श्री गुरु ग्रन्थ साहिबः

पुटः - 964


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੇ ਦੁਖ ਸੰਤਾਪ ਜਾਂ ਤੁਧਹੁ ਭੁਲੀਐ ॥
सभे दुख संताप जां तुधहु भुलीऐ ॥

यदा त्वां विस्मरामि तदा सर्वाणि दुःखानि दुःखानि च सहे ।

ਜੇ ਕੀਚਨਿ ਲਖ ਉਪਾਵ ਤਾਂ ਕਹੀ ਨ ਘੁਲੀਐ ॥
जे कीचनि लख उपाव तां कही न घुलीऐ ॥

सहस्राणि प्रयत्नाः कृत्वा अद्यापि ते न निराकृताः।

ਜਿਸ ਨੋ ਵਿਸਰੈ ਨਾਉ ਸੁ ਨਿਰਧਨੁ ਕਾਂਢੀਐ ॥
जिस नो विसरै नाउ सु निरधनु कांढीऐ ॥

नाम विस्मरन्, दरिद्रः इति ख्यातः ।

ਜਿਸ ਨੋ ਵਿਸਰੈ ਨਾਉ ਸੋ ਜੋਨੀ ਹਾਂਢੀਐ ॥
जिस नो विसरै नाउ सो जोनी हांढीऐ ॥

नाम विस्मरन्, पुनर्जन्मनि भ्रमति।

ਜਿਸੁ ਖਸਮੁ ਨ ਆਵੈ ਚਿਤਿ ਤਿਸੁ ਜਮੁ ਡੰਡੁ ਦੇ ॥
जिसु खसमु न आवै चिति तिसु जमु डंडु दे ॥

न स्मरेत्स्वामिनं गुरुं, मृत्युदूतेन दण्ड्यते।

ਜਿਸੁ ਖਸਮੁ ਨ ਆਵੀ ਚਿਤਿ ਰੋਗੀ ਸੇ ਗਣੇ ॥
जिसु खसमु न आवी चिति रोगी से गणे ॥

यो न स्मरति स्वामिनं गुरुं, व्याधितः इति न्याय्यते ।

ਜਿਸੁ ਖਸਮੁ ਨ ਆਵੀ ਚਿਤਿ ਸੁ ਖਰੋ ਅਹੰਕਾਰੀਆ ॥
जिसु खसमु न आवी चिति सु खरो अहंकारीआ ॥

यो न स्मरेत्स्वामिनं स्वामिनं, अहङ्कारं गर्वितः |

ਸੋਈ ਦੁਹੇਲਾ ਜਗਿ ਜਿਨਿ ਨਾਉ ਵਿਸਾਰੀਆ ॥੧੪॥
सोई दुहेला जगि जिनि नाउ विसारीआ ॥१४॥

नाम विस्मरन् लोके कृपणः । ||१४||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਤੈਡੀ ਬੰਦਸਿ ਮੈ ਕੋਇ ਨ ਡਿਠਾ ਤੂ ਨਾਨਕ ਮਨਿ ਭਾਣਾ ॥
तैडी बंदसि मै कोइ न डिठा तू नानक मनि भाणा ॥

त्वत्सदृशं अन्यं न दृष्टम् । त्वमेव नानकस्य मनः प्रियः।

ਘੋਲਿ ਘੁਮਾਈ ਤਿਸੁ ਮਿਤ੍ਰ ਵਿਚੋਲੇ ਜੈ ਮਿਲਿ ਕੰਤੁ ਪਛਾਣਾ ॥੧॥
घोलि घुमाई तिसु मित्र विचोले जै मिलि कंतु पछाणा ॥१॥

अहं तस्य मित्रस्य, तस्य मध्यस्थस्य, समर्पितः, भक्तः यज्ञः अस्मि, यः मां मम पतिं भगवन्तं ज्ञातुं नयति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਪਾਵ ਸੁਹਾਵੇ ਜਾਂ ਤਉ ਧਿਰਿ ਜੁਲਦੇ ਸੀਸੁ ਸੁਹਾਵਾ ਚਰਣੀ ॥
पाव सुहावे जां तउ धिरि जुलदे सीसु सुहावा चरणी ॥

सुन्दराः ते पादाः ये त्वां प्रति गच्छन्ति; सुन्दरं तत् शिरः यत् तव पादयोः पतति।

ਮੁਖੁ ਸੁਹਾਵਾ ਜਾਂ ਤਉ ਜਸੁ ਗਾਵੈ ਜੀਉ ਪਇਆ ਤਉ ਸਰਣੀ ॥੨॥
मुखु सुहावा जां तउ जसु गावै जीउ पइआ तउ सरणी ॥२॥

सुन्दरं तत् मुखं यत् तव स्तुतिं गायति; सुन्दरः स आत्मा यः तव अभयारण्यम् अन्वेषयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਿਲਿ ਨਾਰੀ ਸਤਸੰਗਿ ਮੰਗਲੁ ਗਾਵੀਆ ॥
मिलि नारी सतसंगि मंगलु गावीआ ॥

भगवतः वधूभिः सह मिलित्वा, सत्यसङ्घे, अहं आनन्दस्य गीतानि गायामि।

ਘਰ ਕਾ ਹੋਆ ਬੰਧਾਨੁ ਬਹੁੜਿ ਨ ਧਾਵੀਆ ॥
घर का होआ बंधानु बहुड़ि न धावीआ ॥

स्थिरं मम हृदयस्य गृहं न पुनः भ्रमन् निर्गमिष्यामि ।

ਬਿਨਠੀ ਦੁਰਮਤਿ ਦੁਰਤੁ ਸੋਇ ਕੂੜਾਵੀਆ ॥
बिनठी दुरमति दुरतु सोइ कूड़ावीआ ॥

दुरात्मना निवृत्ता पापेन सह मम दुर्ख्यातिः।

ਸੀਲਵੰਤਿ ਪਰਧਾਨਿ ਰਿਦੈ ਸਚਾਵੀਆ ॥
सीलवंति परधानि रिदै सचावीआ ॥

अहं शान्तः सद्भावः इति प्रसिद्धः अस्मि; मम हृदयं सत्येन पूरितम् अस्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਇਕੁ ਇਕ ਰੀਤਾਵੀਆ ॥
अंतरि बाहरि इकु इक रीतावीआ ॥

अन्तः बहिश्च एक एव भगवान् मम मार्गः।

ਮਨਿ ਦਰਸਨ ਕੀ ਪਿਆਸ ਚਰਣ ਦਾਸਾਵੀਆ ॥
मनि दरसन की पिआस चरण दासावीआ ॥

तस्य दर्शनस्य भगवद्दर्शने मम मनः तृष्णा अस्ति। अहं तस्य चरणयोः दासः अस्मि।

ਸੋਭਾ ਬਣੀ ਸੀਗਾਰੁ ਖਸਮਿ ਜਾਂ ਰਾਵੀਆ ॥
सोभा बणी सीगारु खसमि जां रावीआ ॥

महिमामलंकृतोऽस्मि यदा मम प्रभुः गुरुः च मां भुङ्क्ते।

ਮਿਲੀਆ ਆਇ ਸੰਜੋਗਿ ਜਾਂ ਤਿਸੁ ਭਾਵੀਆ ॥੧੫॥
मिलीआ आइ संजोगि जां तिसु भावीआ ॥१५॥

अहं तं मम धन्य दैवद्वारा मिलामि, यदा तस्य इच्छायाः प्रियं भवति। ||१५||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਹਭਿ ਗੁਣ ਤੈਡੇ ਨਾਨਕ ਜੀਉ ਮੈ ਕੂ ਥੀਏ ਮੈ ਨਿਰਗੁਣ ਤੇ ਕਿਆ ਹੋਵੈ ॥
हभि गुण तैडे नानक जीउ मै कू थीए मै निरगुण ते किआ होवै ॥

सर्वे गुणाः तव प्रियेश्वर; त्वं तान् अस्मान् प्रयच्छसि। अयोग्योऽस्मि - किं साधये नानक ।

ਤਉ ਜੇਵਡੁ ਦਾਤਾਰੁ ਨ ਕੋਈ ਜਾਚਕੁ ਸਦਾ ਜਾਚੋਵੈ ॥੧॥
तउ जेवडु दातारु न कोई जाचकु सदा जाचोवै ॥१॥

भवद्भिः सदृशः अन्यः दाता नास्ति । अहं याचकः अस्मि; अहं भवतः सदा याचयामि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦੇਹ ਛਿਜੰਦੜੀ ਊਣ ਮਝੂਣਾ ਗੁਰਿ ਸਜਣਿ ਜੀਉ ਧਰਾਇਆ ॥
देह छिजंदड़ी ऊण मझूणा गुरि सजणि जीउ धराइआ ॥

मम शरीरं अपव्ययमानं भवति स्म, अहं च विषादितः आसम्। गुरुणा मम मित्रेण मां चोदितं सान्त्वितं च।

ਹਭੇ ਸੁਖ ਸੁਹੇਲੜਾ ਸੁਤਾ ਜਿਤਾ ਜਗੁ ਸਬਾਇਆ ॥੨॥
हभे सुख सुहेलड़ा सुता जिता जगु सबाइआ ॥२॥

अहं सर्वथा शान्तिं आरामं च निद्रामि; मया सर्वं जगत् जितम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਡਾ ਤੇਰਾ ਦਰਬਾਰੁ ਸਚਾ ਤੁਧੁ ਤਖਤੁ ॥
वडा तेरा दरबारु सचा तुधु तखतु ॥

भवतः दरबारस्य दरबारः गौरवपूर्णः महान् च अस्ति। तव पवित्रं सिंहासनं सत्यम् अस्ति।

ਸਿਰਿ ਸਾਹਾ ਪਾਤਿਸਾਹੁ ਨਿਹਚਲੁ ਚਉਰੁ ਛਤੁ ॥
सिरि साहा पातिसाहु निहचलु चउरु छतु ॥

त्वं राजानां शिरसाम् उपरि सम्राट् असि। भवतः वितानं चौरी च (फ्लाई-ब्रश) स्थायित्वं अपरिवर्तनीयं च अस्ति।

ਜੋ ਭਾਵੈ ਪਾਰਬ੍ਰਹਮ ਸੋਈ ਸਚੁ ਨਿਆਉ ॥
जो भावै पारब्रहम सोई सचु निआउ ॥

स एव सत्यः न्यायः, यः परमेश्वरस्य इच्छायाः प्रियः अस्ति।

ਜੇ ਭਾਵੈ ਪਾਰਬ੍ਰਹਮ ਨਿਥਾਵੇ ਮਿਲੈ ਥਾਉ ॥
जे भावै पारब्रहम निथावे मिलै थाउ ॥

निराश्रयाः अपि गृहं प्राप्नुवन्ति, यदा परमेश्वरस्य इच्छायाः प्रियं भवति।

ਜੋ ਕੀਨੑੀ ਕਰਤਾਰਿ ਸਾਈ ਭਲੀ ਗਲ ॥
जो कीनी करतारि साई भली गल ॥

प्रजापतिः प्रभुः यत्किमपि करोति, तत् साधु कार्यम्।

ਜਿਨੑੀ ਪਛਾਤਾ ਖਸਮੁ ਸੇ ਦਰਗਾਹ ਮਲ ॥
जिनी पछाता खसमु से दरगाह मल ॥

ये स्वेश्वरं स्वामिनं च परिजानन्ति, ते भगवतः प्राङ्गणे उपविष्टाः भवन्ति।

ਸਹੀ ਤੇਰਾ ਫੁਰਮਾਨੁ ਕਿਨੈ ਨ ਫੇਰੀਐ ॥
सही तेरा फुरमानु किनै न फेरीऐ ॥

सत्यं भवतः आज्ञा; न कश्चित् तत् आव्हानं कर्तुं शक्नोति।

ਕਾਰਣ ਕਰਣ ਕਰੀਮ ਕੁਦਰਤਿ ਤੇਰੀਐ ॥੧੬॥
कारण करण करीम कुदरति तेरीऐ ॥१६॥

हे दयालु भगवन् हेतुहेतुः तव सर्जनशक्तिः सर्वशक्तिमान्। ||१६||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਸੋਇ ਸੁਣੰਦੜੀ ਮੇਰਾ ਤਨੁ ਮਨੁ ਮਉਲਾ ਨਾਮੁ ਜਪੰਦੜੀ ਲਾਲੀ ॥
सोइ सुणंदड़ी मेरा तनु मनु मउला नामु जपंदड़ी लाली ॥

त्वां श्रुत्वा मम शरीरं मनः च प्रफुल्लितम्; नाम जपन् भगवतः नाम, अहं प्राणेन रक्तः अस्मि।

ਪੰਧਿ ਜੁਲੰਦੜੀ ਮੇਰਾ ਅੰਦਰੁ ਠੰਢਾ ਗੁਰ ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲੀ ॥੧॥
पंधि जुलंदड़ी मेरा अंदरु ठंढा गुर दरसनु देखि निहाली ॥१॥

मार्गे गच्छन् मया अन्तः गहने शीतलशान्तिः प्राप्ता; गुरुदर्शनस्य भगवतां दर्शनं दृष्ट्वा अहं मुग्धः अस्मि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਹਠ ਮੰਝਾਹੂ ਮੈ ਮਾਣਕੁ ਲਧਾ ॥
हठ मंझाहू मै माणकु लधा ॥

मम हृदयस्य अन्तः मणिं मया लब्धम्।

ਮੁਲਿ ਨ ਘਿਧਾ ਮੈ ਕੂ ਸਤਿਗੁਰਿ ਦਿਤਾ ॥
मुलि न घिधा मै कू सतिगुरि दिता ॥

तस्य कृते मम शुल्कं न गृहीतम्; सत्यगुरुः मम कृते दत्तवान्।

ਢੂੰਢ ਵਞਾਈ ਥੀਆ ਥਿਤਾ ॥
ढूंढ वञाई थीआ थिता ॥

मम अन्वेषणं समाप्तं, अहं च स्थिरः अभवम्।

ਜਨਮੁ ਪਦਾਰਥੁ ਨਾਨਕ ਜਿਤਾ ॥੨॥
जनमु पदारथु नानक जिता ॥२॥

अमूल्यं मानवजीवनं मया नानक जितम् | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਕੈ ਮਸਤਕਿ ਕਰਮੁ ਹੋਇ ਸੋ ਸੇਵਾ ਲਾਗਾ ॥
जिस कै मसतकि करमु होइ सो सेवा लागा ॥

यस्य ललाटे एतादृशं सुकर्म निहितं भवति, सः भगवतः सेवायां प्रतिबद्धः भवति।

ਜਿਸੁ ਗੁਰ ਮਿਲਿ ਕਮਲੁ ਪ੍ਰਗਾਸਿਆ ਸੋ ਅਨਦਿਨੁ ਜਾਗਾ ॥
जिसु गुर मिलि कमलु प्रगासिआ सो अनदिनु जागा ॥

गुरुसमागमेन यस्य हृदयकमलं प्रफुल्लितं भवति, सः रात्रौ दिवा जागृतः जागरूकः च तिष्ठति।

ਲਗਾ ਰੰਗੁ ਚਰਣਾਰਬਿੰਦ ਸਭੁ ਭ੍ਰਮੁ ਭਉ ਭਾਗਾ ॥
लगा रंगु चरणारबिंद सभु भ्रमु भउ भागा ॥

भगवतः चरणकमलप्रेमिणः सर्वे संशयः भयं च पलायन्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430