गुरमुखानां मनः श्रद्धया पूरितम्; सिद्धगुरुद्वारा ते भगवतः नाम नामे विलीयते। ||१||
हर हर इति भगवतः प्रवचनं मम मनः प्रियं मनः।
सततं सदा भगवतः प्रवचनं वद हर, हर; यथा गुरमुख, अवाच्यभाषणं वदतु। ||१||विराम||
मया मनः शरीरं च अन्वेषितम्; कथं इमां अवाच्यं वाक्यं प्राप्नुयाम्?
विनयशीलसन्तैः सह मिलित्वा अहं तत् प्राप्तवान्; अवाच्यवाक्यं श्रुत्वा मम मनः प्रसन्नं भवति।
भगवतः नाम मम मनः शरीरस्य च आश्रयः अस्ति; अहं सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह एकीकृतः अस्मि। ||२||
गुरुणा आदिमात्मना प्रथमेश्वरेश्वरेण सह मां संयोजितम्। मम चैतन्यं परमं चैतन्यं विलीयते।
महता सौभाग्येन गुरुं सेवयामि, मम प्रभुं सर्वज्ञं सर्वज्ञं च लब्धम्।
स्वेच्छा मनमुखाः अतीव दुर्भाग्याः; ते दुःखेन दुःखेन च जीवनरात्रिं यापयन्ति। ||३||
अहं तव द्वारे केवलं नम्रः याचकः अस्मि, देव; कृपया, भवतः बानी इत्यस्य अम्ब्रोसियलं वचनं मम मुखं स्थापयतु।
सच्चः गुरुः मम मित्रम्; सः मां सर्वबुद्धिमान् सर्वज्ञेन भगवता ईश्वरेण सह संयोजयति।
सेवकः नानकः तव अभयारण्ये प्रविष्टः; अनुग्रहं प्रयच्छ, मां च स्वनाम्नि विलीयते। ||४||३||५||
मारू, चतुर्थ मेहल : १.
संसारविरक्तः अहं भगवतः प्रेम्णा अस्मि; महता सौभाग्येन भगवन्तं मनसि निहितम् ।
संगत, पवित्रसङ्घं सम्मिलितः सन् मम अन्तः विश्वासः प्रवहति; गुरुस्य शाबादस्य वचनस्य माध्यमेन अहं भगवतः उदात्ततत्त्वस्य स्वादनं करोमि।
मम मनः शरीरं च सर्वथा प्रफुल्लितम्; गुरुबनिवचनद्वारा भगवतः गौरवपूर्णस्तुतिं जपयामि। ||१||
हर हर हर नाम उदात्तं तत्त्वम् आस्वादय प्रिये मनः सखि |
सिद्धगुरुद्वारा मम गौरवं रक्षकं भगवन्तं मया इह परं च लब्धम्। ||१||विराम||
भगवतः नाम ध्याय हर, हर; गुरमुख इति भगवतः स्तुतिकीर्तनस्य स्वादनं कुरुत।
देह-कृषे भगवतः बीजं रोपयतु। भगवान् ईश्वरः संगतस्य पवित्रसङ्घस्य अन्तः निहितः अस्ति।
हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। सिद्धगुरुद्वारा भगवतः उदात्ततत्त्वस्य स्वादनं कुर्वन्तु। ||२||
स्वेच्छा मनमुखाः क्षुधापिपासाभिः पूरिताः भवन्ति; तेषां मनः दश दिक्षु धावति, महतीं धनं आशां कुर्वन्तः।
भगवतः नाम विना तेषां जीवनं शापितम्; मनमुखाः गोबरेषु अटन्ति।
आगच्छन्ति गच्छन्ति च, दुर्गन्धयुक्तं सड़्गं खादन्तः असंख्यावतारं भ्रमितुं नियुक्ताः भवन्ति। ||३||
भिक्षाटनं प्रार्थयन् तव अभयारण्यम् अन्वेषयामि; भगवन् दयायाः वर्षणं कुरु, मां देव, त्राहि।
सन्तसङ्घस्य सदस्यतां प्राप्तुं मां नेतु, भगवतः नामस्य गौरवं महिमा च मां आशीर्वादयतु।
भगवन्नामस्य धनं मया प्राप्तं हर, हर; सेवकः नानकः भगवतः नाम जपति, गुरुशिक्षाद्वारा। ||४||४||६||
मारू, चतुर्थ मेहल, पंचम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः भक्तिपूजा हर, हर, अतिप्रवाहः निधिः।
गुरमुखः भगवता मुक्तः भवति।
मम भगवतः गुरोः दयायाः धन्यः भगवतः स्तुतिं महिमां गायति। ||१||
भगवन् हर हर हर मे दयां कुरु ।
यत् मम हृदये त्वयि भगवन् नित्यं नित्यं वसामि।
भगवतः नाम जप हर, हर, हे ममात्मने; हर हर हर इति नाम्ना जपन् मुक्तो भविष्यसि | ||१||विराम||
भगवतः अम्ब्रोसियलनाम शान्तिसागरः अस्ति।
याचकः तत् याचते; भगवन् तं प्रसीदं कुरु, तव दयालुतायां ।
सत्यं सत्यं प्रभुः; प्रभुः सदा सत्यः अस्ति; सत्यः प्रभुः मम मनसि प्रियः अस्ति। ||२||