सेवा-निःस्वार्थसेवायां स्वस्य जागरूकतां केन्द्रीकृत्य-शबादस्य वचने स्वस्य चेतनां केन्द्रीकृत्य।
अहङ्कारं वशं कृत्वा स्थायिशान्तिं प्राप्स्यसि, माया प्रति भवतः भावात्मकः आसक्तिः अपि निवर्तते । ||१||
अहं यज्ञः, मम आत्मा यज्ञः, अहं सच्चे गुरुं प्रति सर्वथा भक्तः अस्मि।
गुरुशिक्षाद्वारा दिव्यप्रकाशः प्रभातम् अभवत्; भगवतः महिमा स्तुतिं गायामि रात्रौ दिवा च | ||१||विराम||
शरीरं मनः च अन्वेष्य नाम अन्वेष्यताम्।
भ्रमणशीलं मनः निगृह्य, तत् नियन्त्रणे च स्थापयतु।
रात्रौ दिवा, गुरबनिगीतानि गायत; सहजभक्त्या भगवन्तं पूजयन्तु। ||२||
अस्य शरीरस्य अन्तः असंख्यवस्तूनि सन्ति ।
गुरमुखः सत्यमाप्नोति, तान् द्रष्टुं आगच्छति।
नवद्वारेभ्यः परं दशमद्वारं लभ्यते मुक्तिर्भवति। शबदस्य अप्रहृतः रागः स्पन्दते। ||३||
सत्यं स्वामी सत्यं तस्य नाम।
गुरुप्रसादेन सः मनसः अन्तः वसितुं आगच्छति।
रात्रौ दिवा च भगवतः प्रेम्णा सह सदा सङ्गताः तिष्ठन्तु, ततः भवन्तः सत्याङ्गणे अवगमनं प्राप्नुयुः। ||४||
ये पापस्य गुणस्य च स्वरूपं न विज्ञायन्ते
द्वन्द्वसक्ताः भवन्ति; ते मोहिताः परिभ्रमन्ति।
अज्ञानिनः अन्धाः जनाः मार्गं न जानन्ति; पुनर्जन्मने आगच्छन्ति गच्छन्ति च पुनः पुनः। ||५||
गुरूं सेवन् अहं शाश्वतं शान्तिं प्राप्नोमि;
मम अहङ्कारः मौनम् अभवत्, वशीकृतः च अस्ति।
गुरुशिक्षाद्वारा अन्धकारः दूरीकृतः, गुरुद्वाराणि च उद्घाटितानि। ||६||
अहङ्कारं वशीकृत्य मया भगवन्तं मनसि निहितम् ।
अहं सदा गुरुचरणेषु मम चेतनां केन्द्रीक्रियते।
गुरुप्रसादेन मम मनः शरीरं च निर्मलं शुद्धं च; अमलं नाम भगवतः नाम ध्यायामि। ||७||
जन्मतः मृत्युपर्यन्तं सर्वं भवतः कृते एव ।
येषां क्षमिताः तेभ्यः महत्त्वं प्रयच्छसि ।
नाम ध्याय सदा नानक जन्ममरणयोः धन्यः भविष्यसि। ||८||१||२||
माझ, तृतीय मेहलः १.
मम देवः निर्मलः, दुर्गमः, अनन्तः च अस्ति।
तराजूं विना सः विश्वं तौलयति।
यः गुरमुखः भवति, सः अवगच्छति। तस्य महिमा स्तुतिं जपन् गुणेश्वरे लीनः भवति। ||१||
अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, येषां मनः भगवतः नाम्ना पूरितम् अस्ति।
ये सत्यप्रतिबद्धाः रात्रौ दिवा जागृताः जागरिताः च तिष्ठन्ति। ते सत्यन्यायालये सम्मानिताः भवन्ति। ||१||विराम||
स्वयं शृणोति स्वयं च पश्यति।
येषां उपरि सः स्वस्य प्रसादकटाक्षं क्षिपति, ते ग्राह्याः भवन्ति।
सक्ताः सन्ति, यं भगवता स्वयम् आलम्बते; गुरमुखत्वेन ते सत्यं जीवन्ति। ||२||
ये भगवता स्वयं भ्रान्तिः-कस्य हस्तं गृह्णीयुः।
पूर्वोक्तं तत्, न मेटयितुं शक्यते।
ये सत्यगुरुं मिलन्ति ते अतीव सौभाग्यशालिनः धन्याः च भवन्ति; सम्यक् कर्मद्वारा सः मिलितः भवति। ||३||
तरुणी वधूः मातापितृगृहे रात्रौ दिवा च सुप्ता अस्ति।
सा स्वपतिं भगवन्तं विस्मृतवती अस्ति; दोषदोषाणां कारणात् सा त्यक्ता भवति।
नित्यं क्रन्दति निशादिनम् । भर्तारं विना सा निद्रां न लभते । ||४||
मातापितृगृहलोके सा शान्तिदां विज्ञातुमर्हति ।
यदि सा अहङ्कारं वशं करोति, गुरुस्य शब्दस्य वचनं च परिचिनोति।
तस्याः शयनं सुन्दरम् अस्ति; सा पतिं भगवन्तं रमयति, रमते च सदा। सा सत्यस्य अलङ्कारैः अलङ्कृता अस्ति। ||५||