श्री गुरु ग्रन्थ साहिबः

पुटः - 1077


ਇਕਿ ਭੂਖੇ ਇਕਿ ਤ੍ਰਿਪਤਿ ਅਘਾਏ ਸਭਸੈ ਤੇਰਾ ਪਾਰਣਾ ॥੩॥
इकि भूखे इकि त्रिपति अघाए सभसै तेरा पारणा ॥३॥

केचन क्षुधार्ताः केचन तृप्ताः तृप्ताः च सन्ति, परन्तु सर्वे भवतः समर्थने अवलम्बन्ते। ||३||

ਆਪੇ ਸਤਿ ਸਤਿ ਸਤਿ ਸਾਚਾ ॥
आपे सति सति सति साचा ॥

सत्येश्वरः स्वयं सत्यः सत्यः सत्यः।

ਓਤਿ ਪੋਤਿ ਭਗਤਨ ਸੰਗਿ ਰਾਚਾ ॥
ओति पोति भगतन संगि राचा ॥

स भक्तानां सारं ग्रन्थितः भवति, माध्यमेन माध्यमेन च।

ਆਪੇ ਗੁਪਤੁ ਆਪੇ ਹੈ ਪਰਗਟੁ ਅਪਣਾ ਆਪੁ ਪਸਾਰਣਾ ॥੪॥
आपे गुपतु आपे है परगटु अपणा आपु पसारणा ॥४॥

स्वयं निगूढः, स्वयं च प्रकाशितः। सः एव आत्मानं प्रसारयति। ||४||

ਸਦਾ ਸਦਾ ਸਦ ਹੋਵਣਹਾਰਾ ॥
सदा सदा सद होवणहारा ॥

सदा नित्यं नित्यं सदा भविता।

ਊਚਾ ਅਗਮੁ ਅਥਾਹੁ ਅਪਾਰਾ ॥
ऊचा अगमु अथाहु अपारा ॥

उच्छ्रितः दुर्गमः अगाह्यः अनन्तः |

ਊਣੇ ਭਰੇ ਭਰੇ ਭਰਿ ਊਣੇ ਏਹਿ ਚਲਤ ਸੁਆਮੀ ਕੇ ਕਾਰਣਾ ॥੫॥
ऊणे भरे भरे भरि ऊणे एहि चलत सुआमी के कारणा ॥५॥

शून्यं पूरयति, पूरितं च रिक्तं करोति; तादृशानि मम भगवतः गुरोः च नाटकानि नाटकानि च। ||५||

ਮੁਖਿ ਸਾਲਾਹੀ ਸਚੇ ਸਾਹਾ ॥
मुखि सालाही सचे साहा ॥

मुखेन मम सत्यं भगवन्तं राजानं स्तुवामि।

ਨੈਣੀ ਪੇਖਾ ਅਗਮ ਅਥਾਹਾ ॥
नैणी पेखा अगम अथाहा ॥

चक्षुषा पश्यामि भगवन्तं दुर्गमं दुर्गमं च ।

ਕਰਨੀ ਸੁਣਿ ਸੁਣਿ ਮਨੁ ਤਨੁ ਹਰਿਆ ਮੇਰੇ ਸਾਹਿਬ ਸਗਲ ਉਧਾਰਣਾ ॥੬॥
करनी सुणि सुणि मनु तनु हरिआ मेरे साहिब सगल उधारणा ॥६॥

शृण्वन् कर्णैः शृण्वन् मम मनः शरीरं च कायाकल्पं भवति; मम प्रभुः गुरुः च सर्वान् तारयति। ||६||

ਕਰਿ ਕਰਿ ਵੇਖਹਿ ਕੀਤਾ ਅਪਣਾ ॥
करि करि वेखहि कीता अपणा ॥

सृष्टिं सृष्ट्वा सृष्टिं च निरीक्षते।

ਜੀਅ ਜੰਤ ਸੋਈ ਹੈ ਜਪਣਾ ॥
जीअ जंत सोई है जपणा ॥

तं ध्यायन्ति सर्वे भूताः प्राणिनः।

ਅਪਣੀ ਕੁਦਰਤਿ ਆਪੇ ਜਾਣੈ ਨਦਰੀ ਨਦਰਿ ਨਿਹਾਲਣਾ ॥੭॥
अपणी कुदरति आपे जाणै नदरी नदरि निहालणा ॥७॥

सः एव स्वस्य सृजनात्मकशक्तिं जानाति; सः स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति। ||७||

ਸੰਤ ਸਭਾ ਜਹ ਬੈਸਹਿ ਪ੍ਰਭ ਪਾਸੇ ॥
संत सभा जह बैसहि प्रभ पासे ॥

यत्र सन्ताः एकत्र समागत्य उपविशन्ति तत्र ईश्वरः समीपे एव निवसति।

ਅਨੰਦ ਮੰਗਲ ਹਰਿ ਚਲਤ ਤਮਾਸੇ ॥
अनंद मंगल हरि चलत तमासे ॥

आनन्देन आनन्देन च तिष्ठन्ति, भगवतः आश्चर्यं क्रीडां पश्यन्तः।

ਗੁਣ ਗਾਵਹਿ ਅਨਹਦ ਧੁਨਿ ਬਾਣੀ ਤਹ ਨਾਨਕ ਦਾਸੁ ਚਿਤਾਰਣਾ ॥੮॥
गुण गावहि अनहद धुनि बाणी तह नानक दासु चितारणा ॥८॥

ते भगवतः महिमाः गायन्ति, तस्य बनिस्य च अप्रहारं ध्वनिप्रवाहं; तस्य दासाः तस्य सचेतनाः तिष्ठन्ति नानक । ||८||

ਆਵਣੁ ਜਾਣਾ ਸਭੁ ਚਲਤੁ ਤੁਮਾਰਾ ॥
आवणु जाणा सभु चलतु तुमारा ॥

आगमनं गमनं च सर्वं तव अद्भुतं क्रीडा।

ਕਰਿ ਕਰਿ ਦੇਖੈ ਖੇਲੁ ਅਪਾਰਾ ॥
करि करि देखै खेलु अपारा ॥

सृष्टिं सृजन् त्वं तव अनन्तं क्रीडां पश्यसि।

ਆਪਿ ਉਪਾਏ ਉਪਾਵਣਹਾਰਾ ਅਪਣਾ ਕੀਆ ਪਾਲਣਾ ॥੯॥
आपि उपाए उपावणहारा अपणा कीआ पालणा ॥९॥

सृष्टिं सृजन् त्वं स्वयं तां पोषयसि पोषयसि च। ||९||

ਸੁਣਿ ਸੁਣਿ ਜੀਵਾ ਸੋਇ ਤੁਮਾਰੀ ॥
सुणि सुणि जीवा सोइ तुमारी ॥

शृण्वन् शृण्वन् तव महिमाम् अहं जीवामि।

ਸਦਾ ਸਦਾ ਜਾਈ ਬਲਿਹਾਰੀ ॥
सदा सदा जाई बलिहारी ॥

नित्यं नित्यं त्वयि यज्ञोऽस्मि ।

ਦੁਇ ਕਰ ਜੋੜਿ ਸਿਮਰਉ ਦਿਨੁ ਰਾਤੀ ਮੇਰੇ ਸੁਆਮੀ ਅਗਮ ਅਪਾਰਣਾ ॥੧੦॥
दुइ कर जोड़ि सिमरउ दिनु राती मेरे सुआमी अगम अपारणा ॥१०॥

संपीडितञ्जलिः त्वां स्मरणं ध्यायामि दिवारात्रं मम दुर्गमं अनन्तं भगवन् गुरो च। ||१०||

ਤੁਧੁ ਬਿਨੁ ਦੂਜੇ ਕਿਸੁ ਸਾਲਾਹੀ ॥
तुधु बिनु दूजे किसु सालाही ॥

त्वदन्यः कस्य स्तुतव्यः ।

ਏਕੋ ਏਕੁ ਜਪੀ ਮਨ ਮਾਹੀ ॥
एको एकु जपी मन माही ॥

एकमेव भगवन्तं मनसा ध्यायामि।

ਹੁਕਮੁ ਬੂਝਿ ਜਨ ਭਏ ਨਿਹਾਲਾ ਇਹ ਭਗਤਾ ਕੀ ਘਾਲਣਾ ॥੧੧॥
हुकमु बूझि जन भए निहाला इह भगता की घालणा ॥११॥

तव इच्छायाः हुकमम् अवगत्य तव विनयशीलाः सेवकाः मुग्धाः भवन्ति; एषा तव भक्तानां सिद्धिः । ||११||

ਗੁਰ ਉਪਦੇਸਿ ਜਪੀਐ ਮਨਿ ਸਾਚਾ ॥
गुर उपदेसि जपीऐ मनि साचा ॥

गुरुशिक्षां अनुसृत्य अहं मनसि सत्येश्वरं ध्यायामि।

ਗੁਰ ਉਪਦੇਸਿ ਰਾਮ ਰੰਗਿ ਰਾਚਾ ॥
गुर उपदेसि राम रंगि राचा ॥

गुरुशिक्षां अनुसृत्य अहं भगवतः प्रेम्णि निमग्नः अस्मि।

ਗੁਰ ਉਪਦੇਸਿ ਤੁਟਹਿ ਸਭਿ ਬੰਧਨ ਇਹੁ ਭਰਮੁ ਮੋਹੁ ਪਰਜਾਲਣਾ ॥੧੨॥
गुर उपदेसि तुटहि सभि बंधन इहु भरमु मोहु परजालणा ॥१२॥

गुरुशिक्षां अनुसृत्य सर्वे बन्धनानि भग्नाः भवन्ति, अयं संशयः भावात्मकः आसक्तिः च दह्यते। ||१२||

ਜਹ ਰਾਖੈ ਸੋਈ ਸੁਖ ਥਾਨਾ ॥
जह राखै सोई सुख थाना ॥

यत्र मां रक्षति, तत्र मम विश्रामस्थानम्।

ਸਹਜੇ ਹੋਇ ਸੋਈ ਭਲ ਮਾਨਾ ॥
सहजे होइ सोई भल माना ॥

यत्किमपि स्वाभाविकतया भवति, तत् अहं सद् इति स्वीकुर्वन् अस्मि।

ਬਿਨਸੇ ਬੈਰ ਨਾਹੀ ਕੋ ਬੈਰੀ ਸਭੁ ਏਕੋ ਹੈ ਭਾਲਣਾ ॥੧੩॥
बिनसे बैर नाही को बैरी सभु एको है भालणा ॥१३॥

द्वेषः गतः - मम द्वेषः सर्वथा नास्ति; अहं सर्वेषु एकेश्वरं पश्यामि। ||१३||

ਡਰ ਚੂਕੇ ਬਿਨਸੇ ਅੰਧਿਆਰੇ ॥
डर चूके बिनसे अंधिआरे ॥

भयं निष्कासितम् अन्धकारं च निवृत्तम्।

ਪ੍ਰਗਟ ਭਏ ਪ੍ਰਭ ਪੁਰਖ ਨਿਰਾਰੇ ॥
प्रगट भए प्रभ पुरख निरारे ॥

सर्वशक्तिमान्, आदिमः, विरक्तः भगवान् ईश्वरः प्रकाशितः अस्ति।

ਆਪੁ ਛੋਡਿ ਪਏ ਸਰਣਾਈ ਜਿਸ ਕਾ ਸਾ ਤਿਸੁ ਘਾਲਣਾ ॥੧੪॥
आपु छोडि पए सरणाई जिस का सा तिसु घालणा ॥१४॥

स्वाभिमानं त्यक्त्वा तस्य अभयारण्यं प्रविश्य तस्य कृते कार्यं करोमि । ||१४||

ਐਸਾ ਕੋ ਵਡਭਾਗੀ ਆਇਆ ॥
ऐसा को वडभागी आइआ ॥

दुर्लभाः ते अल्पाः अतीव धन्याः जनाः, ये जगति आगच्छन्ति,

ਆਠ ਪਹਰ ਜਿਨਿ ਖਸਮੁ ਧਿਆਇਆ ॥
आठ पहर जिनि खसमु धिआइआ ॥

चतुर्विंशतिघण्टाः च स्वेश्वरं गुरुं च ध्यायन्ति।

ਤਿਸੁ ਜਨ ਕੈ ਸੰਗਿ ਤਰੈ ਸਭੁ ਕੋਈ ਸੋ ਪਰਵਾਰ ਸਧਾਰਣਾ ॥੧੫॥
तिसु जन कै संगि तरै सभु कोई सो परवार सधारणा ॥१५॥

एतादृशैः विनयशीलैः जनानां सह सङ्गतिं कृत्वा सर्वे उद्धारिताः भवन्ति, तेषां कुटुम्बाः अपि उद्धारिताः भवन्ति । ||१५||

ਇਹ ਬਖਸੀਸ ਖਸਮ ਤੇ ਪਾਵਾ ॥
इह बखसीस खसम ते पावा ॥

एषः एव आशीर्वादः यः मया मम भगवतः गुरुतः च प्राप्तः।

ਆਠ ਪਹਰ ਕਰ ਜੋੜਿ ਧਿਆਵਾ ॥
आठ पहर कर जोड़ि धिआवा ॥

चतुर्विंशतिः घण्टाः संपीडिताञ्जलिः तं ध्यायामि ।

ਨਾਮੁ ਜਪੀ ਨਾਮਿ ਸਹਜਿ ਸਮਾਵਾ ਨਾਮੁ ਨਾਨਕ ਮਿਲੈ ਉਚਾਰਣਾ ॥੧੬॥੧॥੬॥
नामु जपी नामि सहजि समावा नामु नानक मिलै उचारणा ॥१६॥१॥६॥

अहं नाम जपयामि, नामद्वारा च अहं सहजतया भगवते विलीयते; नानक नमोऽस्तु मे नित्यं पुनः पुनः । ||१६||१||६||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਸੂਰਤਿ ਦੇਖਿ ਨ ਭੂਲੁ ਗਵਾਰਾ ॥
सूरति देखि न भूलु गवारा ॥

प्रादुर्भावैर्मूढो मा भव मूढ |

ਮਿਥਨ ਮੋਹਾਰਾ ਝੂਠੁ ਪਸਾਰਾ ॥
मिथन मोहारा झूठु पसारा ॥

मायाविस्तारे मिथ्यासङ्गोऽयं ।

ਜਗ ਮਹਿ ਕੋਈ ਰਹਣੁ ਨ ਪਾਏ ਨਿਹਚਲੁ ਏਕੁ ਨਾਰਾਇਣਾ ॥੧॥
जग महि कोई रहणु न पाए निहचलु एकु नाराइणा ॥१॥

न कश्चित् अस्मिन् संसारे तिष्ठितुं शक्नोति; केवलं एकः प्रभुः स्थायि अपरिवर्तनीयः अस्ति। ||१||

ਗੁਰ ਪੂਰੇ ਕੀ ਪਉ ਸਰਣਾਈ ॥
गुर पूरे की पउ सरणाई ॥

सिद्ध गुरु के अभयारण्य खोजें।

ਮੋਹੁ ਸੋਗੁ ਸਭੁ ਭਰਮੁ ਮਿਟਾਈ ॥
मोहु सोगु सभु भरमु मिटाई ॥

भावासङ्गं शोकं संशयं च सर्वान् निर्मूलयेत्।

ਏਕੋ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਏ ਅਉਖਧੁ ਸਚੁ ਨਾਮੁ ਰਿਦ ਗਾਇਣਾ ॥੨॥
एको मंत्रु द्रिड़ाए अउखधु सचु नामु रिद गाइणा ॥२॥

भेषजं प्रदास्यति एकनाममन्त्रम्। हृदयस्य अन्तः सत्यं नाम गायतु। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430