श्री गुरु ग्रन्थ साहिबः

पुटः - 74


ਸੁਣਿ ਗਲਾ ਗੁਰ ਪਹਿ ਆਇਆ ॥
सुणि गला गुर पहि आइआ ॥

गुरुं श्रुत्वा अहं तस्य समीपं गतः।

ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜਾਇਆ ॥
नामु दानु इसनानु दिड़ाइआ ॥

स मयि नाम दानसद्भावं सत्यशुद्धिं च प्रवर्तयत्।

ਸਭੁ ਮੁਕਤੁ ਹੋਆ ਸੈਸਾਰੜਾ ਨਾਨਕ ਸਚੀ ਬੇੜੀ ਚਾੜਿ ਜੀਉ ॥੧੧॥
सभु मुकतु होआ सैसारड़ा नानक सची बेड़ी चाड़ि जीउ ॥११॥

सर्वं जगत् मुक्तं नानक सत्यनौमारुह्य | ||११||

ਸਭ ਸ੍ਰਿਸਟਿ ਸੇਵੇ ਦਿਨੁ ਰਾਤਿ ਜੀਉ ॥
सभ स्रिसटि सेवे दिनु राति जीउ ॥

सर्वं विश्वं त्वां सेवते दिवारात्रौ ।

ਦੇ ਕੰਨੁ ਸੁਣਹੁ ਅਰਦਾਸਿ ਜੀਉ ॥
दे कंनु सुणहु अरदासि जीउ ॥

मम प्रार्थनां शृणु भगवन् प्रिये ।

ਠੋਕਿ ਵਜਾਇ ਸਭ ਡਿਠੀਆ ਤੁਸਿ ਆਪੇ ਲਇਅਨੁ ਛਡਾਇ ਜੀਉ ॥੧੨॥
ठोकि वजाइ सभ डिठीआ तुसि आपे लइअनु छडाइ जीउ ॥१२॥

मया सम्यक् परीक्षितं दृष्टं च सर्वं-त्वमेव प्रीत्या अस्मान् तारयितुं शक्नोषि। ||१२||

ਹੁਣਿ ਹੁਕਮੁ ਹੋਆ ਮਿਹਰਵਾਣ ਦਾ ॥
हुणि हुकमु होआ मिहरवाण दा ॥

अधुना दयालुः भगवता स्वस्य आज्ञां निर्गतम्।

ਪੈ ਕੋਇ ਨ ਕਿਸੈ ਰਞਾਣਦਾ ॥
पै कोइ न किसै रञाणदा ॥

मा कश्चित् अन्यस्य अनुधावतु, आक्रमणं च करोतु।

ਸਭ ਸੁਖਾਲੀ ਵੁਠੀਆ ਇਹੁ ਹੋਆ ਹਲੇਮੀ ਰਾਜੁ ਜੀਉ ॥੧੩॥
सभ सुखाली वुठीआ इहु होआ हलेमी राजु जीउ ॥१३॥

सर्वे शान्तिपूर्वकं तिष्ठन्तु, अस्मिन् परोपकारी नियमे। ||१३||

ਝਿੰਮਿ ਝਿੰਮਿ ਅੰਮ੍ਰਿਤੁ ਵਰਸਦਾ ॥
झिंमि झिंमि अंम्रितु वरसदा ॥

मृदुतया मृदुतया च बिन्दुबिन्दुः अम्ब्रोसियल अमृतं अधः स्रवति।

ਬੋਲਾਇਆ ਬੋਲੀ ਖਸਮ ਦਾ ॥
बोलाइआ बोली खसम दा ॥

अहं वदामि यथा मम प्रभुः गुरुः च मां वक्तुं प्रेरयति।

ਬਹੁ ਮਾਣੁ ਕੀਆ ਤੁਧੁ ਉਪਰੇ ਤੂੰ ਆਪੇ ਪਾਇਹਿ ਥਾਇ ਜੀਉ ॥੧੪॥
बहु माणु कीआ तुधु उपरे तूं आपे पाइहि थाइ जीउ ॥१४॥

अहं त्वयि मम सर्वं विश्वासं स्थापयामि; कृपया मां स्वीकुरुत। ||१४||

ਤੇਰਿਆ ਭਗਤਾ ਭੁਖ ਸਦ ਤੇਰੀਆ ॥
तेरिआ भगता भुख सद तेरीआ ॥

भवतः भक्ताः सदा क्षुधार्ताः सन्ति।

ਹਰਿ ਲੋਚਾ ਪੂਰਨ ਮੇਰੀਆ ॥
हरि लोचा पूरन मेरीआ ॥

भगवन् मम कामान् पूर्णं कुरु ।

ਦੇਹੁ ਦਰਸੁ ਸੁਖਦਾਤਿਆ ਮੈ ਗਲ ਵਿਚਿ ਲੈਹੁ ਮਿਲਾਇ ਜੀਉ ॥੧੫॥
देहु दरसु सुखदातिआ मै गल विचि लैहु मिलाइ जीउ ॥१५॥

दर्शनं भगवन्तं प्रयच्छ मे शान्तिदा ।। कृपया, मां तव आलिंगने नयतु। ||१५||

ਤੁਧੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਭਾਲਿਆ ॥
तुधु जेवडु अवरु न भालिआ ॥

भवद् इव महान् अन्यः न मया लब्धः।

ਤੂੰ ਦੀਪ ਲੋਅ ਪਇਆਲਿਆ ॥
तूं दीप लोअ पइआलिआ ॥

महाद्वीपान्, लोकान्, अधः प्रदेशान् च व्याप्नोषि;

ਤੂੰ ਥਾਨਿ ਥਨੰਤਰਿ ਰਵਿ ਰਹਿਆ ਨਾਨਕ ਭਗਤਾ ਸਚੁ ਅਧਾਰੁ ਜੀਉ ॥੧੬॥
तूं थानि थनंतरि रवि रहिआ नानक भगता सचु अधारु जीउ ॥१६॥

त्वं सर्वाणि स्थानानि अन्तरालानि च व्याप्नोषि। नानकः - त्वमेव भक्तानां सच्चिदानन्दः । ||१६||

ਹਉ ਗੋਸਾਈ ਦਾ ਪਹਿਲਵਾਨੜਾ ॥
हउ गोसाई दा पहिलवानड़ा ॥

अहं मल्लः अस्मि; अहं जगतः स्वामी।

ਮੈ ਗੁਰ ਮਿਲਿ ਉਚ ਦੁਮਾਲੜਾ ॥
मै गुर मिलि उच दुमालड़ा ॥

गुरुणा सह मिलित्वा मया उच्छ्रितं पगडं बद्धम्।

ਸਭ ਹੋਈ ਛਿੰਝ ਇਕਠੀਆ ਦਯੁ ਬੈਠਾ ਵੇਖੈ ਆਪਿ ਜੀਉ ॥੧੭॥
सभ होई छिंझ इकठीआ दयु बैठा वेखै आपि जीउ ॥१७॥

मल्लयुद्धं द्रष्टुं सर्वे समागताः, तत् द्रष्टुं दयालुः स्वयं उपविष्टः अस्ति । ||१७||

ਵਾਤ ਵਜਨਿ ਟੰਮਕ ਭੇਰੀਆ ॥
वात वजनि टंमक भेरीआ ॥

बगलाः वादयन्ति, ढोलः च ताडयति।

ਮਲ ਲਥੇ ਲੈਦੇ ਫੇਰੀਆ ॥
मल लथे लैदे फेरीआ ॥

मल्लः रङ्गमण्डपे प्रविश्य परितः परिभ्रमन्ति।

ਨਿਹਤੇ ਪੰਜਿ ਜੁਆਨ ਮੈ ਗੁਰ ਥਾਪੀ ਦਿਤੀ ਕੰਡਿ ਜੀਉ ॥੧੮॥
निहते पंजि जुआन मै गुर थापी दिती कंडि जीउ ॥१८॥

पञ्च आव्हानकारिणः मया भूमौ क्षिप्ताः, गुरुः पृष्ठे पट्टितः। ||१८||

ਸਭ ਇਕਠੇ ਹੋਇ ਆਇਆ ॥
सभ इकठे होइ आइआ ॥

सर्वे समागताः, २.

ਘਰਿ ਜਾਸਨਿ ਵਾਟ ਵਟਾਇਆ ॥
घरि जासनि वाट वटाइआ ॥

किन्तु वयं भिन्नमार्गेण गृहं प्रत्यागमिष्यामः।

ਗੁਰਮੁਖਿ ਲਾਹਾ ਲੈ ਗਏ ਮਨਮੁਖ ਚਲੇ ਮੂਲੁ ਗਵਾਇ ਜੀਉ ॥੧੯॥
गुरमुखि लाहा लै गए मनमुख चले मूलु गवाइ जीउ ॥१९॥

गुरमुखाः स्वलाभं लप्य गच्छन्ति, स्वेच्छा मनुष्यमुखाः तु निवेशं नष्टं कृत्वा प्रस्थायन्ते । ||१९||

ਤੂੰ ਵਰਨਾ ਚਿਹਨਾ ਬਾਹਰਾ ॥
तूं वरना चिहना बाहरा ॥

त्वं वर्णहीनः चिह्नं वा विना असि।

ਹਰਿ ਦਿਸਹਿ ਹਾਜਰੁ ਜਾਹਰਾ ॥
हरि दिसहि हाजरु जाहरा ॥

भगवान् प्रकटः वर्तमानः च दृश्यते।

ਸੁਣਿ ਸੁਣਿ ਤੁਝੈ ਧਿਆਇਦੇ ਤੇਰੇ ਭਗਤ ਰਤੇ ਗੁਣਤਾਸੁ ਜੀਉ ॥੨੦॥
सुणि सुणि तुझै धिआइदे तेरे भगत रते गुणतासु जीउ ॥२०॥

तव महिमाः श्रुत्वा पुनः पुनः त्वां भक्ताः ध्यायन्ति; ते त्वयि भगवन् उत्कृष्टनिधिना अनुकूलाः सन्ति। ||२०||

ਮੈ ਜੁਗਿ ਜੁਗਿ ਦਯੈ ਸੇਵੜੀ ॥
मै जुगि जुगि दयै सेवड़ी ॥

युगेन युगेन अहं दयालुस्य दासः अस्मि ।

ਗੁਰਿ ਕਟੀ ਮਿਹਡੀ ਜੇਵੜੀ ॥
गुरि कटी मिहडी जेवड़ी ॥

गुरुणा मम बन्धनानि छिन्नानि।

ਹਉ ਬਾਹੁੜਿ ਛਿੰਝ ਨ ਨਚਊ ਨਾਨਕ ਅਉਸਰੁ ਲਧਾ ਭਾਲਿ ਜੀਉ ॥੨੧॥੨॥੨੯॥
हउ बाहुड़ि छिंझ न नचऊ नानक अउसरु लधा भालि जीउ ॥२१॥२॥२९॥

न पुनः जीवनस्य मल्लयुद्धक्षेत्रे नृत्यं कर्तव्यं भविष्यति। नानकः अन्वेषितवान्, अयं अवसरः च प्राप्तवान्। ||२१||२||२९||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਪਹਰੇ ਘਰੁ ੧ ॥
सिरीरागु महला १ पहरे घरु १ ॥

सिरी राग, प्रथम मेहल, पेहराय, प्रथम सदन : १.

ਪਹਿਲੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਹੁਕਮਿ ਪਇਆ ਗਰਭਾਸਿ ॥
पहिलै पहरै रैणि कै वणजारिआ मित्रा हुकमि पइआ गरभासि ॥

प्रथमे प्रहरणे मम वणिक् मित्र गर्भे निक्षिप्तः भगवतः आज्ञानुसारम्।

ਉਰਧ ਤਪੁ ਅੰਤਰਿ ਕਰੇ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਖਸਮ ਸੇਤੀ ਅਰਦਾਸਿ ॥
उरध तपु अंतरि करे वणजारिआ मित्रा खसम सेती अरदासि ॥

उल्टा गर्भान्तरं तपस्यां कृत्वा वणिक् मित्रं भगवन्तं गुरुं च प्रार्थयसि ।

ਖਸਮ ਸੇਤੀ ਅਰਦਾਸਿ ਵਖਾਣੈ ਉਰਧ ਧਿਆਨਿ ਲਿਵ ਲਾਗਾ ॥
खसम सेती अरदासि वखाणै उरध धिआनि लिव लागा ॥

त्वं भगवन्तं गुरुं च उल्टावस्थायां प्रार्थनां उक्तवान्, गभीरप्रेमस्नेहेन च तं ध्यायसि ।

ਨਾ ਮਰਜਾਦੁ ਆਇਆ ਕਲਿ ਭੀਤਰਿ ਬਾਹੁੜਿ ਜਾਸੀ ਨਾਗਾ ॥
ना मरजादु आइआ कलि भीतरि बाहुड़ि जासी नागा ॥

अस्मिन् कलियुगस्य कृष्णयुगे नग्नः आगतः, पुनः नग्नः प्रस्थास्यसि ।

ਜੈਸੀ ਕਲਮ ਵੁੜੀ ਹੈ ਮਸਤਕਿ ਤੈਸੀ ਜੀਅੜੇ ਪਾਸਿ ॥
जैसी कलम वुड़ी है मसतकि तैसी जीअड़े पासि ॥

यथा ईश्वरस्य लेखनी भवतः ललाटे लिखिता, तथैव भवतः आत्मायाः अपि भविष्यति।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਾਣੀ ਪਹਿਲੈ ਪਹਰੈ ਹੁਕਮਿ ਪਇਆ ਗਰਭਾਸਿ ॥੧॥
कहु नानक प्राणी पहिलै पहरै हुकमि पइआ गरभासि ॥१॥

कथयति नानकः, रात्रौ प्रथमे प्रहरणे भगवतः आज्ञायाः हुकमेण, त्वं गर्भं प्रविशसि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430