अनृतानि नेत्राणि परपत्न्याः सौन्दर्यं प्रेक्षन्ते।
मिथ्या जिह्वा या स्वादिष्टान् बाह्यरसान् भोक्ता।
मिथ्या पादाः पराशुभं कर्तुं धावन्ति।
अनृतं मनः परधनं लोभयति।
असत्यं शरीरं यत् परोपकारं न करोति।
मिथ्या नासिका या भ्रष्टाचारं निःश्वसति।
अवगमनं विना सर्वं मिथ्या एव।
फलवद् शरीरं नानक भगवन्नामं गृह्णाति। ||५||
अविश्वासस्य निन्दकस्य जीवनं सर्वथा व्यर्थम् अस्ति।
सत्यं विना कथं कोऽपि शुद्धः भवेत् ।
निष्प्रयोजनं शरीरं आध्यात्मिकान्धस्य, भगवतः नाम विना।
तस्य मुखात् दुर्गन्धः निर्गच्छति ।
भगवतः स्मरणं विना अहोरात्रं व्यर्थं गच्छति।
यथा सस्यं वृष्टिं विना शुष्यति।
जगदीश्वरध्यानं विना सर्वाणि कार्याणि वृथा,
यथा कृपणस्य धनं निष्प्रयोजनं शेते।
धन्याः धन्याः ते, येषां हृदयं भगवतः नाम्ना पूर्णम् अस्ति।
नानकः यज्ञः, तेषां यज्ञः। ||६||
एकं वदति, अन्यत् किमपि करोति।
हृदये प्रेम नास्ति तथापि मुखेन उच्छ्रितं वदति।
सर्वज्ञः भगवान् ईश्वरः सर्वज्ञः।
सः बाह्यप्रदर्शनेन प्रभावितः न भवति।
परेभ्यः उपदिशति यस्तु न आचरति ।
पुनर्जन्मने आगमिष्यति गमिष्यति च, जन्ममरणद्वारा।
निराकारेणाभ्यन्तरभावः यस्य सः
तस्य उपदेशैः जगत् उद्धार्यते।
ये त्वां प्रीयन्ते देव, ते त्वां विदुः।
नानकः तेषां पादयोः पतति। ||७||
सर्वज्ञे परमेश्वराय प्रार्थनां समर्पयतु।
सः स्वयमेव स्वस्य प्राणिनां मूल्यं ददाति।
स्वयं स्वयमेव निर्णयान् करोति।
केभ्यः दूरं दृश्यते, केभ्यः तु समीपस्थं प्रतीयते ।
सः सर्वप्रयत्नानां चतुरयुक्तीनां च परः अस्ति।
आत्मानः सर्वान् मार्गान् साधनान् च जानाति।
यस्य प्रीतिस्तैस्तस्य वस्त्रस्य पार्श्वभागे सक्ताः ।
सः सर्वस्थानान्तराकाशान् व्याप्तः अस्ति।
यस्यानुग्रहं प्रयच्छति ते भृत्या भवन्ति।
एकैकं मुहूर्तं नानक ध्यात्वा भगवन्तम् | ||८||५||
सलोक् : १.
यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च - एते गता: अहङ्कारः अपि।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; कृपां कुरु मे दिव्य गुरु | ||१||
अष्टपदीः १.
तस्य प्रसादात् त्वं षट्त्रिंशत् स्वादिष्टानि भोजसि;
तं भगवन्तं गुरुं च मनसि निक्षिपतु।
तस्य प्रसादेन त्वं गन्धतैलानि स्वशरीरे प्रयोजसि;
तं स्मरन् परमं पदं लभ्यते।
तस्य प्रसादात् त्वं शान्तिप्रासादे निवससि;
मनसा अन्तः तं ध्याय सदा।
तस्य प्रसादेन त्वं स्वपरिवारेण सह शान्तिपूर्वकं तिष्ठसि;
तस्य स्मरणं जिह्वायां स्थापयतु, प्रतिदिनं चतुर्विंशतिघण्टाः।
तस्य प्रसादात् त्वं रसान् भोगान् च भोजसे;
ध्यानार्हं तं नानक ध्यात्वा सदा । ||१||
तस्य प्रसादात् त्वं क्षौमं साटिनं च धारयसि;
किमर्थं तं परित्यज्य, अन्यस्मिन् आसक्तिं कर्तुं?
तस्य प्रसादात् त्वं आरामदायके शयने निद्रासि;
चतुर्विंशतिघण्टां तस्य स्तुतिं गायतु मनः |
तस्य प्रसादेन त्वं सर्वैः सम्मानितः असि;