श्री गुरु ग्रन्थ साहिबः

पुटः - 997


ਗੁਰਮੁਖਾ ਮਨਿ ਪਰਤੀਤਿ ਹੈ ਗੁਰਿ ਪੂਰੈ ਨਾਮਿ ਸਮਾਣੀ ॥੧॥
गुरमुखा मनि परतीति है गुरि पूरै नामि समाणी ॥१॥

गुरमुखानां मनः श्रद्धया पूरितम्; सिद्धगुरुद्वारा ते भगवतः नाम नामे विलीयते। ||१||

ਮਨ ਮੇਰੇ ਮੈ ਹਰਿ ਹਰਿ ਕਥਾ ਮਨਿ ਭਾਣੀ ॥
मन मेरे मै हरि हरि कथा मनि भाणी ॥

हर हर इति भगवतः प्रवचनं मम मनः प्रियं मनः।

ਹਰਿ ਹਰਿ ਕਥਾ ਨਿਤ ਸਦਾ ਕਰਿ ਗੁਰਮੁਖਿ ਅਕਥ ਕਹਾਣੀ ॥੧॥ ਰਹਾਉ ॥
हरि हरि कथा नित सदा करि गुरमुखि अकथ कहाणी ॥१॥ रहाउ ॥

सततं सदा भगवतः प्रवचनं वद हर, हर; यथा गुरमुख, अवाच्यभाषणं वदतु। ||१||विराम||

ਮੈ ਮਨੁ ਤਨੁ ਖੋਜਿ ਢੰਢੋਲਿਆ ਕਿਉ ਪਾਈਐ ਅਕਥ ਕਹਾਣੀ ॥
मै मनु तनु खोजि ढंढोलिआ किउ पाईऐ अकथ कहाणी ॥

मया मनः शरीरं च अन्वेषितम्; कथं इमां अवाच्यं वाक्यं प्राप्नुयाम्?

ਸੰਤ ਜਨਾ ਮਿਲਿ ਪਾਇਆ ਸੁਣਿ ਅਕਥ ਕਥਾ ਮਨਿ ਭਾਣੀ ॥
संत जना मिलि पाइआ सुणि अकथ कथा मनि भाणी ॥

विनयशीलसन्तैः सह मिलित्वा अहं तत् प्राप्तवान्; अवाच्यवाक्यं श्रुत्वा मम मनः प्रसन्नं भवति।

ਮੇਰੈ ਮਨਿ ਤਨਿ ਨਾਮੁ ਅਧਾਰੁ ਹਰਿ ਮੈ ਮੇਲੇ ਪੁਰਖੁ ਸੁਜਾਣੀ ॥੨॥
मेरै मनि तनि नामु अधारु हरि मै मेले पुरखु सुजाणी ॥२॥

भगवतः नाम मम मनः शरीरस्य च आश्रयः अस्ति; अहं सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह एकीकृतः अस्मि। ||२||

ਗੁਰ ਪੁਰਖੈ ਪੁਰਖੁ ਮਿਲਾਇ ਪ੍ਰਭ ਮਿਲਿ ਸੁਰਤੀ ਸੁਰਤਿ ਸਮਾਣੀ ॥
गुर पुरखै पुरखु मिलाइ प्रभ मिलि सुरती सुरति समाणी ॥

गुरुणा आदिमात्मना प्रथमेश्वरेश्वरेण सह मां संयोजितम्। मम चैतन्यं परमं चैतन्यं विलीयते।

ਵਡਭਾਗੀ ਗੁਰੁ ਸੇਵਿਆ ਹਰਿ ਪਾਇਆ ਸੁਘੜ ਸੁਜਾਣੀ ॥
वडभागी गुरु सेविआ हरि पाइआ सुघड़ सुजाणी ॥

महता सौभाग्येन गुरुं सेवयामि, मम प्रभुं सर्वज्ञं सर्वज्ञं च लब्धम्।

ਮਨਮੁਖ ਭਾਗ ਵਿਹੂਣਿਆ ਤਿਨ ਦੁਖੀ ਰੈਣਿ ਵਿਹਾਣੀ ॥੩॥
मनमुख भाग विहूणिआ तिन दुखी रैणि विहाणी ॥३॥

स्वेच्छा मनमुखाः अतीव दुर्भाग्याः; ते दुःखेन दुःखेन च जीवनरात्रिं यापयन्ति। ||३||

ਹਮ ਜਾਚਿਕ ਦੀਨ ਪ੍ਰਭ ਤੇਰਿਆ ਮੁਖਿ ਦੀਜੈ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
हम जाचिक दीन प्रभ तेरिआ मुखि दीजै अंम्रित बाणी ॥

अहं तव द्वारे केवलं नम्रः याचकः अस्मि, देव; कृपया, भवतः बानी इत्यस्य अम्ब्रोसियलं वचनं मम मुखं स्थापयतु।

ਸਤਿਗੁਰੁ ਮੇਰਾ ਮਿਤ੍ਰੁ ਪ੍ਰਭ ਹਰਿ ਮੇਲਹੁ ਸੁਘੜ ਸੁਜਾਣੀ ॥
सतिगुरु मेरा मित्रु प्रभ हरि मेलहु सुघड़ सुजाणी ॥

सच्चः गुरुः मम मित्रम्; सः मां सर्वबुद्धिमान् सर्वज्ञेन भगवता ईश्वरेण सह संयोजयति।

ਜਨ ਨਾਨਕ ਸਰਣਾਗਤੀ ਕਰਿ ਕਿਰਪਾ ਨਾਮਿ ਸਮਾਣੀ ॥੪॥੩॥੫॥
जन नानक सरणागती करि किरपा नामि समाणी ॥४॥३॥५॥

सेवकः नानकः तव अभयारण्ये प्रविष्टः; अनुग्रहं प्रयच्छ, मां च स्वनाम्नि विलीयते। ||४||३||५||

ਮਾਰੂ ਮਹਲਾ ੪ ॥
मारू महला ४ ॥

मारू, चतुर्थ मेहल : १.

ਹਰਿ ਭਾਉ ਲਗਾ ਬੈਰਾਗੀਆ ਵਡਭਾਗੀ ਹਰਿ ਮਨਿ ਰਾਖੁ ॥
हरि भाउ लगा बैरागीआ वडभागी हरि मनि राखु ॥

संसारविरक्तः अहं भगवतः प्रेम्णा अस्मि; महता सौभाग्येन भगवन्तं मनसि निहितम् ।

ਮਿਲਿ ਸੰਗਤਿ ਸਰਧਾ ਊਪਜੈ ਗੁਰਸਬਦੀ ਹਰਿ ਰਸੁ ਚਾਖੁ ॥
मिलि संगति सरधा ऊपजै गुरसबदी हरि रसु चाखु ॥

संगत, पवित्रसङ्घं सम्मिलितः सन् मम अन्तः विश्वासः प्रवहति; गुरुस्य शाबादस्य वचनस्य माध्यमेन अहं भगवतः उदात्ततत्त्वस्य स्वादनं करोमि।

ਸਭੁ ਮਨੁ ਤਨੁ ਹਰਿਆ ਹੋਇਆ ਗੁਰਬਾਣੀ ਹਰਿ ਗੁਣ ਭਾਖੁ ॥੧॥
सभु मनु तनु हरिआ होइआ गुरबाणी हरि गुण भाखु ॥१॥

मम मनः शरीरं च सर्वथा प्रफुल्लितम्; गुरुबनिवचनद्वारा भगवतः गौरवपूर्णस्तुतिं जपयामि। ||१||

ਮਨ ਪਿਆਰਿਆ ਮਿਤ੍ਰਾ ਹਰਿ ਹਰਿ ਨਾਮ ਰਸੁ ਚਾਖੁ ॥
मन पिआरिआ मित्रा हरि हरि नाम रसु चाखु ॥

हर हर हर नाम उदात्तं तत्त्वम् आस्वादय प्रिये मनः सखि |

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਪਾਇਆ ਹਲਤਿ ਪਲਤਿ ਪਤਿ ਰਾਖੁ ॥੧॥ ਰਹਾਉ ॥
गुरि पूरै हरि पाइआ हलति पलति पति राखु ॥१॥ रहाउ ॥

सिद्धगुरुद्वारा मम गौरवं रक्षकं भगवन्तं मया इह परं च लब्धम्। ||१||विराम||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ਹਰਿ ਕੀਰਤਿ ਗੁਰਮੁਖਿ ਚਾਖੁ ॥
हरि हरि नामु धिआईऐ हरि कीरति गुरमुखि चाखु ॥

भगवतः नाम ध्याय हर, हर; गुरमुख इति भगवतः स्तुतिकीर्तनस्य स्वादनं कुरुत।

ਤਨੁ ਧਰਤੀ ਹਰਿ ਬੀਜੀਐ ਵਿਚਿ ਸੰਗਤਿ ਹਰਿ ਪ੍ਰਭ ਰਾਖੁ ॥
तनु धरती हरि बीजीऐ विचि संगति हरि प्रभ राखु ॥

देह-कृषे भगवतः बीजं रोपयतु। भगवान् ईश्वरः संगतस्य पवित्रसङ्घस्य अन्तः निहितः अस्ति।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਹੈ ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਰਸੁ ਚਾਖੁ ॥੨॥
अंम्रितु हरि हरि नामु है गुरि पूरै हरि रसु चाखु ॥२॥

हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। सिद्धगुरुद्वारा भगवतः उदात्ततत्त्वस्य स्वादनं कुर्वन्तु। ||२||

ਮਨਮੁਖ ਤ੍ਰਿਸਨਾ ਭਰਿ ਰਹੇ ਮਨਿ ਆਸਾ ਦਹ ਦਿਸ ਬਹੁ ਲਾਖੁ ॥
मनमुख त्रिसना भरि रहे मनि आसा दह दिस बहु लाखु ॥

स्वेच्छा मनमुखाः क्षुधापिपासाभिः पूरिताः भवन्ति; तेषां मनः दश दिक्षु धावति, महतीं धनं आशां कुर्वन्तः।

ਬਿਨੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਜੀਵਦੇ ਵਿਚਿ ਬਿਸਟਾ ਮਨਮੁਖ ਰਾਖੁ ॥
बिनु नावै ध्रिगु जीवदे विचि बिसटा मनमुख राखु ॥

भगवतः नाम विना तेषां जीवनं शापितम्; मनमुखाः गोबरेषु अटन्ति।

ਓਇ ਆਵਹਿ ਜਾਹਿ ਭਵਾਈਅਹਿ ਬਹੁ ਜੋਨੀ ਦੁਰਗੰਧ ਭਾਖੁ ॥੩॥
ओइ आवहि जाहि भवाईअहि बहु जोनी दुरगंध भाखु ॥३॥

आगच्छन्ति गच्छन्ति च, दुर्गन्धयुक्तं सड़्गं खादन्तः असंख्यावतारं भ्रमितुं नियुक्ताः भवन्ति। ||३||

ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਸਰਣਾਗਤੀ ਹਰਿ ਦਇਆ ਧਾਰਿ ਪ੍ਰਭ ਰਾਖੁ ॥
त्राहि त्राहि सरणागती हरि दइआ धारि प्रभ राखु ॥

भिक्षाटनं प्रार्थयन् तव अभयारण्यम् अन्वेषयामि; भगवन् दयायाः वर्षणं कुरु, मां देव, त्राहि।

ਸੰਤਸੰਗਤਿ ਮੇਲਾਪੁ ਕਰਿ ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਪਤਿ ਸਾਖੁ ॥
संतसंगति मेलापु करि हरि नामु मिलै पति साखु ॥

सन्तसङ्घस्य सदस्यतां प्राप्तुं मां नेतु, भगवतः नामस्य गौरवं महिमा च मां आशीर्वादयतु।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਨੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਗੁਰਮਤਿ ਭਾਖੁ ॥੪॥੪॥੬॥
हरि हरि नामु धनु पाइआ जन नानक गुरमति भाखु ॥४॥४॥६॥

भगवन्नामस्य धनं मया प्राप्तं हर, हर; सेवकः नानकः भगवतः नाम जपति, गुरुशिक्षाद्वारा। ||४||४||६||

ਮਾਰੂ ਮਹਲਾ ੪ ਘਰੁ ੫ ॥
मारू महला ४ घरु ५ ॥

मारू, चतुर्थ मेहल, पंचम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਹਰਿ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥
हरि हरि भगति भरे भंडारा ॥

भगवतः भक्तिपूजा हर, हर, अतिप्रवाहः निधिः।

ਗੁਰਮੁਖਿ ਰਾਮੁ ਕਰੇ ਨਿਸਤਾਰਾ ॥
गुरमुखि रामु करे निसतारा ॥

गुरमुखः भगवता मुक्तः भवति।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਮੇਰਾ ਸੁਆਮੀ ਸੋ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵੈ ਜੀਉ ॥੧॥
जिस नो क्रिपा करे मेरा सुआमी सो हरि के गुण गावै जीउ ॥१॥

मम भगवतः गुरोः दयायाः धन्यः भगवतः स्तुतिं महिमां गायति। ||१||

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੇ ਬਨਵਾਲੀ ॥
हरि हरि क्रिपा करे बनवाली ॥

भगवन् हर हर हर मे दयां कुरु ।

ਹਰਿ ਹਿਰਦੈ ਸਦਾ ਸਦਾ ਸਮਾਲੀ ॥
हरि हिरदै सदा सदा समाली ॥

यत् मम हृदये त्वयि भगवन् नित्यं नित्यं वसामि।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮੇਰੇ ਜੀਅੜੇ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਛਡਾਵੈ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
हरि हरि नामु जपहु मेरे जीअड़े जपि हरि हरि नामु छडावै जीउ ॥१॥ रहाउ ॥

भगवतः नाम जप हर, हर, हे ममात्मने; हर हर हर इति नाम्ना जपन् मुक्तो भविष्यसि | ||१||विराम||

ਸੁਖ ਸਾਗਰੁ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਨਾਉ ॥
सुख सागरु अंम्रितु हरि नाउ ॥

भगवतः अम्ब्रोसियलनाम शान्तिसागरः अस्ति।

ਮੰਗਤ ਜਨੁ ਜਾਚੈ ਹਰਿ ਦੇਹੁ ਪਸਾਉ ॥
मंगत जनु जाचै हरि देहु पसाउ ॥

याचकः तत् याचते; भगवन् तं प्रसीदं कुरु, तव दयालुतायां ।

ਹਰਿ ਸਤਿ ਸਤਿ ਸਦਾ ਹਰਿ ਸਤਿ ਹਰਿ ਸਤਿ ਮੇਰੈ ਮਨਿ ਭਾਵੈ ਜੀਉ ॥੨॥
हरि सति सति सदा हरि सति हरि सति मेरै मनि भावै जीउ ॥२॥

सत्यं सत्यं प्रभुः; प्रभुः सदा सत्यः अस्ति; सत्यः प्रभुः मम मनसि प्रियः अस्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430