श्री गुरु ग्रन्थ साहिबः

पुटः - 55


ਹਰਿ ਜੀਉ ਸਬਦਿ ਪਛਾਣੀਐ ਸਾਚਿ ਰਤੇ ਗੁਰ ਵਾਕਿ ॥
हरि जीउ सबदि पछाणीऐ साचि रते गुर वाकि ॥

शाबादस्य माध्यमेन ते प्रियं भगवन्तं परिचिनोति; गुरुवचनद्वारा ते सत्यस्य अनुकूलाः भवन्ति।

ਤਿਤੁ ਤਨਿ ਮੈਲੁ ਨ ਲਗਈ ਸਚ ਘਰਿ ਜਿਸੁ ਓਤਾਕੁ ॥
तितु तनि मैलु न लगई सच घरि जिसु ओताकु ॥

यस्य सच्चिदानन्दगृहे निवासः प्राप्तः तस्य शरीरे मलः न लप्यते ।

ਨਦਰਿ ਕਰੇ ਸਚੁ ਪਾਈਐ ਬਿਨੁ ਨਾਵੈ ਕਿਆ ਸਾਕੁ ॥੫॥
नदरि करे सचु पाईऐ बिनु नावै किआ साकु ॥५॥

यदा भगवता प्रसादकटाक्षं ददाति तदा वयं सत्यं नाम प्राप्नुमः। नाम विना के अस्माकं बन्धुजनाः? ||५||

ਜਿਨੀ ਸਚੁ ਪਛਾਣਿਆ ਸੇ ਸੁਖੀਏ ਜੁਗ ਚਾਰਿ ॥
जिनी सचु पछाणिआ से सुखीए जुग चारि ॥

युगचतुष्टयं शान्तिं ये सत्यं विज्ञातवन्तः ।

ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰਿ ਕੈ ਸਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥
हउमै त्रिसना मारि कै सचु रखिआ उर धारि ॥

अहङ्कारं कामं च वशीकृत्य हृदये सच्चिदानन्दं निहितं कुर्वन्ति।

ਜਗ ਮਹਿ ਲਾਹਾ ਏਕੁ ਨਾਮੁ ਪਾਈਐ ਗੁਰ ਵੀਚਾਰਿ ॥੬॥
जग महि लाहा एकु नामु पाईऐ गुर वीचारि ॥६॥

अस्मिन् जगति एकमात्रः वास्तविकः लाभः एकस्य भगवतः नाम एव; गुरुचिन्तनेन अर्ज्यते। ||६||

ਸਾਚਉ ਵਖਰੁ ਲਾਦੀਐ ਲਾਭੁ ਸਦਾ ਸਚੁ ਰਾਸਿ ॥
साचउ वखरु लादीऐ लाभु सदा सचु रासि ॥

सत्यनामस्य मालवस्तुं भारयित्वा सत्यराजधानीया सह सदा लाभं सङ्गृहीष्यसि।

ਸਾਚੀ ਦਰਗਹ ਬੈਸਈ ਭਗਤਿ ਸਚੀ ਅਰਦਾਸਿ ॥
साची दरगह बैसई भगति सची अरदासि ॥

सत्यस्य प्राङ्गणे सत्यभक्तिप्रार्थने उपविशसि ।

ਪਤਿ ਸਿਉ ਲੇਖਾ ਨਿਬੜੈ ਰਾਮ ਨਾਮੁ ਪਰਗਾਸਿ ॥੭॥
पति सिउ लेखा निबड़ै राम नामु परगासि ॥७॥

तव लेखः मानेन निश्चिन्ता भविष्यति, भगवतः नाम्नः दीप्तप्रकाशे। ||७||

ਊਚਾ ਊਚਉ ਆਖੀਐ ਕਹਉ ਨ ਦੇਖਿਆ ਜਾਇ ॥
ऊचा ऊचउ आखीऐ कहउ न देखिआ जाइ ॥

भगवान् उच्चतमः इति उच्यते; न कश्चित् तं प्रतीतुं शक्नोति।

ਜਹ ਦੇਖਾ ਤਹ ਏਕੁ ਤੂੰ ਸਤਿਗੁਰਿ ਦੀਆ ਦਿਖਾਇ ॥
जह देखा तह एकु तूं सतिगुरि दीआ दिखाइ ॥

यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि । सत्यगुरुः मां दर्शनार्थं प्रेरितवान्।

ਜੋਤਿ ਨਿਰੰਤਰਿ ਜਾਣੀਐ ਨਾਨਕ ਸਹਜਿ ਸੁਭਾਇ ॥੮॥੩॥
जोति निरंतरि जाणीऐ नानक सहजि सुभाइ ॥८॥३॥

अन्तर्गतं दिव्यं प्रकाशं नानक अनेन सहजबोधेन प्रकाश्यते। ||८||३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਮਛੁਲੀ ਜਾਲੁ ਨ ਜਾਣਿਆ ਸਰੁ ਖਾਰਾ ਅਸਗਾਹੁ ॥
मछुली जालु न जाणिआ सरु खारा असगाहु ॥

गभीरे लवणे समुद्रे मत्स्याः जालं न अवलोकितवन्तः ।

ਅਤਿ ਸਿਆਣੀ ਸੋਹਣੀ ਕਿਉ ਕੀਤੋ ਵੇਸਾਹੁ ॥
अति सिआणी सोहणी किउ कीतो वेसाहु ॥

एतावत् चतुरं सुन्दरं च आसीत्, परन्तु किमर्थम् एतावत् आत्मविश्वासः आसीत् ?

ਕੀਤੇ ਕਾਰਣਿ ਪਾਕੜੀ ਕਾਲੁ ਨ ਟਲੈ ਸਿਰਾਹੁ ॥੧॥
कीते कारणि पाकड़ी कालु न टलै सिराहु ॥१॥

तस्य कर्मणा गृहीतः, अधुना मृत्युः शिरसा निवर्तयितुं न शक्यते । ||१||

ਭਾਈ ਰੇ ਇਉ ਸਿਰਿ ਜਾਣਹੁ ਕਾਲੁ ॥
भाई रे इउ सिरि जाणहु कालु ॥

हे दैवभ्रातरः, एवमेव, पश्यन्तु मृत्युः स्वशिरसि भ्रमति!

ਜਿਉ ਮਛੀ ਤਿਉ ਮਾਣਸਾ ਪਵੈ ਅਚਿੰਤਾ ਜਾਲੁ ॥੧॥ ਰਹਾਉ ॥
जिउ मछी तिउ माणसा पवै अचिंता जालु ॥१॥ रहाउ ॥

जनाः अस्य मत्स्यस्य इव एव सन्ति; अनभिज्ञः तेषां उपरि मृत्युपाशः अवतरति। ||१||विराम||

ਸਭੁ ਜਗੁ ਬਾਧੋ ਕਾਲ ਕੋ ਬਿਨੁ ਗੁਰ ਕਾਲੁ ਅਫਾਰੁ ॥
सभु जगु बाधो काल को बिनु गुर कालु अफारु ॥

सर्वं जगत् मृत्युना बद्धम्; गुरुं विना मृत्युः परिहर्तुं न शक्यते।

ਸਚਿ ਰਤੇ ਸੇ ਉਬਰੇ ਦੁਬਿਧਾ ਛੋਡਿ ਵਿਕਾਰ ॥
सचि रते से उबरे दुबिधा छोडि विकार ॥

ये सत्यानुरूपाः सन्ति ते त्राता भवन्ति; ते द्वैतस्य भ्रष्टाचारस्य च त्यागं कुर्वन्ति।

ਹਉ ਤਿਨ ਕੈ ਬਲਿਹਾਰਣੈ ਦਰਿ ਸਚੈ ਸਚਿਆਰ ॥੨॥
हउ तिन कै बलिहारणै दरि सचै सचिआर ॥२॥

सत्यन्यायालये ये सत्यवादिनः लभ्यन्ते तेषां कृते अहं बलिदानः अस्मि। ||२||

ਸੀਚਾਨੇ ਜਿਉ ਪੰਖੀਆ ਜਾਲੀ ਬਧਿਕ ਹਾਥਿ ॥
सीचाने जिउ पंखीआ जाली बधिक हाथि ॥

श्येनः पक्षिणां शिकारं, लुब्धकस्य हस्ते जालं च चिन्तयतु।

ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਹੋਰਿ ਫਾਥੇ ਚੋਗੈ ਸਾਥਿ ॥
गुरि राखे से उबरे होरि फाथे चोगै साथि ॥

ये गुरुणा रक्षिताः त्राता भवन्ति; अन्ये प्रलोभनेन गृह्यन्ते।

ਬਿਨੁ ਨਾਵੈ ਚੁਣਿ ਸੁਟੀਅਹਿ ਕੋਇ ਨ ਸੰਗੀ ਸਾਥਿ ॥੩॥
बिनु नावै चुणि सुटीअहि कोइ न संगी साथि ॥३॥

नाम विना ते उद्धृत्य क्षिप्यन्ते; तेषां मित्राणि सहचराः वा नास्ति। ||३||

ਸਚੋ ਸਚਾ ਆਖੀਐ ਸਚੇ ਸਚਾ ਥਾਨੁ ॥
सचो सचा आखीऐ सचे सचा थानु ॥

ईश्वरः सत्यस्य सत्यतमः इति उच्यते; तस्य स्थानं सत्यस्य सत्यतमम् अस्ति।

ਜਿਨੀ ਸਚਾ ਮੰਨਿਆ ਤਿਨ ਮਨਿ ਸਚੁ ਧਿਆਨੁ ॥
जिनी सचा मंनिआ तिन मनि सचु धिआनु ॥

ये सत्यस्य आज्ञापालकाः-तेषां मनः सत्यध्याने तिष्ठन्ति।

ਮਨਿ ਮੁਖਿ ਸੂਚੇ ਜਾਣੀਅਹਿ ਗੁਰਮੁਖਿ ਜਿਨਾ ਗਿਆਨੁ ॥੪॥
मनि मुखि सूचे जाणीअहि गुरमुखि जिना गिआनु ॥४॥

ये गुरमुखाः भूत्वा, आध्यात्मिकं प्रज्ञां प्राप्नुवन्ति-तेषां मनः मुखं च शुद्धं ज्ञायते। ||४||

ਸਤਿਗੁਰ ਅਗੈ ਅਰਦਾਸਿ ਕਰਿ ਸਾਜਨੁ ਦੇਇ ਮਿਲਾਇ ॥
सतिगुर अगै अरदासि करि साजनु देइ मिलाइ ॥

सत्यगुरुं प्रति भवतः परमं प्रार्थनां कुरुत, येन सः भवन्तं भवतः परममित्रेण सह एकीकरोतु।

ਸਾਜਨਿ ਮਿਲਿਐ ਸੁਖੁ ਪਾਇਆ ਜਮਦੂਤ ਮੁਏ ਬਿਖੁ ਖਾਇ ॥
साजनि मिलिऐ सुखु पाइआ जमदूत मुए बिखु खाइ ॥

भवतः परममित्रं मिलित्वा भवन्तः शान्तिं प्राप्नुयुः; मृत्युदूतः विषं गृहीत्वा म्रियते।

ਨਾਵੈ ਅੰਦਰਿ ਹਉ ਵਸਾਂ ਨਾਉ ਵਸੈ ਮਨਿ ਆਇ ॥੫॥
नावै अंदरि हउ वसां नाउ वसै मनि आइ ॥५॥

अहं नामस्य अन्तः गभीरं निवसति; नाम मम मनसि निवसितुं आगतं। ||५||

ਬਾਝੁ ਗੁਰੂ ਗੁਬਾਰੁ ਹੈ ਬਿਨੁ ਸਬਦੈ ਬੂਝ ਨ ਪਾਇ ॥
बाझु गुरू गुबारु है बिनु सबदै बूझ न पाइ ॥

गुरुं विना केवलं तमः एव भवति; शाबादं विना अवगमनं न लभ्यते।

ਗੁਰਮਤੀ ਪਰਗਾਸੁ ਹੋਇ ਸਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
गुरमती परगासु होइ सचि रहै लिव लाइ ॥

गुरुशिक्षाद्वारा भवन्तः प्रबुद्धाः भविष्यन्ति; सत्येश्वरस्य प्रेम्णि लीनः तिष्ठन्तु।

ਤਿਥੈ ਕਾਲੁ ਨ ਸੰਚਰੈ ਜੋਤੀ ਜੋਤਿ ਸਮਾਇ ॥੬॥
तिथै कालु न संचरै जोती जोति समाइ ॥६॥

तत्र मृत्युः न गच्छति; तव ज्योतिः प्रकाशेन सह विलीयते। ||६||

ਤੂੰਹੈ ਸਾਜਨੁ ਤੂੰ ਸੁਜਾਣੁ ਤੂੰ ਆਪੇ ਮੇਲਣਹਾਰੁ ॥
तूंहै साजनु तूं सुजाणु तूं आपे मेलणहारु ॥

त्वं मम परममित्रः असि; त्वं सर्वज्ञ असि। त्वमेव अस्मान् आत्मनः सह संयोजयति ।

ਗੁਰਸਬਦੀ ਸਾਲਾਹੀਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
गुरसबदी सालाहीऐ अंतु न पारावारु ॥

गुरुशब्दस्य वचनद्वारा वयं भवतः स्तुतिं कुर्मः; भवतः अन्तः न सीमा वा नास्ति।

ਤਿਥੈ ਕਾਲੁ ਨ ਅਪੜੈ ਜਿਥੈ ਗੁਰ ਕਾ ਸਬਦੁ ਅਪਾਰੁ ॥੭॥
तिथै कालु न अपड़ै जिथै गुर का सबदु अपारु ॥७॥

मृत्युः तत्स्थानं न प्राप्नोति, यत्र गुरोः शबदस्य अनन्तवचनं प्रतिध्वन्यते। ||७||

ਹੁਕਮੀ ਸਭੇ ਊਪਜਹਿ ਹੁਕਮੀ ਕਾਰ ਕਮਾਹਿ ॥
हुकमी सभे ऊपजहि हुकमी कार कमाहि ॥

तस्य आज्ञा हुकमात् सर्वे सृष्टाः भवन्ति। तस्य आज्ञया कर्माणि क्रियन्ते।

ਹੁਕਮੀ ਕਾਲੈ ਵਸਿ ਹੈ ਹੁਕਮੀ ਸਾਚਿ ਸਮਾਹਿ ॥
हुकमी कालै वसि है हुकमी साचि समाहि ॥

तस्य आज्ञानुसारं सर्वे मृत्योः अधीनाः भवन्ति; तस्य आज्ञया सत्ये विलीयन्ते।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਥੀਐ ਇਨਾ ਜੰਤਾ ਵਸਿ ਕਿਛੁ ਨਾਹਿ ॥੮॥੪॥
नानक जो तिसु भावै सो थीऐ इना जंता वसि किछु नाहि ॥८॥४॥

तस्य इच्छां यत्प्रियं करोति तत् नानक। एतेषां भूतानां हस्ते किमपि नास्ति। ||८||४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਮਨਿ ਜੂਠੈ ਤਨਿ ਜੂਠਿ ਹੈ ਜਿਹਵਾ ਜੂਠੀ ਹੋਇ ॥
मनि जूठै तनि जूठि है जिहवा जूठी होइ ॥

यदि मनः दूषितं तर्हि शरीरं दूषितं भवति, जिह्वा अपि दूषिता भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430