਤਿ ਹੈ ਸਿਰਿ ਕਰਮਨ ਕੈ ਕਰਮਾ ॥
हरि कीरति साधसंगति है सिरि करमन कै करमा ॥

पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनस्य गायनं सर्वेषु कर्मसु परमम्।

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਭਇਓ ਪਰਾਪਤਿ ਜਿਸੁ ਪੁਰਬ ਲਿਖੇ ਕਾ ਲਹਨਾ ॥੮॥
कहु नानक तिसु भइओ परापति जिसु पुरब लिखे का लहना ॥८॥

कथयति नानकः स एव लभते, यः पूर्वनियतं प्रतिग्रहीति। ||८||

ਤੇਰੋ ਸੇਵਕੁ ਇਹ ਰੰਗਿ ਮਾਤਾ ॥
तेरो सेवकु इह रंगि माता ॥

तव दासः अस्मिन् तव प्रेम्णा मत्तः अस्ति।

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਦੀਨ ਦੁਖ ਭੰਜਨੁ ਹਰਿ ਹਰਿ ਕੀਰਤਨਿ ਇਹੁ ਮਨੁ ਰਾਤਾ ॥ ਰਹਾਉ ਦੂਜਾ ॥੧॥੩॥
भइओ क्रिपालु दीन दुख भंजनु हरि हरि कीरतनि इहु मनु राता ॥ रहाउ दूजा ॥१॥३॥

दीनदुःखनाशकः मयि दयालुः अभवत्, हरः हरः इति भगवतः स्तुतिभिः ओतप्रोतं मनः। ||द्वितीय विराम||१||३||

ਰਾਗੁ ਸੋਰਠਿ ਵਾਰ ਮਹਲੇ ੪ ਕੀ ॥
रागु सोरठि वार महले ४ की ॥

Vaar Of Raag Sorat'h, चतुर्थ मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸੋਰਠਿ ਸਦਾ ਸੁਹਾਵਣੀ ਜੇ ਸਚਾ ਮਨਿ ਹੋਇ ॥
सोरठि सदा सुहावणी जे सचा मनि होइ ॥

सोरत्'ह सर्वदा सुन्दरं भवति, यदि सत्यं भगवन्तं आत्मा-वधूस्य मनसि निवासं कर्तुं आनयति।

ਦੰਦੀ ਮੈਲੁ ਨ ਕਤੁ ਮਨਿ ਜੀਭੈ ਸਚਾ ਸੋਇ ॥
दंदी मैलु न कतु मनि जीभै सचा सोइ ॥

तस्याः दन्ताः स्वच्छाः, तस्याः मनः द्वन्द्वेन न विभक्तम्; तस्याः जिह्वायां सत्येश्वरस्य नाम अस्ति।

ਸਸੁਰੈ ਪੇਈਐ ਭੈ ਵਸੀ ਸਤਿਗੁਰੁ ਸੇਵਿ ਨਿਸੰਗ ॥
ससुरै पेईऐ भै वसी सतिगुरु सेवि निसंग ॥

इतः परं च ईश्वरभयेन तिष्ठति, सच्चिदानन्दगुरुं च निःसंकोचं सेवते।

ਪਰਹਰਿ ਕਪੜੁ ਜੇ ਪਿਰ ਮਿਲੈ ਖੁਸੀ ਰਾਵੈ ਪਿਰੁ ਸੰਗਿ ॥
परहरि कपड़ु जे पिर मिलै खुसी रावै पिरु संगि ॥

लौकिकलंकारं परित्यज्य पतिं भगवन्तं मिलित्वा तेन सह आनन्देन उत्सवं करोति ।

ਸਦਾ ਸੀਗਾਰੀ ਨਾਉ ਮਨਿ ਕਦੇ ਨ ਮੈਲੁ ਪਤੰਗੁ ॥
सदा सीगारी नाउ मनि कदे न मैलु पतंगु ॥

नाम्ना मनसि सदा अलङ्कृता, तस्याः मलिनता अपि न भवति ।

ਦੇਵਰ ਜੇਠ ਮੁਏ ਦੁਖਿ ਸਸੂ ਕਾ ਡਰੁ ਕਿਸੁ ॥
देवर जेठ मुए दुखि ससू का डरु किसु ॥

तस्याः भर्तुः कनिष्ठाः अग्रजाः च भ्रष्टाः कामाः दुःखेन पीडिताः मृताः; अधुना च माया श्वश्रूः कः भयं करोति ?

ਜੇ ਪਿਰ ਭਾਵੈ ਨਾਨਕਾ ਕਰਮ ਮਣੀ ਸਭੁ ਸਚੁ ॥੧॥
जे पिर भावै नानका करम मणी सभु सचु ॥१॥

यदि भर्तुः प्रियं भवति भगवन् नानक ललाटे सत्कर्मरत्नं वहति सर्वं सत्यं तस्याः कृते। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸੋਰਠਿ ਤਾਮਿ ਸੁਹਾਵਣੀ ਜਾ ਹਰਿ ਨਾਮੁ ਢੰਢੋਲੇ ॥
सोरठि तामि सुहावणी जा हरि नामु ढंढोले ॥

सोरत्'हः तदा एव सुन्दरः भवति यदा सः आत्मा-वधूम् भगवतः नाम अन्वेष्टुं नेति।

ਗੁਰ ਪੁਰਖੁ ਮਨਾਵੈ ਆਪਣਾ ਗੁਰਮਤੀ ਹਰਿ ਹਰਿ ਬੋਲੇ ॥
गुर पुरखु मनावै आपणा गुरमती हरि हरि बोले ॥

सा स्वगुरुं ईश्वरं च प्रीणयति; गुरुस्य निर्देशानुसारं सा भगवतः नाम हर, हर इति वदति।

ਹਰਿ ਪ੍ਰੇਮਿ ਕਸਾਈ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਰਤੀ ਹਰਿ ਰੰਗਿ ਚੋਲੇ ॥
हरि प्रेमि कसाई दिनसु राति हरि रती हरि रंगि चोले ॥

भगवन्नाम्नि आकृष्टा अहोरात्रौ, हर, हर, भगवत्प्रेमवर्णेन सिक्तं शरीरम्।

ਹਰਿ ਜੈਸਾ ਪੁਰਖੁ ਨ ਲਭਈ ਸਭੁ ਦੇਖਿਆ ਜਗਤੁ ਮੈ ਟੋਲੇ ॥
हरि जैसा पुरखु न लभई सभु देखिआ जगतु मै टोले ॥

भगवतः ईश्वरसदृशः अन्यः कोऽपि जीवः न लभ्यते; अहं समग्रं जगत् अवलोकितवान्, अन्वेषितवान् च।

ਗੁਰਿ ਸਤਿਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਮਨੁ ਅਨਤ ਨ ਕਾਹੂ ਡੋਲੇ ॥
गुरि सतिगुरि नामु द्रिड़ाइआ मनु अनत न काहू डोले ॥

गुरुः सच्चः गुरुः मम अन्तः नाम रोपितवान्; मम मनः पुनः न भ्रमति।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਗੁਰ ਸਤਿਗੁਰ ਕੇ ਗੋਲ ਗੋਲੇ ॥੨॥
जनु नानकु हरि का दासु है गुर सतिगुर के गोल गोले ॥२॥

सेवकः नानकः भगवतः दासः, गुरुस्य दासानां दासः, सच्चः गुरुः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਆਪੇ ਸਿਸਟਿ ਕਰਤਾ ਸਿਰਜਣਹਾਰਿਆ ॥
तू आपे सिसटि करता सिरजणहारिआ ॥

त्वं स्वयं प्रजापतिः, जगतः फैशनकारः।

ਤੁਧੁ ਆਪੇ ਖੇਲੁ ਰਚਾਇ ਤੁਧੁ ਆਪਿ ਸਵਾਰਿਆ ॥
तुधु आपे खेलु रचाइ तुधु आपि सवारिआ ॥

त्वया एव नाटकं व्यवस्थितं त्वया एव व्यवस्थापयसि ।

ਦਾਤਾ ਕਰਤਾ ਆਪਿ ਆਪਿ ਭੋਗਣਹਾਰਿਆ ॥
दाता करता आपि आपि भोगणहारिआ ॥

त्वमेव दाता प्रजापतिः च; त्वमेव भोक्ता ।

ਸਭੁ ਤੇਰਾ ਸਬਦੁ ਵਰਤੈ ਉਪਾਵਣਹਾਰਿਆ ॥
सभु तेरा सबदु वरतै उपावणहारिआ ॥

तव शब्दवचनं सर्वत्र व्याप्तं प्रजापति भगवन् |

ਹਉ ਗੁਰਮੁਖਿ ਸਦਾ ਸਲਾਹੀ ਗੁਰ ਕਉ ਵਾਰਿਆ ॥੧॥
हउ गुरमुखि सदा सलाही गुर कउ वारिआ ॥१॥

गुरमुखत्वेन अहं नित्यं भगवन्तं स्तुवामि; अहं गुरवे यज्ञः अस्मि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430