पौरी : १.
यदा त्वां विस्मरामि तदा सर्वाणि दुःखानि दुःखानि च सहे ।
सहस्राणि प्रयत्नाः कृत्वा अद्यापि ते न निराकृताः।
नाम विस्मरन्, दरिद्रः इति ख्यातः ।
नाम विस्मरन्, पुनर्जन्मनि भ्रमति।
न स्मरेत्स्वामिनं गुरुं, मृत्युदूतेन दण्ड्यते।
यो न स्मरति स्वामिनं गुरुं, व्याधितः इति न्याय्यते ।
यो न स्मरेत्स्वामिनं स्वामिनं, अहङ्कारं गर्वितः |
नाम विस्मरन् लोके कृपणः । ||१४||
सलोक, पञ्चम मेहलः १.
त्वत्सदृशं अन्यं न दृष्टम् । त्वमेव नानकस्य मनः प्रियः।
अहं तस्य मित्रस्य, तस्य मध्यस्थस्य, समर्पितः, भक्तः यज्ञः अस्मि, यः मां मम पतिं भगवन्तं ज्ञातुं नयति। ||१||
पञ्चमः मेहलः १.
सुन्दराः ते पादाः ये त्वां प्रति गच्छन्ति; सुन्दरं तत् शिरः यत् तव पादयोः पतति।
सुन्दरं तत् मुखं यत् तव स्तुतिं गायति; सुन्दरः स आत्मा यः तव अभयारण्यम् अन्वेषयति। ||२||
पौरी : १.
भगवतः वधूभिः सह मिलित्वा, सत्यसङ्घे, अहं आनन्दस्य गीतानि गायामि।
स्थिरं मम हृदयस्य गृहं न पुनः भ्रमन् निर्गमिष्यामि ।
दुरात्मना निवृत्ता पापेन सह मम दुर्ख्यातिः।
अहं शान्तः सद्भावः इति प्रसिद्धः अस्मि; मम हृदयं सत्येन पूरितम् अस्ति।
अन्तः बहिश्च एक एव भगवान् मम मार्गः।
तस्य दर्शनस्य भगवद्दर्शने मम मनः तृष्णा अस्ति। अहं तस्य चरणयोः दासः अस्मि।
महिमामलंकृतोऽस्मि यदा मम प्रभुः गुरुः च मां भुङ्क्ते।
अहं तं मम धन्य दैवद्वारा मिलामि, यदा तस्य इच्छायाः प्रियं भवति। ||१५||
सलोक, पञ्चम मेहलः १.
सर्वे गुणाः तव प्रियेश्वर; त्वं तान् अस्मान् प्रयच्छसि। अयोग्योऽस्मि - किं साधये नानक ।
भवद्भिः सदृशः अन्यः दाता नास्ति । अहं याचकः अस्मि; अहं भवतः सदा याचयामि। ||१||
पञ्चमः मेहलः १.
मम शरीरं अपव्ययमानं भवति स्म, अहं च विषादितः आसम्। गुरुणा मम मित्रेण मां चोदितं सान्त्वितं च।
अहं सर्वथा शान्तिं आरामं च निद्रामि; मया सर्वं जगत् जितम्। ||२||
पौरी : १.
भवतः दरबारस्य दरबारः गौरवपूर्णः महान् च अस्ति। तव पवित्रं सिंहासनं सत्यम् अस्ति।
त्वं राजानां शिरसाम् उपरि सम्राट् असि। भवतः वितानं चौरी च (फ्लाई-ब्रश) स्थायित्वं अपरिवर्तनीयं च अस्ति।
स एव सत्यः न्यायः, यः परमेश्वरस्य इच्छायाः प्रियः अस्ति।
निराश्रयाः अपि गृहं प्राप्नुवन्ति, यदा परमेश्वरस्य इच्छायाः प्रियं भवति।
प्रजापतिः प्रभुः यत्किमपि करोति, तत् साधु कार्यम्।
ये स्वेश्वरं स्वामिनं च परिजानन्ति, ते भगवतः प्राङ्गणे उपविष्टाः भवन्ति।
सत्यं भवतः आज्ञा; न कश्चित् तत् आव्हानं कर्तुं शक्नोति।
हे दयालु भगवन् हेतुहेतुः तव सर्जनशक्तिः सर्वशक्तिमान्। ||१६||
सलोक, पञ्चम मेहलः १.
त्वां श्रुत्वा मम शरीरं मनः च प्रफुल्लितम्; नाम जपन् भगवतः नाम, अहं प्राणेन रक्तः अस्मि।
मार्गे गच्छन् मया अन्तः गहने शीतलशान्तिः प्राप्ता; गुरुदर्शनस्य भगवतां दर्शनं दृष्ट्वा अहं मुग्धः अस्मि। ||१||
पञ्चमः मेहलः १.
मम हृदयस्य अन्तः मणिं मया लब्धम्।
तस्य कृते मम शुल्कं न गृहीतम्; सत्यगुरुः मम कृते दत्तवान्।
मम अन्वेषणं समाप्तं, अहं च स्थिरः अभवम्।
अमूल्यं मानवजीवनं मया नानक जितम् | ||२||
पौरी : १.
यस्य ललाटे एतादृशं सुकर्म निहितं भवति, सः भगवतः सेवायां प्रतिबद्धः भवति।
गुरुसमागमेन यस्य हृदयकमलं प्रफुल्लितं भवति, सः रात्रौ दिवा जागृतः जागरूकः च तिष्ठति।
भगवतः चरणकमलप्रेमिणः सर्वे संशयः भयं च पलायन्ते।