केचन मिथ्यायां अटन्ति, मिथ्या च फलं प्राप्नुवन्ति ।
द्वन्द्वप्रेमेण वृथा प्राणान् अपव्ययन्ति ।
ते स्वयमेव मज्जन्ति, सर्वं च कुटुम्बं मज्जयन्ति; अनृतं वदन्तः विषं खादन्ति। ||६||
कथं दुर्लभाः सन्ति ये गुरमुखत्वेन स्वशरीरस्य अन्तः, मनसि पश्यन्ति।
प्रेमभक्तिद्वारा तेषां अहङ्कारः वाष्पितः भवति।
सिद्धाः साधकाः मौनऋषयः च सततं प्रेम्णा स्वचैतन्यं केन्द्रीक्रियन्ते, परन्तु ते शरीरान्तर्गतं मनः न दृष्टवन्तः। ||७||
प्रजापतिः एव अस्मान् कार्यं कर्तुं प्रेरयति;
अन्यः किं कर्तुं शक्नोति ? अस्माकं करणेन किं कर्तुं शक्यते ?
हे नानक भगवता नाम प्रयच्छति; वयं तत् प्राप्नुमः, मनसि च निक्षिपामः। ||८||२३||२४||
माझ, तृतीय मेहलः १.
अस्याः गुहायाम् अन्तः एकः अक्षयः निधिः अस्ति ।
अस्यां गुहायान्तर्गतं वसति अदृश्योऽनन्तेश्वरः ।
स एव निगूढः, स्वयं च प्रकाशितः; गुरुस्य शाबादस्य वचनस्य माध्यमेन स्वार्थः अभिमानः च निराकृताः भवन्ति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, येषां मनसि अम्ब्रोसियल नाम भगवतः नाम निहितं कुर्वन्ति।
अम्ब्रोसियल नामस्य स्वादः अतीव मधुरः अस्ति! गुरुशिक्षाद्वारा अस्मिन् अम्ब्रोसियलामृते पिबन्तु। ||१||विराम||
अहङ्कारं वशं कृत्वा कठोरद्वाराणि उद्घाट्यन्ते।
अमूल्यं नाम गुरुप्रसादेन लभ्यते।
शाबादं विना नाम न लभ्यते। गुरुप्रसादेन मनसः अन्तः प्रत्यारोप्यते। ||२||
गुरुणा सत्यं आध्यात्मिकप्रज्ञालेपं मम नेत्रेषु प्रयोजितम्।
अन्तः गभीरं दिव्यं ज्योतिः प्रभातम्, अज्ञानस्य अन्धकारं च निवृत्तम्।
मम प्रकाशः प्रकाशे विलीनः अभवत्; मम मनः समर्पितं, अहं भगवतः प्राङ्गणे महिमानेन धन्यः अस्मि। ||३||
ये शरीरात् बहिः पश्यन्ति, भगवन्तं अन्वेषयन्ति,
नाम न प्राप्स्यति; ते तु दासतायाः घोरदुःखानि भोक्तुं बाध्यन्ते।
अन्धाः स्वेच्छा मनमुखाः न अवगच्छन्ति; किन्तु यदा पुनः स्वगृहं प्रति आगच्छन्ति तदा गुरमुखत्वेन ते वास्तविकं लेखं प्राप्नुवन्ति। ||४||
गुरुप्रसादेन सत्येश्वरः लभ्यते।
मनसा देहान्तरे भगवन्तं पश्य, अहङ्कारमलं गमिष्यति।
तस्मिन् स्थाने उपविश्य भगवतः गौरवं स्तुतिं सदा गायन्तु, शबादस्य सत्यवचने लीनः भवन्तु। ||५||
ये नव द्वारं पिधाय, भ्रमन्तं मनः निरुध्यते,
दशमद्वारस्य गृहे निवासं कर्तुं आगच्छन्तु।
तत्र शबदस्य अप्रहृतः रागः अहोरात्रं स्पन्दते। गुरुशिक्षाद्वारा शब्दः श्रूयते। ||६||
शाबादं विना अन्तः तमः एव अस्ति।
यथार्थः लेखः न लभ्यते, पुनर्जन्मचक्रं च न समाप्तं भवति ।
कुञ्जी सच्चे गुरुहस्ते अस्ति; अन्यः कोऽपि एतत् द्वारं उद्घाटयितुं न शक्नोति। सम्यक् दैवेन सः मिलितः भवति। ||७||
त्वं सर्वदेशेषु गुप्तः प्रकाशितः च।
गुरुप्रसादं प्राप्य एषा बोधः प्राप्यते।
हे नानक, नाम सदा स्तुव; गुरमुख इति मनसः अन्तः निषेधयतु। ||८||२४||२५||
माझ, तृतीय मेहलः १.
गुरमुखाः भगवन्तं मिलन्ति, अन्येषां अपि तस्य मिलनार्थं प्रेरयन्ति।
मृत्युः तान् न पश्यति, दुःखं च न पीडयति।
अहङ्कारं वशीकृत्य ते सर्वाणि बन्धनानि भङ्क्ते; गुरमुखत्वेन ते शब्दवचनेन अलङ्कृताः सन्ति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, भगवतः नाम्ना सुन्दरं दृश्यमानानां, हर, हर।
गुरमुखाः गायन्ति, गुरमुखाः नृत्यन्ति, स्वचेतनाः भगवते केन्द्रीक्रियन्ते च। ||१||विराम||