श्री गुरु ग्रन्थ साहिबः

पुटः - 687


ਕੋਈ ਐਸੋ ਰੇ ਭੇਟੈ ਸੰਤੁ ਮੇਰੀ ਲਾਹੈ ਸਗਲ ਚਿੰਤ ਠਾਕੁਰ ਸਿਉ ਮੇਰਾ ਰੰਗੁ ਲਾਵੈ ॥੨॥
कोई ऐसो रे भेटै संतु मेरी लाहै सगल चिंत ठाकुर सिउ मेरा रंगु लावै ॥२॥

किं तादृशः कोऽपि सन्तः अस्ति, यः मया सह मिलित्वा मम चिन्ताम् अपहृत्य, मम भगवन्तं गुरुं च प्रेम्णः निरूपणं कर्तुं मां नेष्यति। ||२||

ਪੜੇ ਰੇ ਸਗਲ ਬੇਦ ਨਹ ਚੂਕੈ ਮਨ ਭੇਦ ਇਕੁ ਖਿਨੁ ਨ ਧੀਰਹਿ ਮੇਰੇ ਘਰ ਕੇ ਪੰਚਾ ॥
पड़े रे सगल बेद नह चूकै मन भेद इकु खिनु न धीरहि मेरे घर के पंचा ॥

मया सर्वे वेदाः पठिताः तथापि मम मनसि विरहभावः अद्यापि न निष्कासितः; मम गृहस्य पञ्च चोराः क्षणमपि न शान्ताः।

ਕੋਈ ਐਸੋ ਰੇ ਭਗਤੁ ਜੁ ਮਾਇਆ ਤੇ ਰਹਤੁ ਇਕੁ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮੇਰੈ ਰਿਦੈ ਸਿੰਚਾ ॥੩॥
कोई ऐसो रे भगतु जु माइआ ते रहतु इकु अंम्रित नामु मेरै रिदै सिंचा ॥३॥

किं कश्चित् भक्तः अस्ति, यः माया-असक्तः, यः मम मनः अम्ब्रोसियल-नाम, एकेश्वरस्य नामेन सिञ्चति? ||३||

ਜੇਤੇ ਰੇ ਤੀਰਥ ਨਾਏ ਅਹੰਬੁਧਿ ਮੈਲੁ ਲਾਏ ਘਰ ਕੋ ਠਾਕੁਰੁ ਇਕੁ ਤਿਲੁ ਨ ਮਾਨੈ ॥
जेते रे तीरथ नाए अहंबुधि मैलु लाए घर को ठाकुरु इकु तिलु न मानै ॥

स्नानार्थं जनानां कृते अनेकानि तीर्थस्थानानि सन्ति चेदपि तेषां मनः अद्यापि तेषां हठिनां अहङ्कारेण कलङ्कितम् अस्ति; भगवता गुरुः एतेन सर्वथा न प्रसन्नः भवति।

ਕਦਿ ਪਾਵਉ ਸਾਧਸੰਗੁ ਹਰਿ ਹਰਿ ਸਦਾ ਆਨੰਦੁ ਗਿਆਨ ਅੰਜਨਿ ਮੇਰਾ ਮਨੁ ਇਸਨਾਨੈ ॥੪॥
कदि पावउ साधसंगु हरि हरि सदा आनंदु गिआन अंजनि मेरा मनु इसनानै ॥४॥

साधसंगतं पवित्रसङ्गं कदा प्राप्स्यामि ? तत्र हर हर हरि भगवतः आनन्दे सदा स्याम्, मम मनः आध्यात्मिकप्रज्ञाचिकित्सालेपेन शुद्धिस्नानं करिष्यति। ||४||

ਸਗਲ ਅਸ੍ਰਮ ਕੀਨੇ ਮਨੂਆ ਨਹ ਪਤੀਨੇ ਬਿਬੇਕਹੀਨ ਦੇਹੀ ਧੋਏ ॥
सगल अस्रम कीने मनूआ नह पतीने बिबेकहीन देही धोए ॥

अहं जीवनस्य चतुर्णां चरणानां अनुसरणं कृतवान्, परन्तु मम मनः न तृप्तं भवति; अहं शरीरं प्रक्षालयामि, परन्तु तस्य अवगमनस्य सर्वथा अभावः अस्ति।

ਕੋਈ ਪਾਈਐ ਰੇ ਪੁਰਖੁ ਬਿਧਾਤਾ ਪਾਰਬ੍ਰਹਮ ਕੈ ਰੰਗਿ ਰਾਤਾ ਮੇਰੇ ਮਨ ਕੀ ਦੁਰਮਤਿ ਮਲੁ ਖੋਏ ॥੫॥
कोई पाईऐ रे पुरखु बिधाता पारब्रहम कै रंगि राता मेरे मन की दुरमति मलु खोए ॥५॥

यदि अहं भगवतः प्रेम्णा ओतप्रोतस्य कस्यचित् परमेश्वरस्य भक्तस्य साक्षात्कारं कर्तुं शक्नोमि, यः मम मनः मलिनं दुष्टं मनः निर्मूलयितुं शक्नोति। ||५||

ਕਰਮ ਧਰਮ ਜੁਗਤਾ ਨਿਮਖ ਨ ਹੇਤੁ ਕਰਤਾ ਗਰਬਿ ਗਰਬਿ ਪੜੈ ਕਹੀ ਨ ਲੇਖੈ ॥
करम धरम जुगता निमख न हेतु करता गरबि गरबि पड़ै कही न लेखै ॥

धर्मानुष्ठानसक्तः, भगवन्तं न प्रेम करोति, क्षणमपि; सः अभिमानेन पूर्णः अस्ति, सः च निष्कपटः।

ਜਿਸੁ ਭੇਟੀਐ ਸਫਲ ਮੂਰਤਿ ਕਰੈ ਸਦਾ ਕੀਰਤਿ ਗੁਰਪਰਸਾਦਿ ਕੋਊ ਨੇਤ੍ਰਹੁ ਪੇਖੈ ॥੬॥
जिसु भेटीऐ सफल मूरति करै सदा कीरति गुरपरसादि कोऊ नेत्रहु पेखै ॥६॥

गुरुस्य फलप्रदं व्यक्तित्वेन सह मिलित्वा, भगवतः स्तुतिकीर्तनं निरन्तरं गायति। गुरुप्रसादेन तादृशः दुर्लभः चक्षुषा भगवन्तं पश्यति। ||६||

ਮਨਹਠਿ ਜੋ ਕਮਾਵੈ ਤਿਲੁ ਨ ਲੇਖੈ ਪਾਵੈ ਬਗੁਲ ਜਿਉ ਧਿਆਨੁ ਲਾਵੈ ਮਾਇਆ ਰੇ ਧਾਰੀ ॥
मनहठि जो कमावै तिलु न लेखै पावै बगुल जिउ धिआनु लावै माइआ रे धारी ॥

हठस्य माध्यमेन यः कार्यं करोति तस्य किमपि न भवति; क्रेन इव ध्यानं करोति, परन्तु सः अद्यापि मायायां अटति।

ਕੋਈ ਐਸੋ ਰੇ ਸੁਖਹ ਦਾਈ ਪ੍ਰਭ ਕੀ ਕਥਾ ਸੁਨਾਈ ਤਿਸੁ ਭੇਟੇ ਗਤਿ ਹੋਇ ਹਮਾਰੀ ॥੭॥
कोई ऐसो रे सुखह दाई प्रभ की कथा सुनाई तिसु भेटे गति होइ हमारी ॥७॥

किं तादृशः कोऽपि शान्तिदाता अस्ति, यः मम कृते ईश्वरस्य प्रवचनं पठितुं शक्नोति? तं मिलित्वा अहं मुक्तः भवेयम्। ||७||

ਸੁਪ੍ਰਸੰਨ ਗੋਪਾਲ ਰਾਇ ਕਾਟੈ ਰੇ ਬੰਧਨ ਮਾਇ ਗੁਰ ਕੈ ਸਬਦਿ ਮੇਰਾ ਮਨੁ ਰਾਤਾ ॥
सुप्रसंन गोपाल राइ काटै रे बंधन माइ गुर कै सबदि मेरा मनु राता ॥

यदा भगवता मम राजा मयि सर्वथा प्रसन्नः भविष्यति तदा सः मम कृते मायाबन्धान् भङ्गयिष्यति; मम मनः गुरुशब्दवचनेन ओतप्रोतम् अस्ति।

ਸਦਾ ਸਦਾ ਆਨੰਦੁ ਭੇਟਿਓ ਨਿਰਭੈ ਗੋਬਿੰਦੁ ਸੁਖ ਨਾਨਕ ਲਾਧੇ ਹਰਿ ਚਰਨ ਪਰਾਤਾ ॥੮॥
सदा सदा आनंदु भेटिओ निरभै गोबिंदु सुख नानक लाधे हरि चरन पराता ॥८॥

अहं आनन्दे अस्मि, नित्यं नित्यं, निर्भयेश्वरं जगत्पतिं मिलित्वा। भगवतः चरणेषु पतित्वा नानकः शान्तिं प्राप्तवान्। ||८||

ਸਫਲ ਸਫਲ ਭਈ ਸਫਲ ਜਾਤ੍ਰਾ ॥
सफल सफल भई सफल जात्रा ॥

मम यात्रा मम जीवनयात्रा फलप्रदं फलप्रदं फलप्रदं जातम्।

ਆਵਣ ਜਾਣ ਰਹੇ ਮਿਲੇ ਸਾਧਾ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੧॥੩॥
आवण जाण रहे मिले साधा ॥१॥ रहाउ दूजा ॥१॥३॥

मम आगमनगमनं समाप्तम्, यतः अहं पवित्रसन्तं मिलितवान्। ||१||द्वितीय विराम||१||३||

ਧਨਾਸਰੀ ਮਹਲਾ ੧ ਛੰਤ ॥
धनासरी महला १ छंत ॥

धनासरी, प्रथम मेहल, छन्त: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੀਰਥਿ ਨਾਵਣ ਜਾਉ ਤੀਰਥੁ ਨਾਮੁ ਹੈ ॥
तीरथि नावण जाउ तीरथु नामु है ॥

तीर्थेषु पुण्येषु तीर्थेषु किमर्थं स्नानं करोमि ? नाम इति भगवतः नाम तीर्थं तीर्थं पवित्रम्।

ਤੀਰਥੁ ਸਬਦ ਬੀਚਾਰੁ ਅੰਤਰਿ ਗਿਆਨੁ ਹੈ ॥
तीरथु सबद बीचारु अंतरि गिआनु है ॥

मम तीर्थयात्रायाः पवित्रं तीर्थं अन्तः आध्यात्मिकं प्रज्ञा, शाबादस्य वचनस्य चिन्तनं च।

ਗੁਰ ਗਿਆਨੁ ਸਾਚਾ ਥਾਨੁ ਤੀਰਥੁ ਦਸ ਪੁਰਬ ਸਦਾ ਦਸਾਹਰਾ ॥
गुर गिआनु साचा थानु तीरथु दस पुरब सदा दसाहरा ॥

गुरुणा दत्ता आध्यात्मिकं प्रज्ञा सत्यं तीर्थं तीर्थं यत्र दश उत्सवाः सर्वदा आचर्यन्ते।

ਹਉ ਨਾਮੁ ਹਰਿ ਕਾ ਸਦਾ ਜਾਚਉ ਦੇਹੁ ਪ੍ਰਭ ਧਰਣੀਧਰਾ ॥
हउ नामु हरि का सदा जाचउ देहु प्रभ धरणीधरा ॥

भगवतः नाम नित्यं याचयामि; प्रयच्छ मे देव जगतः धारक |

ਸੰਸਾਰੁ ਰੋਗੀ ਨਾਮੁ ਦਾਰੂ ਮੈਲੁ ਲਾਗੈ ਸਚ ਬਿਨਾ ॥
संसारु रोगी नामु दारू मैलु लागै सच बिना ॥

जगत् व्याधितः, नाम च तस्य चिकित्सायाम् औषधम्; सत्येश्वरं विना मलं तस्मिन् लसति।

ਗੁਰ ਵਾਕੁ ਨਿਰਮਲੁ ਸਦਾ ਚਾਨਣੁ ਨਿਤ ਸਾਚੁ ਤੀਰਥੁ ਮਜਨਾ ॥੧॥
गुर वाकु निरमलु सदा चानणु नित साचु तीरथु मजना ॥१॥

गुरुवचनं निर्मलं शुद्धं च; स्थिरं प्रकाशं विकीर्णं करोति। एतादृशे सत्ये तीर्थे स्नानं सततं कुर्वन्तु। ||१||

ਸਾਚਿ ਨ ਲਾਗੈ ਮੈਲੁ ਕਿਆ ਮਲੁ ਧੋਈਐ ॥
साचि न लागै मैलु किआ मलु धोईऐ ॥

मलः सत्येषु न लप्यते; तेषां किं मलिनता प्रक्षालितव्या?

ਗੁਣਹਿ ਹਾਰੁ ਪਰੋਇ ਕਿਸ ਕਉ ਰੋਈਐ ॥
गुणहि हारु परोइ किस कउ रोईऐ ॥

स्वाय गुणमालां तारयति चेत् किं रोदनीयम् ।

ਵੀਚਾਰਿ ਮਾਰੈ ਤਰੈ ਤਾਰੈ ਉਲਟਿ ਜੋਨਿ ਨ ਆਵਏ ॥
वीचारि मारै तरै तारै उलटि जोनि न आवए ॥

चिन्तनद्वारा स्वात्मानं जित्वा त्रायते, अन्येषां अपि तारयति; न पुनर्जन्ममायाति।

ਆਪਿ ਪਾਰਸੁ ਪਰਮ ਧਿਆਨੀ ਸਾਚੁ ਸਾਚੇ ਭਾਵਏ ॥
आपि पारसु परम धिआनी साचु साचे भावए ॥

परमध्यानकः स्वयं दार्शनिकशिला, यः सीसं सुवर्णरूपेण परिणमयति। सच्चिदानन्दः सत्प्रभोः प्रियः ।

ਆਨੰਦੁ ਅਨਦਿਨੁ ਹਰਖੁ ਸਾਚਾ ਦੂਖ ਕਿਲਵਿਖ ਪਰਹਰੇ ॥
आनंदु अनदिनु हरखु साचा दूख किलविख परहरे ॥

सः आनन्दे अस्ति, यथार्थतया सुखी, रात्रौ दिवा च; तस्य दुःखानि पापानि च हरन्ति।

ਸਚੁ ਨਾਮੁ ਪਾਇਆ ਗੁਰਿ ਦਿਖਾਇਆ ਮੈਲੁ ਨਾਹੀ ਸਚ ਮਨੇ ॥੨॥
सचु नामु पाइआ गुरि दिखाइआ मैलु नाही सच मने ॥२॥

स सत्यं नाम विन्दति, गुरुं च पश्यति; सत्यनाम मनसि कृत्वा न कश्चित् मलः तस्य लसति। ||२||

ਸੰਗਤਿ ਮੀਤ ਮਿਲਾਪੁ ਪੂਰਾ ਨਾਵਣੋ ॥
संगति मीत मिलापु पूरा नावणो ॥

सखे पवित्रसङ्गः सम्यक् शुद्धिस्नानम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430