किं तादृशः कोऽपि सन्तः अस्ति, यः मया सह मिलित्वा मम चिन्ताम् अपहृत्य, मम भगवन्तं गुरुं च प्रेम्णः निरूपणं कर्तुं मां नेष्यति। ||२||
मया सर्वे वेदाः पठिताः तथापि मम मनसि विरहभावः अद्यापि न निष्कासितः; मम गृहस्य पञ्च चोराः क्षणमपि न शान्ताः।
किं कश्चित् भक्तः अस्ति, यः माया-असक्तः, यः मम मनः अम्ब्रोसियल-नाम, एकेश्वरस्य नामेन सिञ्चति? ||३||
स्नानार्थं जनानां कृते अनेकानि तीर्थस्थानानि सन्ति चेदपि तेषां मनः अद्यापि तेषां हठिनां अहङ्कारेण कलङ्कितम् अस्ति; भगवता गुरुः एतेन सर्वथा न प्रसन्नः भवति।
साधसंगतं पवित्रसङ्गं कदा प्राप्स्यामि ? तत्र हर हर हरि भगवतः आनन्दे सदा स्याम्, मम मनः आध्यात्मिकप्रज्ञाचिकित्सालेपेन शुद्धिस्नानं करिष्यति। ||४||
अहं जीवनस्य चतुर्णां चरणानां अनुसरणं कृतवान्, परन्तु मम मनः न तृप्तं भवति; अहं शरीरं प्रक्षालयामि, परन्तु तस्य अवगमनस्य सर्वथा अभावः अस्ति।
यदि अहं भगवतः प्रेम्णा ओतप्रोतस्य कस्यचित् परमेश्वरस्य भक्तस्य साक्षात्कारं कर्तुं शक्नोमि, यः मम मनः मलिनं दुष्टं मनः निर्मूलयितुं शक्नोति। ||५||
धर्मानुष्ठानसक्तः, भगवन्तं न प्रेम करोति, क्षणमपि; सः अभिमानेन पूर्णः अस्ति, सः च निष्कपटः।
गुरुस्य फलप्रदं व्यक्तित्वेन सह मिलित्वा, भगवतः स्तुतिकीर्तनं निरन्तरं गायति। गुरुप्रसादेन तादृशः दुर्लभः चक्षुषा भगवन्तं पश्यति। ||६||
हठस्य माध्यमेन यः कार्यं करोति तस्य किमपि न भवति; क्रेन इव ध्यानं करोति, परन्तु सः अद्यापि मायायां अटति।
किं तादृशः कोऽपि शान्तिदाता अस्ति, यः मम कृते ईश्वरस्य प्रवचनं पठितुं शक्नोति? तं मिलित्वा अहं मुक्तः भवेयम्। ||७||
यदा भगवता मम राजा मयि सर्वथा प्रसन्नः भविष्यति तदा सः मम कृते मायाबन्धान् भङ्गयिष्यति; मम मनः गुरुशब्दवचनेन ओतप्रोतम् अस्ति।
अहं आनन्दे अस्मि, नित्यं नित्यं, निर्भयेश्वरं जगत्पतिं मिलित्वा। भगवतः चरणेषु पतित्वा नानकः शान्तिं प्राप्तवान्। ||८||
मम यात्रा मम जीवनयात्रा फलप्रदं फलप्रदं फलप्रदं जातम्।
मम आगमनगमनं समाप्तम्, यतः अहं पवित्रसन्तं मिलितवान्। ||१||द्वितीय विराम||१||३||
धनासरी, प्रथम मेहल, छन्त: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तीर्थेषु पुण्येषु तीर्थेषु किमर्थं स्नानं करोमि ? नाम इति भगवतः नाम तीर्थं तीर्थं पवित्रम्।
मम तीर्थयात्रायाः पवित्रं तीर्थं अन्तः आध्यात्मिकं प्रज्ञा, शाबादस्य वचनस्य चिन्तनं च।
गुरुणा दत्ता आध्यात्मिकं प्रज्ञा सत्यं तीर्थं तीर्थं यत्र दश उत्सवाः सर्वदा आचर्यन्ते।
भगवतः नाम नित्यं याचयामि; प्रयच्छ मे देव जगतः धारक |
जगत् व्याधितः, नाम च तस्य चिकित्सायाम् औषधम्; सत्येश्वरं विना मलं तस्मिन् लसति।
गुरुवचनं निर्मलं शुद्धं च; स्थिरं प्रकाशं विकीर्णं करोति। एतादृशे सत्ये तीर्थे स्नानं सततं कुर्वन्तु। ||१||
मलः सत्येषु न लप्यते; तेषां किं मलिनता प्रक्षालितव्या?
स्वाय गुणमालां तारयति चेत् किं रोदनीयम् ।
चिन्तनद्वारा स्वात्मानं जित्वा त्रायते, अन्येषां अपि तारयति; न पुनर्जन्ममायाति।
परमध्यानकः स्वयं दार्शनिकशिला, यः सीसं सुवर्णरूपेण परिणमयति। सच्चिदानन्दः सत्प्रभोः प्रियः ।
सः आनन्दे अस्ति, यथार्थतया सुखी, रात्रौ दिवा च; तस्य दुःखानि पापानि च हरन्ति।
स सत्यं नाम विन्दति, गुरुं च पश्यति; सत्यनाम मनसि कृत्वा न कश्चित् मलः तस्य लसति। ||२||
सखे पवित्रसङ्गः सम्यक् शुद्धिस्नानम् ।