दयालु भव, मां वस्त्रस्य पार्श्वभागे संलग्नं कुरु ।
नानकः नाम भगवतः नाम ध्यायति। ||१||
नम्रगुरु करुणाय त्वं मे भगवन् गुरो नम्रगुरु करुणाय नमः।
अहं सन्तपादरजः आकांक्षामि। ||१||विराम||
जगत् विषकुण्डः, २.
अविद्याभावसङ्गस्य सर्वथा अन्धकारपूरितः।
मम हस्तं गृहीत्वा त्राहि मां प्रियेश्वर |
प्रभो नाम्ना माम् आशिषं कुरु ।
त्वां विना देव, मम स्थानं सर्वथा नास्ति।
नानकः यज्ञः, यज्ञः भवतः। ||२||
मनुष्यशरीरं लोभसक्तिपरिग्रहे भवति।
अध्यानं स्पन्दनं च विना भस्मनिवृत्तं भवति ।
मृत्योः दूतः घोरः घोरः च ।
चैतन्यस्य अचेतनस्य च अभिलेखलेखकाः चित्रगुप्ताः सर्वाणि कर्माणि कर्माणि च जानन्ति।
अहोरात्रौ साक्ष्यं ददति।
नानकः भगवतः अभयारण्यम् अन्वेषयति। ||३||
भयाहंकारनाशनाय भगवन् ।
दयालुः भव, पापान् तारय च।
मम पापानि गणयितुं अपि न शक्यन्ते।
भगवन्तं विना कः तान् गोपयितुं शक्नोति ?
अहं तव समर्थनं चिन्तयित्वा गृहीतवान् भगवन् गुरो |
कृपया नानकं हस्तं दत्त्वा त्राहि भगवन् ! ||४||
भगवान् गुणनिधिः लोकेश्वरः ।
प्रत्येकं हृदयं पोषयति च धारयति च।
तव प्रेम्णः तृष्णां मम मनः, तव दर्शनस्य च भगवद्दर्शनम्।
आशां पूर्णं कुरु मे विश्वेश्वर ।
अहं जीवितुं न शक्नोमि, क्षणमपि ।
महता सौभाग्येन नानकः भगवन्तं लब्धवान् | ||५||
त्वया विना देव, अन्यः सर्वथा नास्ति।
मम मनः त्वां प्रेम करोति यथा तीतरः चन्द्रं प्रेम करोति ।
यथा मत्स्यः जलं प्रेम करोति,
यथा भृङ्गं पद्मं च विच्छेदं कर्तुं न शक्यते।
यथा चकविपक्षी सूर्यं स्पृहति, ।
तथा नानकः भगवतः चरणानां तृष्णां करोति। ||६||
यथा वधूः स्वजीवनस्य आशां भर्तुः उपरि स्थापयति ।
यथा लोभी धनदानं पश्यति,
यथा क्षीरं जलेन सह संयुज्यते, .
यथा अन्नं अति क्षुधार्तस्य पुरुषस्य,
यथा च माता पुत्रं प्रेम करोति,
तथा नानकः ध्याने भगवन्तं नित्यं स्मरति। ||७||
यथा पतङ्गः दीपे पतति, .
यथा चोरः अविचलितः अपहरति, .
यथा गजः मैथुनेन फसति,
यथा पापं पापेषु गृह्यते,
यथा द्यूतस्य व्यसनं न त्यजति,
तथा नानकस्य इदं मनः भगवतासक्तम्। ||८||
यथा मृगः घण्टाध्वनिं प्रियं करोति, ।
यथा च गीतपक्षी वृष्टिं स्पृहति,
भगवतः विनयशीलः सेवकः सन्तसङ्घे निवसति,
प्रेम्णा ध्यायन् स्पन्दमानं च जगत्पतिम् |
मम जिह्वा नाम भगवतः नाम जपति।
कृपया नानक को अपने दर्शन के धन्य दर्शन के दाने से आशीर्वाद दें। ||९||
यस्तु भगवतः महिमा स्तुतिं गायति, श्रुत्वा च लिखति च।
लभते सर्वं फलं फलं च भगवतः |
सः सर्वान् पूर्वजान् जनान् च तारयति,
विश्वसमुद्रं च लङ्घयति।
भगवतः पादाः तं पारं वहितुं नौका भवन्ति।
पवित्रसङ्घस्य साधसंगते सम्मिलितः सन् भगवतः स्तुतिं गायति।
भगवान् स्वस्य मानं रक्षति।
नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति। ||१०||२||
बिलावल, प्रथम मेहल, T'hitee ~ द चन्द्र दिवस, दसम घर, टू द ड्रम-बीट जाट:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
प्रथमदिनम् : एकः विश्वनिर्माता अद्वितीयः अस्ति,
अमरः अजन्मः सामाजिकवर्गात् वा प्रवृत्तेः परः।
दुर्गमः अगाह्यः, न रूपं न वैशिष्ट्यम्।
अन्वेष्य अन्वेष्य अहं तं एकैकं हृदये दृष्टवान्।