श्री गुरु ग्रन्थ साहिबः

पुटः - 124


ਇਕਿ ਕੂੜਿ ਲਾਗੇ ਕੂੜੇ ਫਲ ਪਾਏ ॥
इकि कूड़ि लागे कूड़े फल पाए ॥

केचन मिथ्यायां अटन्ति, मिथ्या च फलं प्राप्नुवन्ति ।

ਦੂਜੈ ਭਾਇ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਏ ॥
दूजै भाइ बिरथा जनमु गवाए ॥

द्वन्द्वप्रेमेण वृथा प्राणान् अपव्ययन्ति ।

ਆਪਿ ਡੁਬੇ ਸਗਲੇ ਕੁਲ ਡੋਬੇ ਕੂੜੁ ਬੋਲਿ ਬਿਖੁ ਖਾਵਣਿਆ ॥੬॥
आपि डुबे सगले कुल डोबे कूड़ु बोलि बिखु खावणिआ ॥६॥

ते स्वयमेव मज्जन्ति, सर्वं च कुटुम्बं मज्जयन्ति; अनृतं वदन्तः विषं खादन्ति। ||६||

ਇਸੁ ਤਨ ਮਹਿ ਮਨੁ ਕੋ ਗੁਰਮੁਖਿ ਦੇਖੈ ॥
इसु तन महि मनु को गुरमुखि देखै ॥

कथं दुर्लभाः सन्ति ये गुरमुखत्वेन स्वशरीरस्य अन्तः, मनसि पश्यन्ति।

ਭਾਇ ਭਗਤਿ ਜਾ ਹਉਮੈ ਸੋਖੈ ॥
भाइ भगति जा हउमै सोखै ॥

प्रेमभक्तिद्वारा तेषां अहङ्कारः वाष्पितः भवति।

ਸਿਧ ਸਾਧਿਕ ਮੋਨਿਧਾਰੀ ਰਹੇ ਲਿਵ ਲਾਇ ਤਿਨ ਭੀ ਤਨ ਮਹਿ ਮਨੁ ਨ ਦਿਖਾਵਣਿਆ ॥੭॥
सिध साधिक मोनिधारी रहे लिव लाइ तिन भी तन महि मनु न दिखावणिआ ॥७॥

सिद्धाः साधकाः मौनऋषयः च सततं प्रेम्णा स्वचैतन्यं केन्द्रीक्रियन्ते, परन्तु ते शरीरान्तर्गतं मनः न दृष्टवन्तः। ||७||

ਆਪਿ ਕਰਾਏ ਕਰਤਾ ਸੋਈ ॥
आपि कराए करता सोई ॥

प्रजापतिः एव अस्मान् कार्यं कर्तुं प्रेरयति;

ਹੋਰੁ ਕਿ ਕਰੇ ਕੀਤੈ ਕਿਆ ਹੋਈ ॥
होरु कि करे कीतै किआ होई ॥

अन्यः किं कर्तुं शक्नोति ? अस्माकं करणेन किं कर्तुं शक्यते ?

ਨਾਨਕ ਜਿਸੁ ਨਾਮੁ ਦੇਵੈ ਸੋ ਲੇਵੈ ਨਾਮੋ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੮॥੨੩॥੨੪॥
नानक जिसु नामु देवै सो लेवै नामो मंनि वसावणिआ ॥८॥२३॥२४॥

हे नानक भगवता नाम प्रयच्छति; वयं तत् प्राप्नुमः, मनसि च निक्षिपामः। ||८||२३||२४||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਇਸੁ ਗੁਫਾ ਮਹਿ ਅਖੁਟ ਭੰਡਾਰਾ ॥
इसु गुफा महि अखुट भंडारा ॥

अस्याः गुहायाम् अन्तः एकः अक्षयः निधिः अस्ति ।

ਤਿਸੁ ਵਿਚਿ ਵਸੈ ਹਰਿ ਅਲਖ ਅਪਾਰਾ ॥
तिसु विचि वसै हरि अलख अपारा ॥

अस्यां गुहायान्तर्गतं वसति अदृश्योऽनन्तेश्वरः ।

ਆਪੇ ਗੁਪਤੁ ਪਰਗਟੁ ਹੈ ਆਪੇ ਗੁਰਸਬਦੀ ਆਪੁ ਵੰਞਾਵਣਿਆ ॥੧॥
आपे गुपतु परगटु है आपे गुरसबदी आपु वंञावणिआ ॥१॥

स एव निगूढः, स्वयं च प्रकाशितः; गुरुस्य शाबादस्य वचनस्य माध्यमेन स्वार्थः अभिमानः च निराकृताः भवन्ति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी अंम्रित नामु मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, येषां मनसि अम्ब्रोसियल नाम भगवतः नाम निहितं कुर्वन्ति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ਗੁਰਮਤੀ ਅੰਮ੍ਰਿਤੁ ਪੀਆਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
अंम्रित नामु महा रसु मीठा गुरमती अंम्रितु पीआवणिआ ॥१॥ रहाउ ॥

अम्ब्रोसियल नामस्य स्वादः अतीव मधुरः अस्ति! गुरुशिक्षाद्वारा अस्मिन् अम्ब्रोसियलामृते पिबन्तु। ||१||विराम||

ਹਉਮੈ ਮਾਰਿ ਬਜਰ ਕਪਾਟ ਖੁਲਾਇਆ ॥
हउमै मारि बजर कपाट खुलाइआ ॥

अहङ्कारं वशं कृत्वा कठोरद्वाराणि उद्घाट्यन्ते।

ਨਾਮੁ ਅਮੋਲਕੁ ਗੁਰਪਰਸਾਦੀ ਪਾਇਆ ॥
नामु अमोलकु गुरपरसादी पाइआ ॥

अमूल्यं नाम गुरुप्रसादेन लभ्यते।

ਬਿਨੁ ਸਬਦੈ ਨਾਮੁ ਨ ਪਾਏ ਕੋਈ ਗੁਰ ਕਿਰਪਾ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੨॥
बिनु सबदै नामु न पाए कोई गुर किरपा मंनि वसावणिआ ॥२॥

शाबादं विना नाम न लभ्यते। गुरुप्रसादेन मनसः अन्तः प्रत्यारोप्यते। ||२||

ਗੁਰ ਗਿਆਨ ਅੰਜਨੁ ਸਚੁ ਨੇਤ੍ਰੀ ਪਾਇਆ ॥
गुर गिआन अंजनु सचु नेत्री पाइआ ॥

गुरुणा सत्यं आध्यात्मिकप्रज्ञालेपं मम नेत्रेषु प्रयोजितम्।

ਅੰਤਰਿ ਚਾਨਣੁ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਗਵਾਇਆ ॥
अंतरि चानणु अगिआनु अंधेरु गवाइआ ॥

अन्तः गभीरं दिव्यं ज्योतिः प्रभातम्, अज्ञानस्य अन्धकारं च निवृत्तम्।

ਜੋਤੀ ਜੋਤਿ ਮਿਲੀ ਮਨੁ ਮਾਨਿਆ ਹਰਿ ਦਰਿ ਸੋਭਾ ਪਾਵਣਿਆ ॥੩॥
जोती जोति मिली मनु मानिआ हरि दरि सोभा पावणिआ ॥३॥

मम प्रकाशः प्रकाशे विलीनः अभवत्; मम मनः समर्पितं, अहं भगवतः प्राङ्गणे महिमानेन धन्यः अस्मि। ||३||

ਸਰੀਰਹੁ ਭਾਲਣਿ ਕੋ ਬਾਹਰਿ ਜਾਏ ॥
सरीरहु भालणि को बाहरि जाए ॥

ये शरीरात् बहिः पश्यन्ति, भगवन्तं अन्वेषयन्ति,

ਨਾਮੁ ਨ ਲਹੈ ਬਹੁਤੁ ਵੇਗਾਰਿ ਦੁਖੁ ਪਾਏ ॥
नामु न लहै बहुतु वेगारि दुखु पाए ॥

नाम न प्राप्स्यति; ते तु दासतायाः घोरदुःखानि भोक्तुं बाध्यन्ते।

ਮਨਮੁਖ ਅੰਧੇ ਸੂਝੈ ਨਾਹੀ ਫਿਰਿ ਘਿਰਿ ਆਇ ਗੁਰਮੁਖਿ ਵਥੁ ਪਾਵਣਿਆ ॥੪॥
मनमुख अंधे सूझै नाही फिरि घिरि आइ गुरमुखि वथु पावणिआ ॥४॥

अन्धाः स्वेच्छा मनमुखाः न अवगच्छन्ति; किन्तु यदा पुनः स्वगृहं प्रति आगच्छन्ति तदा गुरमुखत्वेन ते वास्तविकं लेखं प्राप्नुवन्ति। ||४||

ਗੁਰਪਰਸਾਦੀ ਸਚਾ ਹਰਿ ਪਾਏ ॥
गुरपरसादी सचा हरि पाए ॥

गुरुप्रसादेन सत्येश्वरः लभ्यते।

ਮਨਿ ਤਨਿ ਵੇਖੈ ਹਉਮੈ ਮੈਲੁ ਜਾਏ ॥
मनि तनि वेखै हउमै मैलु जाए ॥

मनसा देहान्तरे भगवन्तं पश्य, अहङ्कारमलं गमिष्यति।

ਬੈਸਿ ਸੁਥਾਨਿ ਸਦ ਹਰਿ ਗੁਣ ਗਾਵੈ ਸਚੈ ਸਬਦਿ ਸਮਾਵਣਿਆ ॥੫॥
बैसि सुथानि सद हरि गुण गावै सचै सबदि समावणिआ ॥५॥

तस्मिन् स्थाने उपविश्य भगवतः गौरवं स्तुतिं सदा गायन्तु, शबादस्य सत्यवचने लीनः भवन्तु। ||५||

ਨਉ ਦਰ ਠਾਕੇ ਧਾਵਤੁ ਰਹਾਏ ॥
नउ दर ठाके धावतु रहाए ॥

ये नव द्वारं पिधाय, भ्रमन्तं मनः निरुध्यते,

ਦਸਵੈ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਏ ॥
दसवै निज घरि वासा पाए ॥

दशमद्वारस्य गृहे निवासं कर्तुं आगच्छन्तु।

ਓਥੈ ਅਨਹਦ ਸਬਦ ਵਜਹਿ ਦਿਨੁ ਰਾਤੀ ਗੁਰਮਤੀ ਸਬਦੁ ਸੁਣਾਵਣਿਆ ॥੬॥
ओथै अनहद सबद वजहि दिनु राती गुरमती सबदु सुणावणिआ ॥६॥

तत्र शबदस्य अप्रहृतः रागः अहोरात्रं स्पन्दते। गुरुशिक्षाद्वारा शब्दः श्रूयते। ||६||

ਬਿਨੁ ਸਬਦੈ ਅੰਤਰਿ ਆਨੇਰਾ ॥
बिनु सबदै अंतरि आनेरा ॥

शाबादं विना अन्तः तमः एव अस्ति।

ਨ ਵਸਤੁ ਲਹੈ ਨ ਚੂਕੈ ਫੇਰਾ ॥
न वसतु लहै न चूकै फेरा ॥

यथार्थः लेखः न लभ्यते, पुनर्जन्मचक्रं च न समाप्तं भवति ।

ਸਤਿਗੁਰ ਹਥਿ ਕੁੰਜੀ ਹੋਰਤੁ ਦਰੁ ਖੁਲੈ ਨਾਹੀ ਗੁਰੁ ਪੂਰੈ ਭਾਗਿ ਮਿਲਾਵਣਿਆ ॥੭॥
सतिगुर हथि कुंजी होरतु दरु खुलै नाही गुरु पूरै भागि मिलावणिआ ॥७॥

कुञ्जी सच्चे गुरुहस्ते अस्ति; अन्यः कोऽपि एतत् द्वारं उद्घाटयितुं न शक्नोति। सम्यक् दैवेन सः मिलितः भवति। ||७||

ਗੁਪਤੁ ਪਰਗਟੁ ਤੂੰ ਸਭਨੀ ਥਾਈ ॥
गुपतु परगटु तूं सभनी थाई ॥

त्वं सर्वदेशेषु गुप्तः प्रकाशितः च।

ਗੁਰਪਰਸਾਦੀ ਮਿਲਿ ਸੋਝੀ ਪਾਈ ॥
गुरपरसादी मिलि सोझी पाई ॥

गुरुप्रसादं प्राप्य एषा बोधः प्राप्यते।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਸਦਾ ਤੂੰ ਗੁਰਮੁਖਿ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੮॥੨੪॥੨੫॥
नानक नामु सलाहि सदा तूं गुरमुखि मंनि वसावणिआ ॥८॥२४॥२५॥

हे नानक, नाम सदा स्तुव; गुरमुख इति मनसः अन्तः निषेधयतु। ||८||२४||२५||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਗੁਰਮੁਖਿ ਮਿਲੈ ਮਿਲਾਏ ਆਪੇ ॥
गुरमुखि मिलै मिलाए आपे ॥

गुरमुखाः भगवन्तं मिलन्ति, अन्येषां अपि तस्य मिलनार्थं प्रेरयन्ति।

ਕਾਲੁ ਨ ਜੋਹੈ ਦੁਖੁ ਨ ਸੰਤਾਪੇ ॥
कालु न जोहै दुखु न संतापे ॥

मृत्युः तान् न पश्यति, दुःखं च न पीडयति।

ਹਉਮੈ ਮਾਰਿ ਬੰਧਨ ਸਭ ਤੋੜੈ ਗੁਰਮੁਖਿ ਸਬਦਿ ਸੁਹਾਵਣਿਆ ॥੧॥
हउमै मारि बंधन सभ तोड़ै गुरमुखि सबदि सुहावणिआ ॥१॥

अहङ्कारं वशीकृत्य ते सर्वाणि बन्धनानि भङ्क्ते; गुरमुखत्वेन ते शब्दवचनेन अलङ्कृताः सन्ति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸੁਹਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि हरि नामि सुहावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, भगवतः नाम्ना सुन्दरं दृश्यमानानां, हर, हर।

ਗੁਰਮੁਖਿ ਗਾਵੈ ਗੁਰਮੁਖਿ ਨਾਚੈ ਹਰਿ ਸੇਤੀ ਚਿਤੁ ਲਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि गावै गुरमुखि नाचै हरि सेती चितु लावणिआ ॥१॥ रहाउ ॥

गुरमुखाः गायन्ति, गुरमुखाः नृत्यन्ति, स्वचेतनाः भगवते केन्द्रीक्रियन्ते च। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430