श्री गुरु ग्रन्थ साहिबः

पुटः - 1365


ਲੈ ਫਾਹੇ ਉਠਿ ਧਾਵਤੇ ਸਿ ਜਾਨਿ ਮਾਰੇ ਭਗਵੰਤ ॥੧੦॥
लै फाहे उठि धावते सि जानि मारे भगवंत ॥१०॥

पाशं गृहीत्वा परितः धावन्ति; किन्तु ईश्वरः तान् नाशयिष्यति इति निश्चिन्ताः भवन्तु। ||१०||

ਕਬੀਰ ਚੰਦਨ ਕਾ ਬਿਰਵਾ ਭਲਾ ਬੇੜਿੑਓ ਢਾਕ ਪਲਾਸ ॥
कबीर चंदन का बिरवा भला बेड़िओ ढाक पलास ॥

कबीर, चन्दनवृक्षः तृणैः परिवृतः अपि उत्तमः अस्ति।

ਓਇ ਭੀ ਚੰਦਨੁ ਹੋਇ ਰਹੇ ਬਸੇ ਜੁ ਚੰਦਨ ਪਾਸਿ ॥੧੧॥
ओइ भी चंदनु होइ रहे बसे जु चंदन पासि ॥११॥

ये चन्दनसमीपे निवसन्ति, ते चन्दनवत् भवन्ति। ||११||

ਕਬੀਰ ਬਾਂਸੁ ਬਡਾਈ ਬੂਡਿਆ ਇਉ ਮਤ ਡੂਬਹੁ ਕੋਇ ॥
कबीर बांसु बडाई बूडिआ इउ मत डूबहु कोइ ॥

कबीर, वेणुः अहङ्कारगर्वेन मग्नः अस्ति। न कश्चित् एवं मज्जयेत्।

ਚੰਦਨ ਕੈ ਨਿਕਟੇ ਬਸੈ ਬਾਂਸੁ ਸੁਗੰਧੁ ਨ ਹੋਇ ॥੧੨॥
चंदन कै निकटे बसै बांसु सुगंधु न होइ ॥१२॥

वेणुः अपि चन्दनवृक्षस्य समीपे वसति, परन्तु तस्य गन्धं न गृह्णाति । ||१२||

ਕਬੀਰ ਦੀਨੁ ਗਵਾਇਆ ਦੁਨੀ ਸਿਉ ਦੁਨੀ ਨ ਚਾਲੀ ਸਾਥਿ ॥
कबीर दीनु गवाइआ दुनी सिउ दुनी न चाली साथि ॥

कबीर, मर्त्यः स्वस्य विश्वासं नष्टं करोति, जगतः कृते, परन्तु अन्ते जगत् तस्य सह न गमिष्यति।

ਪਾਇ ਕੁਹਾੜਾ ਮਾਰਿਆ ਗਾਫਲਿ ਅਪੁਨੈ ਹਾਥਿ ॥੧੩॥
पाइ कुहाड़ा मारिआ गाफलि अपुनै हाथि ॥१३॥

मूर्खः स्वहस्तेन परशुना स्वपादं प्रहरति। ||१३||

ਕਬੀਰ ਜਹ ਜਹ ਹਉ ਫਿਰਿਓ ਕਉਤਕ ਠਾਓ ਠਾਇ ॥
कबीर जह जह हउ फिरिओ कउतक ठाओ ठाइ ॥

कबीर, यत्र यत्र गच्छामि, तत्र सर्वत्र आश्चर्यं पश्यामि।

ਇਕ ਰਾਮ ਸਨੇਹੀ ਬਾਹਰਾ ਊਜਰੁ ਮੇਰੈ ਭਾਂਇ ॥੧੪॥
इक राम सनेही बाहरा ऊजरु मेरै भांइ ॥१४॥

एकेश्वरभक्तानां विना तु मम सर्वं प्रान्तरम्। ||१४||

ਕਬੀਰ ਸੰਤਨ ਕੀ ਝੁੰਗੀਆ ਭਲੀ ਭਠਿ ਕੁਸਤੀ ਗਾਉ ॥
कबीर संतन की झुंगीआ भली भठि कुसती गाउ ॥

कबीर, सन्तानाम् निवासः उत्तमः अस्ति; अधर्माणां निवासः अण्डकोषवत् दहति।

ਆਗਿ ਲਗਉ ਤਿਹ ਧਉਲਹਰ ਜਿਹ ਨਾਹੀ ਹਰਿ ਕੋ ਨਾਉ ॥੧੫॥
आगि लगउ तिह धउलहर जिह नाही हरि को नाउ ॥१५॥

येषु नाम्ना न जप्यते तानि भवनानि तथैव दह्यन्ते । ||१५||

ਕਬੀਰ ਸੰਤ ਮੂਏ ਕਿਆ ਰੋਈਐ ਜੋ ਅਪੁਨੇ ਗ੍ਰਿਹਿ ਜਾਇ ॥
कबीर संत मूए किआ रोईऐ जो अपुने ग्रिहि जाइ ॥

कबीर, सन्तस्य मृत्योः कारणात् किमर्थं रोदितव्यम् ? सः केवलं स्वगृहं प्रति गच्छति।

ਰੋਵਹੁ ਸਾਕਤ ਬਾਪੁਰੇ ਜੁ ਹਾਟੈ ਹਾਟ ਬਿਕਾਇ ॥੧੬॥
रोवहु साकत बापुरे जु हाटै हाट बिकाइ ॥१६॥

भण्डारात् भण्डारं विक्रीयमाणस्य कृपणस्य अविश्वासस्य निन्दकस्य कृते रोदितु। ||१६||

ਕਬੀਰ ਸਾਕਤੁ ਐਸਾ ਹੈ ਜੈਸੀ ਲਸਨ ਕੀ ਖਾਨਿ ॥
कबीर साकतु ऐसा है जैसी लसन की खानि ॥

कबीर, अविश्वासः निन्दकः लशुनस्य खण्डः इव अस्ति।

ਕੋਨੇ ਬੈਠੇ ਖਾਈਐ ਪਰਗਟ ਹੋਇ ਨਿਦਾਨਿ ॥੧੭॥
कोने बैठे खाईऐ परगट होइ निदानि ॥१७॥

कोणे उपविश्य खादित्वा अपि सर्वेषां कृते स्पष्टं भवति । ||१७||

ਕਬੀਰ ਮਾਇਆ ਡੋਲਨੀ ਪਵਨੁ ਝਕੋਲਨਹਾਰੁ ॥
कबीर माइआ डोलनी पवनु झकोलनहारु ॥

कबीर, माया घृत-मथन, प्राणः मथन-यष्टिः।

ਸੰਤਹੁ ਮਾਖਨੁ ਖਾਇਆ ਛਾਛਿ ਪੀਐ ਸੰਸਾਰੁ ॥੧੮॥
संतहु माखनु खाइआ छाछि पीऐ संसारु ॥१८॥

सन्ताः घृतं खादन्ति, जगत् तु मृत्तिकां पिबति। ||१८||

ਕਬੀਰ ਮਾਇਆ ਡੋਲਨੀ ਪਵਨੁ ਵਹੈ ਹਿਵ ਧਾਰ ॥
कबीर माइआ डोलनी पवनु वहै हिव धार ॥

कबीर, माया इति घृत-मथनम्; निःश्वासः हिमजलवत् प्रवहति।

ਜਿਨਿ ਬਿਲੋਇਆ ਤਿਨਿ ਖਾਇਆ ਅਵਰ ਬਿਲੋਵਨਹਾਰ ॥੧੯॥
जिनि बिलोइआ तिनि खाइआ अवर बिलोवनहार ॥१९॥

मथनं यः करोति सः घृतं खादति; अन्ये केवलं मथन-यष्टयः एव सन्ति। ||१९||

ਕਬੀਰ ਮਾਇਆ ਚੋਰਟੀ ਮੁਸਿ ਮੁਸਿ ਲਾਵੈ ਹਾਟਿ ॥
कबीर माइआ चोरटी मुसि मुसि लावै हाटि ॥

कबीर, माया चोरः, यः भण्डारं भित्त्वा लुण्ठयति।

ਏਕੁ ਕਬੀਰਾ ਨਾ ਮੁਸੈ ਜਿਨਿ ਕੀਨੀ ਬਾਰਹ ਬਾਟ ॥੨੦॥
एकु कबीरा ना मुसै जिनि कीनी बारह बाट ॥२०॥

केवलं कबीरः एव न लुण्ठितः भवति; तेन तां द्वादशखण्डानि छिन्नानि। ||२०||

ਕਬੀਰ ਸੂਖੁ ਨ ਏਂਹ ਜੁਗਿ ਕਰਹਿ ਜੁ ਬਹੁਤੈ ਮੀਤ ॥
कबीर सूखु न एंह जुगि करहि जु बहुतै मीत ॥

कबीर, बहु मित्राणि कृत्वा अस्मिन् जगति शान्तिः न आगच्छति।

ਜੋ ਚਿਤੁ ਰਾਖਹਿ ਏਕ ਸਿਉ ਤੇ ਸੁਖੁ ਪਾਵਹਿ ਨੀਤ ॥੨੧॥
जो चितु राखहि एक सिउ ते सुखु पावहि नीत ॥२१॥

ये चैतन्यैकेश्वरे केन्द्रीकृत्य स्थापयन्ति ते शाश्वतं शान्तिं प्राप्नुयुः । ||२१||

ਕਬੀਰ ਜਿਸੁ ਮਰਨੇ ਤੇ ਜਗੁ ਡਰੈ ਮੇਰੇ ਮਨਿ ਆਨੰਦੁ ॥
कबीर जिसु मरने ते जगु डरै मेरे मनि आनंदु ॥

कबीर, जगत् मृत्युभयम् - तत् मृत्युः मम मनः आनन्देन पूरयति।

ਮਰਨੇ ਹੀ ਤੇ ਪਾਈਐ ਪੂਰਨੁ ਪਰਮਾਨੰਦੁ ॥੨੨॥
मरने ही ते पाईऐ पूरनु परमानंदु ॥२२॥

मृत्युमात्रेण सिद्धः परमानन्दः लभ्यते । ||२२||

ਰਾਮ ਪਦਾਰਥੁ ਪਾਇ ਕੈ ਕਬੀਰਾ ਗਾਂਠਿ ਨ ਖੋਲੑ ॥
राम पदारथु पाइ कै कबीरा गांठि न खोल ॥

लभ्यते भगवतः निधिः कबीर, तस्य ग्रन्थिं मा विमोचय।

ਨਹੀ ਪਟਣੁ ਨਹੀ ਪਾਰਖੂ ਨਹੀ ਗਾਹਕੁ ਨਹੀ ਮੋਲੁ ॥੨੩॥
नही पटणु नही पारखू नही गाहकु नही मोलु ॥२३॥

न तस्य विक्रयणार्थं विपण्यं नास्ति, न मूल्याङ्ककः, न ग्राहकः, न मूल्यं च। ||२३||

ਕਬੀਰ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਜਾ ਕੋ ਠਾਕੁਰੁ ਰਾਮੁ ॥
कबीर ता सिउ प्रीति करि जा को ठाकुरु रामु ॥

कबीर, तस्यैव प्रेम्णा भव, यस्य स्वामी प्रभुः अस्ति।

ਪੰਡਿਤ ਰਾਜੇ ਭੂਪਤੀ ਆਵਹਿ ਕਉਨੇ ਕਾਮ ॥੨੪॥
पंडित राजे भूपती आवहि कउने काम ॥२४॥

पण्डिताः, धर्मविदः, राजानः, भूमिस्वामी च - तेषां प्रेम्णः किं लाभः ? ||२४||

ਕਬੀਰ ਪ੍ਰੀਤਿ ਇਕ ਸਿਉ ਕੀਏ ਆਨ ਦੁਬਿਧਾ ਜਾਇ ॥
कबीर प्रीति इक सिउ कीए आन दुबिधा जाइ ॥

कबीर, यदा त्वं एकेश्वरे प्रेम्णा भवसि तदा द्वैतं परकीयं च प्रयाति।

ਭਾਵੈ ਲਾਂਬੇ ਕੇਸ ਕਰੁ ਭਾਵੈ ਘਰਰਿ ਮੁਡਾਇ ॥੨੫॥
भावै लांबे केस करु भावै घररि मुडाइ ॥२५॥

दीर्घकेशाः, कटाक्षं वा शिरः मुण्डनं कुर्वन्ति । ||२५||

ਕਬੀਰ ਜਗੁ ਕਾਜਲ ਕੀ ਕੋਠਰੀ ਅੰਧ ਪਰੇ ਤਿਸ ਮਾਹਿ ॥
कबीर जगु काजल की कोठरी अंध परे तिस माहि ॥

कबीर, जगत् कृष्णकालिखेन पूर्णं कक्षम् अस्ति; अन्धाः तस्य जाले पतन्ति।

ਹਉ ਬਲਿਹਾਰੀ ਤਿਨ ਕਉ ਪੈਸਿ ਜੁ ਨੀਕਸਿ ਜਾਹਿ ॥੨੬॥
हउ बलिहारी तिन कउ पैसि जु नीकसि जाहि ॥२६॥

ये क्षिप्ताः, अद्यापि पलायन्ते, तेषां कृते अहं बलिदानः अस्मि। ||२६||

ਕਬੀਰ ਇਹੁ ਤਨੁ ਜਾਇਗਾ ਸਕਹੁ ਤ ਲੇਹੁ ਬਹੋਰਿ ॥
कबीर इहु तनु जाइगा सकहु त लेहु बहोरि ॥

कबीर, एतत् शरीरं नश्यति; तत् रक्षतु, यदि शक्यते।

ਨਾਂਗੇ ਪਾਵਹੁ ਤੇ ਗਏ ਜਿਨ ਕੇ ਲਾਖ ਕਰੋਰਿ ॥੨੭॥
नांगे पावहु ते गए जिन के लाख करोरि ॥२७॥

येषां दशसहस्राणि कोटिः च सन्ति, तेषां अपि अन्ते नग्नपदाः प्रस्थायन्ते। ||२७||

ਕਬੀਰ ਇਹੁ ਤਨੁ ਜਾਇਗਾ ਕਵਨੈ ਮਾਰਗਿ ਲਾਇ ॥
कबीर इहु तनु जाइगा कवनै मारगि लाइ ॥

कबीर, एतत् शरीरं नश्यति; मार्गे स्थापयतु।

ਕੈ ਸੰਗਤਿ ਕਰਿ ਸਾਧ ਕੀ ਕੈ ਹਰਿ ਕੇ ਗੁਨ ਗਾਇ ॥੨੮॥
कै संगति करि साध की कै हरि के गुन गाइ ॥२८॥

पवित्रसङ्घस्य साधसंगतस्य वा सम्मिलितं भवतु, अथवा भगवतः गौरवपूर्णस्तुतिं गायतु। ||२८||

ਕਬੀਰ ਮਰਤਾ ਮਰਤਾ ਜਗੁ ਮੂਆ ਮਰਿ ਭੀ ਨ ਜਾਨਿਆ ਕੋਇ ॥
कबीर मरता मरता जगु मूआ मरि भी न जानिआ कोइ ॥

कबीरः, म्रियमाणः, म्रियमाणः, समग्रं जगत् म्रियमाणं भवति, तथापि, कोऽपि मृतः न जानाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430