पाशं गृहीत्वा परितः धावन्ति; किन्तु ईश्वरः तान् नाशयिष्यति इति निश्चिन्ताः भवन्तु। ||१०||
कबीर, चन्दनवृक्षः तृणैः परिवृतः अपि उत्तमः अस्ति।
ये चन्दनसमीपे निवसन्ति, ते चन्दनवत् भवन्ति। ||११||
कबीर, वेणुः अहङ्कारगर्वेन मग्नः अस्ति। न कश्चित् एवं मज्जयेत्।
वेणुः अपि चन्दनवृक्षस्य समीपे वसति, परन्तु तस्य गन्धं न गृह्णाति । ||१२||
कबीर, मर्त्यः स्वस्य विश्वासं नष्टं करोति, जगतः कृते, परन्तु अन्ते जगत् तस्य सह न गमिष्यति।
मूर्खः स्वहस्तेन परशुना स्वपादं प्रहरति। ||१३||
कबीर, यत्र यत्र गच्छामि, तत्र सर्वत्र आश्चर्यं पश्यामि।
एकेश्वरभक्तानां विना तु मम सर्वं प्रान्तरम्। ||१४||
कबीर, सन्तानाम् निवासः उत्तमः अस्ति; अधर्माणां निवासः अण्डकोषवत् दहति।
येषु नाम्ना न जप्यते तानि भवनानि तथैव दह्यन्ते । ||१५||
कबीर, सन्तस्य मृत्योः कारणात् किमर्थं रोदितव्यम् ? सः केवलं स्वगृहं प्रति गच्छति।
भण्डारात् भण्डारं विक्रीयमाणस्य कृपणस्य अविश्वासस्य निन्दकस्य कृते रोदितु। ||१६||
कबीर, अविश्वासः निन्दकः लशुनस्य खण्डः इव अस्ति।
कोणे उपविश्य खादित्वा अपि सर्वेषां कृते स्पष्टं भवति । ||१७||
कबीर, माया घृत-मथन, प्राणः मथन-यष्टिः।
सन्ताः घृतं खादन्ति, जगत् तु मृत्तिकां पिबति। ||१८||
कबीर, माया इति घृत-मथनम्; निःश्वासः हिमजलवत् प्रवहति।
मथनं यः करोति सः घृतं खादति; अन्ये केवलं मथन-यष्टयः एव सन्ति। ||१९||
कबीर, माया चोरः, यः भण्डारं भित्त्वा लुण्ठयति।
केवलं कबीरः एव न लुण्ठितः भवति; तेन तां द्वादशखण्डानि छिन्नानि। ||२०||
कबीर, बहु मित्राणि कृत्वा अस्मिन् जगति शान्तिः न आगच्छति।
ये चैतन्यैकेश्वरे केन्द्रीकृत्य स्थापयन्ति ते शाश्वतं शान्तिं प्राप्नुयुः । ||२१||
कबीर, जगत् मृत्युभयम् - तत् मृत्युः मम मनः आनन्देन पूरयति।
मृत्युमात्रेण सिद्धः परमानन्दः लभ्यते । ||२२||
लभ्यते भगवतः निधिः कबीर, तस्य ग्रन्थिं मा विमोचय।
न तस्य विक्रयणार्थं विपण्यं नास्ति, न मूल्याङ्ककः, न ग्राहकः, न मूल्यं च। ||२३||
कबीर, तस्यैव प्रेम्णा भव, यस्य स्वामी प्रभुः अस्ति।
पण्डिताः, धर्मविदः, राजानः, भूमिस्वामी च - तेषां प्रेम्णः किं लाभः ? ||२४||
कबीर, यदा त्वं एकेश्वरे प्रेम्णा भवसि तदा द्वैतं परकीयं च प्रयाति।
दीर्घकेशाः, कटाक्षं वा शिरः मुण्डनं कुर्वन्ति । ||२५||
कबीर, जगत् कृष्णकालिखेन पूर्णं कक्षम् अस्ति; अन्धाः तस्य जाले पतन्ति।
ये क्षिप्ताः, अद्यापि पलायन्ते, तेषां कृते अहं बलिदानः अस्मि। ||२६||
कबीर, एतत् शरीरं नश्यति; तत् रक्षतु, यदि शक्यते।
येषां दशसहस्राणि कोटिः च सन्ति, तेषां अपि अन्ते नग्नपदाः प्रस्थायन्ते। ||२७||
कबीर, एतत् शरीरं नश्यति; मार्गे स्थापयतु।
पवित्रसङ्घस्य साधसंगतस्य वा सम्मिलितं भवतु, अथवा भगवतः गौरवपूर्णस्तुतिं गायतु। ||२८||
कबीरः, म्रियमाणः, म्रियमाणः, समग्रं जगत् म्रियमाणं भवति, तथापि, कोऽपि मृतः न जानाति।