शाबादस्य माध्यमेन ते प्रियं भगवन्तं परिचिनोति; गुरुवचनद्वारा ते सत्यस्य अनुकूलाः भवन्ति।
यस्य सच्चिदानन्दगृहे निवासः प्राप्तः तस्य शरीरे मलः न लप्यते ।
यदा भगवता प्रसादकटाक्षं ददाति तदा वयं सत्यं नाम प्राप्नुमः। नाम विना के अस्माकं बन्धुजनाः? ||५||
युगचतुष्टयं शान्तिं ये सत्यं विज्ञातवन्तः ।
अहङ्कारं कामं च वशीकृत्य हृदये सच्चिदानन्दं निहितं कुर्वन्ति।
अस्मिन् जगति एकमात्रः वास्तविकः लाभः एकस्य भगवतः नाम एव; गुरुचिन्तनेन अर्ज्यते। ||६||
सत्यनामस्य मालवस्तुं भारयित्वा सत्यराजधानीया सह सदा लाभं सङ्गृहीष्यसि।
सत्यस्य प्राङ्गणे सत्यभक्तिप्रार्थने उपविशसि ।
तव लेखः मानेन निश्चिन्ता भविष्यति, भगवतः नाम्नः दीप्तप्रकाशे। ||७||
भगवान् उच्चतमः इति उच्यते; न कश्चित् तं प्रतीतुं शक्नोति।
यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि । सत्यगुरुः मां दर्शनार्थं प्रेरितवान्।
अन्तर्गतं दिव्यं प्रकाशं नानक अनेन सहजबोधेन प्रकाश्यते। ||८||३||
सिरी राग, प्रथम मेहल : १.
गभीरे लवणे समुद्रे मत्स्याः जालं न अवलोकितवन्तः ।
एतावत् चतुरं सुन्दरं च आसीत्, परन्तु किमर्थम् एतावत् आत्मविश्वासः आसीत् ?
तस्य कर्मणा गृहीतः, अधुना मृत्युः शिरसा निवर्तयितुं न शक्यते । ||१||
हे दैवभ्रातरः, एवमेव, पश्यन्तु मृत्युः स्वशिरसि भ्रमति!
जनाः अस्य मत्स्यस्य इव एव सन्ति; अनभिज्ञः तेषां उपरि मृत्युपाशः अवतरति। ||१||विराम||
सर्वं जगत् मृत्युना बद्धम्; गुरुं विना मृत्युः परिहर्तुं न शक्यते।
ये सत्यानुरूपाः सन्ति ते त्राता भवन्ति; ते द्वैतस्य भ्रष्टाचारस्य च त्यागं कुर्वन्ति।
सत्यन्यायालये ये सत्यवादिनः लभ्यन्ते तेषां कृते अहं बलिदानः अस्मि। ||२||
श्येनः पक्षिणां शिकारं, लुब्धकस्य हस्ते जालं च चिन्तयतु।
ये गुरुणा रक्षिताः त्राता भवन्ति; अन्ये प्रलोभनेन गृह्यन्ते।
नाम विना ते उद्धृत्य क्षिप्यन्ते; तेषां मित्राणि सहचराः वा नास्ति। ||३||
ईश्वरः सत्यस्य सत्यतमः इति उच्यते; तस्य स्थानं सत्यस्य सत्यतमम् अस्ति।
ये सत्यस्य आज्ञापालकाः-तेषां मनः सत्यध्याने तिष्ठन्ति।
ये गुरमुखाः भूत्वा, आध्यात्मिकं प्रज्ञां प्राप्नुवन्ति-तेषां मनः मुखं च शुद्धं ज्ञायते। ||४||
सत्यगुरुं प्रति भवतः परमं प्रार्थनां कुरुत, येन सः भवन्तं भवतः परममित्रेण सह एकीकरोतु।
भवतः परममित्रं मिलित्वा भवन्तः शान्तिं प्राप्नुयुः; मृत्युदूतः विषं गृहीत्वा म्रियते।
अहं नामस्य अन्तः गभीरं निवसति; नाम मम मनसि निवसितुं आगतं। ||५||
गुरुं विना केवलं तमः एव भवति; शाबादं विना अवगमनं न लभ्यते।
गुरुशिक्षाद्वारा भवन्तः प्रबुद्धाः भविष्यन्ति; सत्येश्वरस्य प्रेम्णि लीनः तिष्ठन्तु।
तत्र मृत्युः न गच्छति; तव ज्योतिः प्रकाशेन सह विलीयते। ||६||
त्वं मम परममित्रः असि; त्वं सर्वज्ञ असि। त्वमेव अस्मान् आत्मनः सह संयोजयति ।
गुरुशब्दस्य वचनद्वारा वयं भवतः स्तुतिं कुर्मः; भवतः अन्तः न सीमा वा नास्ति।
मृत्युः तत्स्थानं न प्राप्नोति, यत्र गुरोः शबदस्य अनन्तवचनं प्रतिध्वन्यते। ||७||
तस्य आज्ञा हुकमात् सर्वे सृष्टाः भवन्ति। तस्य आज्ञया कर्माणि क्रियन्ते।
तस्य आज्ञानुसारं सर्वे मृत्योः अधीनाः भवन्ति; तस्य आज्ञया सत्ये विलीयन्ते।
तस्य इच्छां यत्प्रियं करोति तत् नानक। एतेषां भूतानां हस्ते किमपि नास्ति। ||८||४||
सिरी राग, प्रथम मेहल : १.
यदि मनः दूषितं तर्हि शरीरं दूषितं भवति, जिह्वा अपि दूषिता भवति।