गुरुं श्रुत्वा अहं तस्य समीपं गतः।
स मयि नाम दानसद्भावं सत्यशुद्धिं च प्रवर्तयत्।
सर्वं जगत् मुक्तं नानक सत्यनौमारुह्य | ||११||
सर्वं विश्वं त्वां सेवते दिवारात्रौ ।
मम प्रार्थनां शृणु भगवन् प्रिये ।
मया सम्यक् परीक्षितं दृष्टं च सर्वं-त्वमेव प्रीत्या अस्मान् तारयितुं शक्नोषि। ||१२||
अधुना दयालुः भगवता स्वस्य आज्ञां निर्गतम्।
मा कश्चित् अन्यस्य अनुधावतु, आक्रमणं च करोतु।
सर्वे शान्तिपूर्वकं तिष्ठन्तु, अस्मिन् परोपकारी नियमे। ||१३||
मृदुतया मृदुतया च बिन्दुबिन्दुः अम्ब्रोसियल अमृतं अधः स्रवति।
अहं वदामि यथा मम प्रभुः गुरुः च मां वक्तुं प्रेरयति।
अहं त्वयि मम सर्वं विश्वासं स्थापयामि; कृपया मां स्वीकुरुत। ||१४||
भवतः भक्ताः सदा क्षुधार्ताः सन्ति।
भगवन् मम कामान् पूर्णं कुरु ।
दर्शनं भगवन्तं प्रयच्छ मे शान्तिदा ।। कृपया, मां तव आलिंगने नयतु। ||१५||
भवद् इव महान् अन्यः न मया लब्धः।
महाद्वीपान्, लोकान्, अधः प्रदेशान् च व्याप्नोषि;
त्वं सर्वाणि स्थानानि अन्तरालानि च व्याप्नोषि। नानकः - त्वमेव भक्तानां सच्चिदानन्दः । ||१६||
अहं मल्लः अस्मि; अहं जगतः स्वामी।
गुरुणा सह मिलित्वा मया उच्छ्रितं पगडं बद्धम्।
मल्लयुद्धं द्रष्टुं सर्वे समागताः, तत् द्रष्टुं दयालुः स्वयं उपविष्टः अस्ति । ||१७||
बगलाः वादयन्ति, ढोलः च ताडयति।
मल्लः रङ्गमण्डपे प्रविश्य परितः परिभ्रमन्ति।
पञ्च आव्हानकारिणः मया भूमौ क्षिप्ताः, गुरुः पृष्ठे पट्टितः। ||१८||
सर्वे समागताः, २.
किन्तु वयं भिन्नमार्गेण गृहं प्रत्यागमिष्यामः।
गुरमुखाः स्वलाभं लप्य गच्छन्ति, स्वेच्छा मनुष्यमुखाः तु निवेशं नष्टं कृत्वा प्रस्थायन्ते । ||१९||
त्वं वर्णहीनः चिह्नं वा विना असि।
भगवान् प्रकटः वर्तमानः च दृश्यते।
तव महिमाः श्रुत्वा पुनः पुनः त्वां भक्ताः ध्यायन्ति; ते त्वयि भगवन् उत्कृष्टनिधिना अनुकूलाः सन्ति। ||२०||
युगेन युगेन अहं दयालुस्य दासः अस्मि ।
गुरुणा मम बन्धनानि छिन्नानि।
न पुनः जीवनस्य मल्लयुद्धक्षेत्रे नृत्यं कर्तव्यं भविष्यति। नानकः अन्वेषितवान्, अयं अवसरः च प्राप्तवान्। ||२१||२||२९||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सिरी राग, प्रथम मेहल, पेहराय, प्रथम सदन : १.
प्रथमे प्रहरणे मम वणिक् मित्र गर्भे निक्षिप्तः भगवतः आज्ञानुसारम्।
उल्टा गर्भान्तरं तपस्यां कृत्वा वणिक् मित्रं भगवन्तं गुरुं च प्रार्थयसि ।
त्वं भगवन्तं गुरुं च उल्टावस्थायां प्रार्थनां उक्तवान्, गभीरप्रेमस्नेहेन च तं ध्यायसि ।
अस्मिन् कलियुगस्य कृष्णयुगे नग्नः आगतः, पुनः नग्नः प्रस्थास्यसि ।
यथा ईश्वरस्य लेखनी भवतः ललाटे लिखिता, तथैव भवतः आत्मायाः अपि भविष्यति।
कथयति नानकः, रात्रौ प्रथमे प्रहरणे भगवतः आज्ञायाः हुकमेण, त्वं गर्भं प्रविशसि। ||१||