श्री गुरु ग्रन्थ साहिबः

पुटः - 110


ਸੇਵਾ ਸੁਰਤਿ ਸਬਦਿ ਚਿਤੁ ਲਾਏ ॥
सेवा सुरति सबदि चितु लाए ॥

सेवा-निःस्वार्थसेवायां स्वस्य जागरूकतां केन्द्रीकृत्य-शबादस्य वचने स्वस्य चेतनां केन्द्रीकृत्य।

ਹਉਮੈ ਮਾਰਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਮਾਇਆ ਮੋਹੁ ਚੁਕਾਵਣਿਆ ॥੧॥
हउमै मारि सदा सुखु पाइआ माइआ मोहु चुकावणिआ ॥१॥

अहङ्कारं वशं कृत्वा स्थायिशान्तिं प्राप्स्यसि, माया प्रति भवतः भावात्मकः आसक्तिः अपि निवर्तते । ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਤਿਗੁਰ ਕੈ ਬਲਿਹਾਰਣਿਆ ॥
हउ वारी जीउ वारी सतिगुर कै बलिहारणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, अहं सच्चे गुरुं प्रति सर्वथा भक्तः अस्मि।

ਗੁਰਮਤੀ ਪਰਗਾਸੁ ਹੋਆ ਜੀ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरमती परगासु होआ जी अनदिनु हरि गुण गावणिआ ॥१॥ रहाउ ॥

गुरुशिक्षाद्वारा दिव्यप्रकाशः प्रभातम् अभवत्; भगवतः महिमा स्तुतिं गायामि रात्रौ दिवा च | ||१||विराम||

ਤਨੁ ਮਨੁ ਖੋਜੇ ਤਾ ਨਾਉ ਪਾਏ ॥
तनु मनु खोजे ता नाउ पाए ॥

शरीरं मनः च अन्वेष्य नाम अन्वेष्यताम्।

ਧਾਵਤੁ ਰਾਖੈ ਠਾਕਿ ਰਹਾਏ ॥
धावतु राखै ठाकि रहाए ॥

भ्रमणशीलं मनः निगृह्य, तत् नियन्त्रणे च स्थापयतु।

ਗੁਰ ਕੀ ਬਾਣੀ ਅਨਦਿਨੁ ਗਾਵੈ ਸਹਜੇ ਭਗਤਿ ਕਰਾਵਣਿਆ ॥੨॥
गुर की बाणी अनदिनु गावै सहजे भगति करावणिआ ॥२॥

रात्रौ दिवा, गुरबनिगीतानि गायत; सहजभक्त्या भगवन्तं पूजयन्तु। ||२||

ਇਸੁ ਕਾਇਆ ਅੰਦਰਿ ਵਸਤੁ ਅਸੰਖਾ ॥
इसु काइआ अंदरि वसतु असंखा ॥

अस्य शरीरस्य अन्तः असंख्यवस्तूनि सन्ति ।

ਗੁਰਮੁਖਿ ਸਾਚੁ ਮਿਲੈ ਤਾ ਵੇਖਾ ॥
गुरमुखि साचु मिलै ता वेखा ॥

गुरमुखः सत्यमाप्नोति, तान् द्रष्टुं आगच्छति।

ਨਉ ਦਰਵਾਜੇ ਦਸਵੈ ਮੁਕਤਾ ਅਨਹਦ ਸਬਦੁ ਵਜਾਵਣਿਆ ॥੩॥
नउ दरवाजे दसवै मुकता अनहद सबदु वजावणिआ ॥३॥

नवद्वारेभ्यः परं दशमद्वारं लभ्यते मुक्तिर्भवति। शबदस्य अप्रहृतः रागः स्पन्दते। ||३||

ਸਚਾ ਸਾਹਿਬੁ ਸਚੀ ਨਾਈ ॥
सचा साहिबु सची नाई ॥

सत्यं स्वामी सत्यं तस्य नाम।

ਗੁਰਪਰਸਾਦੀ ਮੰਨਿ ਵਸਾਈ ॥
गुरपरसादी मंनि वसाई ॥

गुरुप्रसादेन सः मनसः अन्तः वसितुं आगच्छति।

ਅਨਦਿਨੁ ਸਦਾ ਰਹੈ ਰੰਗਿ ਰਾਤਾ ਦਰਿ ਸਚੈ ਸੋਝੀ ਪਾਵਣਿਆ ॥੪॥
अनदिनु सदा रहै रंगि राता दरि सचै सोझी पावणिआ ॥४॥

रात्रौ दिवा च भगवतः प्रेम्णा सह सदा सङ्गताः तिष्ठन्तु, ततः भवन्तः सत्याङ्गणे अवगमनं प्राप्नुयुः। ||४||

ਪਾਪ ਪੁੰਨ ਕੀ ਸਾਰ ਨ ਜਾਣੀ ॥
पाप पुंन की सार न जाणी ॥

ये पापस्य गुणस्य च स्वरूपं न विज्ञायन्ते

ਦੂਜੈ ਲਾਗੀ ਭਰਮਿ ਭੁਲਾਣੀ ॥
दूजै लागी भरमि भुलाणी ॥

द्वन्द्वसक्ताः भवन्ति; ते मोहिताः परिभ्रमन्ति।

ਅਗਿਆਨੀ ਅੰਧਾ ਮਗੁ ਨ ਜਾਣੈ ਫਿਰਿ ਫਿਰਿ ਆਵਣ ਜਾਵਣਿਆ ॥੫॥
अगिआनी अंधा मगु न जाणै फिरि फिरि आवण जावणिआ ॥५॥

अज्ञानिनः अन्धाः जनाः मार्गं न जानन्ति; पुनर्जन्मने आगच्छन्ति गच्छन्ति च पुनः पुनः। ||५||

ਗੁਰ ਸੇਵਾ ਤੇ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ॥
गुर सेवा ते सदा सुखु पाइआ ॥

गुरूं सेवन् अहं शाश्वतं शान्तिं प्राप्नोमि;

ਹਉਮੈ ਮੇਰਾ ਠਾਕਿ ਰਹਾਇਆ ॥
हउमै मेरा ठाकि रहाइआ ॥

मम अहङ्कारः मौनम् अभवत्, वशीकृतः च अस्ति।

ਗੁਰ ਸਾਖੀ ਮਿਟਿਆ ਅੰਧਿਆਰਾ ਬਜਰ ਕਪਾਟ ਖੁਲਾਵਣਿਆ ॥੬॥
गुर साखी मिटिआ अंधिआरा बजर कपाट खुलावणिआ ॥६॥

गुरुशिक्षाद्वारा अन्धकारः दूरीकृतः, गुरुद्वाराणि च उद्घाटितानि। ||६||

ਹਉਮੈ ਮਾਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥
हउमै मारि मंनि वसाइआ ॥

अहङ्कारं वशीकृत्य मया भगवन्तं मनसि निहितम् ।

ਗੁਰ ਚਰਣੀ ਸਦਾ ਚਿਤੁ ਲਾਇਆ ॥
गुर चरणी सदा चितु लाइआ ॥

अहं सदा गुरुचरणेषु मम चेतनां केन्द्रीक्रियते।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਨਿਰਮਲ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੭॥
गुर किरपा ते मनु तनु निरमलु निरमल नामु धिआवणिआ ॥७॥

गुरुप्रसादेन मम मनः शरीरं च निर्मलं शुद्धं च; अमलं नाम भगवतः नाम ध्यायामि। ||७||

ਜੀਵਣੁ ਮਰਣਾ ਸਭੁ ਤੁਧੈ ਤਾਈ ॥
जीवणु मरणा सभु तुधै ताई ॥

जन्मतः मृत्युपर्यन्तं सर्वं भवतः कृते एव ।

ਜਿਸੁ ਬਖਸੇ ਤਿਸੁ ਦੇ ਵਡਿਆਈ ॥
जिसु बखसे तिसु दे वडिआई ॥

येषां क्षमिताः तेभ्यः महत्त्वं प्रयच्छसि ।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਸਦਾ ਤੂੰ ਜੰਮਣੁ ਮਰਣੁ ਸਵਾਰਣਿਆ ॥੮॥੧॥੨॥
नानक नामु धिआइ सदा तूं जंमणु मरणु सवारणिआ ॥८॥१॥२॥

नाम ध्याय सदा नानक जन्ममरणयोः धन्यः भविष्यसि। ||८||१||२||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਮੇਰਾ ਪ੍ਰਭੁ ਨਿਰਮਲੁ ਅਗਮ ਅਪਾਰਾ ॥
मेरा प्रभु निरमलु अगम अपारा ॥

मम देवः निर्मलः, दुर्गमः, अनन्तः च अस्ति।

ਬਿਨੁ ਤਕੜੀ ਤੋਲੈ ਸੰਸਾਰਾ ॥
बिनु तकड़ी तोलै संसारा ॥

तराजूं विना सः विश्वं तौलयति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋਈ ਬੂਝੈ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਵਣਿਆ ॥੧॥
गुरमुखि होवै सोई बूझै गुण कहि गुणी समावणिआ ॥१॥

यः गुरमुखः भवति, सः अवगच्छति। तस्य महिमा स्तुतिं जपन् गुणेश्वरे लीनः भवति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि का नामु मंनि वसावणिआ ॥

अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, येषां मनः भगवतः नाम्ना पूरितम् अस्ति।

ਜੋ ਸਚਿ ਲਾਗੇ ਸੇ ਅਨਦਿਨੁ ਜਾਗੇ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
जो सचि लागे से अनदिनु जागे दरि सचै सोभा पावणिआ ॥१॥ रहाउ ॥

ये सत्यप्रतिबद्धाः रात्रौ दिवा जागृताः जागरिताः च तिष्ठन्ति। ते सत्यन्यायालये सम्मानिताः भवन्ति। ||१||विराम||

ਆਪਿ ਸੁਣੈ ਤੈ ਆਪੇ ਵੇਖੈ ॥
आपि सुणै तै आपे वेखै ॥

स्वयं शृणोति स्वयं च पश्यति।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋਈ ਜਨੁ ਲੇਖੈ ॥
जिस नो नदरि करे सोई जनु लेखै ॥

येषां उपरि सः स्वस्य प्रसादकटाक्षं क्षिपति, ते ग्राह्याः भवन्ति।

ਆਪੇ ਲਾਇ ਲਏ ਸੋ ਲਾਗੈ ਗੁਰਮੁਖਿ ਸਚੁ ਕਮਾਵਣਿਆ ॥੨॥
आपे लाइ लए सो लागै गुरमुखि सचु कमावणिआ ॥२॥

सक्ताः सन्ति, यं भगवता स्वयम् आलम्बते; गुरमुखत्वेन ते सत्यं जीवन्ति। ||२||

ਜਿਸੁ ਆਪਿ ਭੁਲਾਏ ਸੁ ਕਿਥੈ ਹਥੁ ਪਾਏ ॥
जिसु आपि भुलाए सु किथै हथु पाए ॥

ये भगवता स्वयं भ्रान्तिः-कस्य हस्तं गृह्णीयुः।

ਪੂਰਬਿ ਲਿਖਿਆ ਸੁ ਮੇਟਣਾ ਨ ਜਾਏ ॥
पूरबि लिखिआ सु मेटणा न जाए ॥

पूर्वोक्तं तत्, न मेटयितुं शक्यते।

ਜਿਨ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਸੇ ਵਡਭਾਗੀ ਪੂਰੈ ਕਰਮਿ ਮਿਲਾਵਣਿਆ ॥੩॥
जिन सतिगुरु मिलिआ से वडभागी पूरै करमि मिलावणिआ ॥३॥

ये सत्यगुरुं मिलन्ति ते अतीव सौभाग्यशालिनः धन्याः च भवन्ति; सम्यक् कर्मद्वारा सः मिलितः भवति। ||३||

ਪੇਈਅੜੈ ਧਨ ਅਨਦਿਨੁ ਸੁਤੀ ॥
पेईअड़ै धन अनदिनु सुती ॥

तरुणी वधूः मातापितृगृहे रात्रौ दिवा च सुप्ता अस्ति।

ਕੰਤਿ ਵਿਸਾਰੀ ਅਵਗਣਿ ਮੁਤੀ ॥
कंति विसारी अवगणि मुती ॥

सा स्वपतिं भगवन्तं विस्मृतवती अस्ति; दोषदोषाणां कारणात् सा त्यक्ता भवति।

ਅਨਦਿਨੁ ਸਦਾ ਫਿਰੈ ਬਿਲਲਾਦੀ ਬਿਨੁ ਪਿਰ ਨੀਦ ਨ ਪਾਵਣਿਆ ॥੪॥
अनदिनु सदा फिरै बिललादी बिनु पिर नीद न पावणिआ ॥४॥

नित्यं क्रन्दति निशादिनम् । भर्तारं विना सा निद्रां न लभते । ||४||

ਪੇਈਅੜੈ ਸੁਖਦਾਤਾ ਜਾਤਾ ॥
पेईअड़ै सुखदाता जाता ॥

मातापितृगृहलोके सा शान्तिदां विज्ञातुमर्हति ।

ਹਉਮੈ ਮਾਰਿ ਗੁਰ ਸਬਦਿ ਪਛਾਤਾ ॥
हउमै मारि गुर सबदि पछाता ॥

यदि सा अहङ्कारं वशं करोति, गुरुस्य शब्दस्य वचनं च परिचिनोति।

ਸੇਜ ਸੁਹਾਵੀ ਸਦਾ ਪਿਰੁ ਰਾਵੇ ਸਚੁ ਸੀਗਾਰੁ ਬਣਾਵਣਿਆ ॥੫॥
सेज सुहावी सदा पिरु रावे सचु सीगारु बणावणिआ ॥५॥

तस्याः शयनं सुन्दरम् अस्ति; सा पतिं भगवन्तं रमयति, रमते च सदा। सा सत्यस्य अलङ्कारैः अलङ्कृता अस्ति। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430