केचन क्षुधार्ताः केचन तृप्ताः तृप्ताः च सन्ति, परन्तु सर्वे भवतः समर्थने अवलम्बन्ते। ||३||
सत्येश्वरः स्वयं सत्यः सत्यः सत्यः।
स भक्तानां सारं ग्रन्थितः भवति, माध्यमेन माध्यमेन च।
स्वयं निगूढः, स्वयं च प्रकाशितः। सः एव आत्मानं प्रसारयति। ||४||
सदा नित्यं नित्यं सदा भविता।
उच्छ्रितः दुर्गमः अगाह्यः अनन्तः |
शून्यं पूरयति, पूरितं च रिक्तं करोति; तादृशानि मम भगवतः गुरोः च नाटकानि नाटकानि च। ||५||
मुखेन मम सत्यं भगवन्तं राजानं स्तुवामि।
चक्षुषा पश्यामि भगवन्तं दुर्गमं दुर्गमं च ।
शृण्वन् कर्णैः शृण्वन् मम मनः शरीरं च कायाकल्पं भवति; मम प्रभुः गुरुः च सर्वान् तारयति। ||६||
सृष्टिं सृष्ट्वा सृष्टिं च निरीक्षते।
तं ध्यायन्ति सर्वे भूताः प्राणिनः।
सः एव स्वस्य सृजनात्मकशक्तिं जानाति; सः स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति। ||७||
यत्र सन्ताः एकत्र समागत्य उपविशन्ति तत्र ईश्वरः समीपे एव निवसति।
आनन्देन आनन्देन च तिष्ठन्ति, भगवतः आश्चर्यं क्रीडां पश्यन्तः।
ते भगवतः महिमाः गायन्ति, तस्य बनिस्य च अप्रहारं ध्वनिप्रवाहं; तस्य दासाः तस्य सचेतनाः तिष्ठन्ति नानक । ||८||
आगमनं गमनं च सर्वं तव अद्भुतं क्रीडा।
सृष्टिं सृजन् त्वं तव अनन्तं क्रीडां पश्यसि।
सृष्टिं सृजन् त्वं स्वयं तां पोषयसि पोषयसि च। ||९||
शृण्वन् शृण्वन् तव महिमाम् अहं जीवामि।
नित्यं नित्यं त्वयि यज्ञोऽस्मि ।
संपीडितञ्जलिः त्वां स्मरणं ध्यायामि दिवारात्रं मम दुर्गमं अनन्तं भगवन् गुरो च। ||१०||
त्वदन्यः कस्य स्तुतव्यः ।
एकमेव भगवन्तं मनसा ध्यायामि।
तव इच्छायाः हुकमम् अवगत्य तव विनयशीलाः सेवकाः मुग्धाः भवन्ति; एषा तव भक्तानां सिद्धिः । ||११||
गुरुशिक्षां अनुसृत्य अहं मनसि सत्येश्वरं ध्यायामि।
गुरुशिक्षां अनुसृत्य अहं भगवतः प्रेम्णि निमग्नः अस्मि।
गुरुशिक्षां अनुसृत्य सर्वे बन्धनानि भग्नाः भवन्ति, अयं संशयः भावात्मकः आसक्तिः च दह्यते। ||१२||
यत्र मां रक्षति, तत्र मम विश्रामस्थानम्।
यत्किमपि स्वाभाविकतया भवति, तत् अहं सद् इति स्वीकुर्वन् अस्मि।
द्वेषः गतः - मम द्वेषः सर्वथा नास्ति; अहं सर्वेषु एकेश्वरं पश्यामि। ||१३||
भयं निष्कासितम् अन्धकारं च निवृत्तम्।
सर्वशक्तिमान्, आदिमः, विरक्तः भगवान् ईश्वरः प्रकाशितः अस्ति।
स्वाभिमानं त्यक्त्वा तस्य अभयारण्यं प्रविश्य तस्य कृते कार्यं करोमि । ||१४||
दुर्लभाः ते अल्पाः अतीव धन्याः जनाः, ये जगति आगच्छन्ति,
चतुर्विंशतिघण्टाः च स्वेश्वरं गुरुं च ध्यायन्ति।
एतादृशैः विनयशीलैः जनानां सह सङ्गतिं कृत्वा सर्वे उद्धारिताः भवन्ति, तेषां कुटुम्बाः अपि उद्धारिताः भवन्ति । ||१५||
एषः एव आशीर्वादः यः मया मम भगवतः गुरुतः च प्राप्तः।
चतुर्विंशतिः घण्टाः संपीडिताञ्जलिः तं ध्यायामि ।
अहं नाम जपयामि, नामद्वारा च अहं सहजतया भगवते विलीयते; नानक नमोऽस्तु मे नित्यं पुनः पुनः । ||१६||१||६||
मारू, पंचम मेहलः १.
प्रादुर्भावैर्मूढो मा भव मूढ |
मायाविस्तारे मिथ्यासङ्गोऽयं ।
न कश्चित् अस्मिन् संसारे तिष्ठितुं शक्नोति; केवलं एकः प्रभुः स्थायि अपरिवर्तनीयः अस्ति। ||१||
सिद्ध गुरु के अभयारण्य खोजें।
भावासङ्गं शोकं संशयं च सर्वान् निर्मूलयेत्।
भेषजं प्रदास्यति एकनाममन्त्रम्। हृदयस्य अन्तः सत्यं नाम गायतु। ||२||