तस्य मनसः इच्छाः तं गत्वा तीर्थस्थानेषु निवसितुं, शिरः कटितुं च अर्पयितुं प्रेरयितुं शक्नुवन्ति;
किन्तु एतेन तस्य मनसः मलिनता न गमिष्यति, यद्यपि सः सहस्राणि प्रयत्नानि करोति। ||३||
सर्वविधदानं ददातु - सुवर्णस्त्रीरश्वगजान् |
सः धान्यं, वस्त्रं, भूमिं च प्रचुरं अर्पणं कर्तुं शक्नोति, परन्तु एतेन सः भगवतः द्वारं प्रति न नेष्यति। ||४||
आराधना-आराधन-परायणः भूमौ ललाटं प्रणम्य षट्-धर्मान् आचरन् तिष्ठेत् ।
अहङ्कारदर्पेषु प्रवृत्तः, उलझनेषु पतति, परन्तु एतैः यन्त्रैः भगवन्तं न मिलति। ||५||
सः योगस्य चतुरशीतिमुद्राभ्यासं करोति, सिद्धानां अलौकिकशक्तयः च लभते, परन्तु एतान् अभ्यासं कृत्वा श्रान्तः भवति।
सः दीर्घायुषः जीवति, परन्तु पुनः पुनः पुनर्जन्म प्राप्नोति; सः भगवता सह न मिलितवान्। ||६||
सः राजपुत्रसुखानि, राजविलासानि, अनुष्ठानं च भोक्तुं शक्नोति, अप्रत्याशितानि आज्ञानि च निर्गन्तुं शक्नोति।
सः सुन्दरशय्यासु चन्दनतैलेन सुगन्धितेषु शयनं करोति, परन्तु एतेन सः केवलं घोरतमस्य नरकस्य द्वारेषु एव नेष्यति । ||७||
पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनस्य गायनं सर्वेषु कर्मसु परमम्।
कथयति नानकः स एव लभते, यः पूर्वनियतं प्रतिग्रहीति। ||८||
तव दासः अस्मिन् तव प्रेम्णा मत्तः अस्ति।
दीनदुःखनाशकः मयि दयालुः अभवत्, हरः हरः इति भगवतः स्तुतिभिः ओतप्रोतं मनः। ||द्वितीय विराम||१||३||
Vaar Of Raag Sorat'h, चतुर्थ मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, प्रथम मेहल : १.
सोरत्'ह सर्वदा सुन्दरं भवति, यदि सत्यं भगवन्तं आत्मा-वधूस्य मनसि निवासं कर्तुं आनयति।
तस्याः दन्ताः स्वच्छाः, तस्याः मनः द्वन्द्वेन न विभक्तम्; तस्याः जिह्वायां सत्येश्वरस्य नाम अस्ति।
इतः परं च ईश्वरभयेन तिष्ठति, सच्चिदानन्दगुरुं च निःसंकोचं सेवते।
लौकिकलंकारं परित्यज्य पतिं भगवन्तं मिलित्वा तेन सह आनन्देन उत्सवं करोति ।
नाम्ना मनसि सदा अलङ्कृता, तस्याः मलिनता अपि न भवति ।
तस्याः भर्तुः कनिष्ठाः अग्रजाः च भ्रष्टाः कामाः दुःखेन पीडिताः मृताः; अधुना च माया श्वश्रूः कः भयं करोति ?
यदि भर्तुः प्रियं भवति भगवन् नानक ललाटे सत्कर्मरत्नं वहति सर्वं सत्यं तस्याः कृते। ||१||
चतुर्थ मेहलः १.
सोरत्'हः तदा एव सुन्दरः भवति यदा सः आत्मा-वधूम् भगवतः नाम अन्वेष्टुं नेति।
सा स्वगुरुं ईश्वरं च प्रीणयति; गुरुस्य निर्देशानुसारं सा भगवतः नाम हर, हर इति वदति।
भगवन्नाम्नि आकृष्टा अहोरात्रौ, हर, हर, भगवत्प्रेमवर्णेन सिक्तं शरीरम्।
भगवतः ईश्वरसदृशः अन्यः कोऽपि जीवः न लभ्यते; अहं समग्रं जगत् अवलोकितवान्, अन्वेषितवान् च।
गुरुः सच्चः गुरुः मम अन्तः नाम रोपितवान्; मम मनः पुनः न भ्रमति।
सेवकः नानकः भगवतः दासः, गुरुस्य दासानां दासः, सच्चः गुरुः। ||२||
पौरी : १.
त्वं स्वयं प्रजापतिः, जगतः फैशनकारः।
त्वया एव नाटकं व्यवस्थितं त्वया एव व्यवस्थापयसि ।
त्वमेव दाता प्रजापतिः च; त्वमेव भोक्ता ।
तव शब्दवचनं सर्वत्र व्याप्तं प्रजापति भगवन् |
गुरमुखत्वेन अहं नित्यं भगवन्तं स्तुवामि; अहं गुरवे यज्ञः अस्मि। ||१||