श्री गुरु ग्रन्थ साहिबः

पुटः - 1404


ਗੁਰਪ੍ਰਸਾਦਿ ਪਾਈਐ ਪਰਮਾਰਥੁ ਸਤਸੰਗਤਿ ਸੇਤੀ ਮਨੁ ਖਚਨਾ ॥
गुरप्रसादि पाईऐ परमारथु सतसंगति सेती मनु खचना ॥

गुरुप्रसादेन महत्तमं वस्तु लभ्यते, सत्संगतेन सत्सङ्घेन सह मनः संलग्नं भवति।

ਕੀਆ ਖੇਲੁ ਬਡ ਮੇਲੁ ਤਮਾਸਾ ਵਾਹਗੁਰੂ ਤੇਰੀ ਸਭ ਰਚਨਾ ॥੩॥੧੩॥੪੨॥
कीआ खेलु बड मेलु तमासा वाहगुरू तेरी सभ रचना ॥३॥१३॥४२॥

त्वया एतत् नाटकं, एतत् महान् क्रीडां निर्मितं, निर्मितं च। हे वाहाय गुरु, एतत् सर्वं तव निर्माणम्। ||३||१३||४२||

ਅਗਮੁ ਅਨੰਤੁ ਅਨਾਦਿ ਆਦਿ ਜਿਸੁ ਕੋਇ ਨ ਜਾਣੈ ॥
अगमु अनंतु अनादि आदि जिसु कोइ न जाणै ॥

भगवान् दुर्गमः अनन्तः नित्यः आदिमः च; तस्य आरम्भं कोऽपि न जानाति।

ਸਿਵ ਬਿਰੰਚਿ ਧਰਿ ਧੵਾਨੁ ਨਿਤਹਿ ਜਿਸੁ ਬੇਦੁ ਬਖਾਣੈ ॥
सिव बिरंचि धरि ध्यानु नितहि जिसु बेदु बखाणै ॥

शिवब्रह्मा च तं ध्यायन्ति; वेदाः तं वर्णयन्ति पुनः पुनः।

ਨਿਰੰਕਾਰੁ ਨਿਰਵੈਰੁ ਅਵਰੁ ਨਹੀ ਦੂਸਰ ਕੋਈ ॥
निरंकारु निरवैरु अवरु नही दूसर कोई ॥

भगवान् निराकारः, द्वेषस्य प्रतिशोधस्य च परः; तस्य सदृशः अन्यः कोऽपि नास्ति।

ਭੰਜਨ ਗੜ੍ਹਣ ਸਮਥੁ ਤਰਣ ਤਾਰਣ ਪ੍ਰਭੁ ਸੋਈ ॥
भंजन गढ़ण समथु तरण तारण प्रभु सोई ॥

सृजति नाशयति च - स सर्वशक्तिमान्; ईश्वरः सर्वान् पारं वहितुं नौका अस्ति।

ਨਾਨਾ ਪ੍ਰਕਾਰ ਜਿਨਿ ਜਗੁ ਕੀਓ ਜਨੁ ਮਥੁਰਾ ਰਸਨਾ ਰਸੈ ॥
नाना प्रकार जिनि जगु कीओ जनु मथुरा रसना रसै ॥

सः जगत् तस्य विविधपक्षेषु सृष्टवान्; तस्य विनयशीलः सेवकः मत्'हुरा तस्य स्तुतिषु रमते।

ਸ੍ਰੀ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਗੁਰ ਰਾਮਦਾਸ ਚਿਤਹ ਬਸੈ ॥੧॥
स्री सति नामु करता पुरखु गुर रामदास चितह बसै ॥१॥

सत् नाम, भगवान् का महान परम सत्य नाम, सृजनात्मकता के मूर्त रूप गुरु राम दास के चेतना में वसती है। ||१||

ਗੁਰੂ ਸਮਰਥੁ ਗਹਿ ਕਰੀਆ ਧ੍ਰੁਵ ਬੁਧਿ ਸੁਮਤਿ ਸਮ੍ਹਾਰਨ ਕਉ ॥
गुरू समरथु गहि करीआ ध्रुव बुधि सुमति सम्हारन कउ ॥

अहं सर्वशक्तिमान् गुरुं गृहीतवान्; स्थिरं स्थिरं च मनः कृत्वा स्पष्टचेतना अलंकृतवान् ।

ਫੁਨਿ ਧ੍ਰੰਮ ਧੁਜਾ ਫਹਰੰਤਿ ਸਦਾ ਅਘ ਪੁੰਜ ਤਰੰਗ ਨਿਵਾਰਨ ਕਉ ॥
फुनि ध्रंम धुजा फहरंति सदा अघ पुंज तरंग निवारन कउ ॥

तथा, तस्य धर्मध्वजः गर्वेण सदा लहरति, पापस्य तरङ्गानाम् रक्षणार्थम्।

ਮਥੁਰਾ ਜਨ ਜਾਨਿ ਕਹੀ ਜੀਅ ਸਾਚੁ ਸੁ ਅਉਰ ਕਛੂ ਨ ਬਿਚਾਰਨ ਕਉ ॥
मथुरा जन जानि कही जीअ साचु सु अउर कछू न बिचारन कउ ॥

तस्य विनयशीलः सेवकः मत्'ह्रा एतत् सत्यं जानाति, स्वात्मना च वदति; अन्यत् किमपि विचारणीयं नास्ति।

ਹਰਿ ਨਾਮੁ ਬੋਹਿਥੁ ਬਡੌ ਕਲਿ ਮੈ ਭਵ ਸਾਗਰ ਪਾਰਿ ਉਤਾਰਨ ਕਉ ॥੨॥
हरि नामु बोहिथु बडौ कलि मै भव सागर पारि उतारन कउ ॥२॥

अस्मिन् कलियुगस्य अन्धकारयुगे भगवतः नाम महान् पोतः अस्ति, अस्मान् सर्वान् भयानकं विश्व-सागरं पारं कृत्वा, सुरक्षिततया परे पार्श्वे नेतुम्। ||२||

ਸੰਤ ਤਹੀ ਸਤਸੰਗਤਿ ਸੰਗ ਸੁਰੰਗ ਰਤੇ ਜਸੁ ਗਾਵਤ ਹੈ ॥
संत तही सतसंगति संग सुरंग रते जसु गावत है ॥

सन्ताः पवित्रसङ्गठने साधसंगते निवसन्ति; शुद्ध आकाशप्रेमयुक्ताः भगवतः स्तुतिं गायन्ति।

ਧ੍ਰਮ ਪੰਥੁ ਧਰਿਓ ਧਰਨੀਧਰ ਆਪਿ ਰਹੇ ਲਿਵ ਧਾਰਿ ਨ ਧਾਵਤ ਹੈ ॥
ध्रम पंथु धरिओ धरनीधर आपि रहे लिव धारि न धावत है ॥

पृथिव्याः समर्थनेन एषः धर्ममार्गः स्थापितः; स्वयं भगवता प्रेम्णा अनुकूलः तिष्ठति, विक्षेपे न भ्रमति।

ਮਥੁਰਾ ਭਨਿ ਭਾਗ ਭਲੇ ਉਨੑ ਕੇ ਮਨ ਇਛਤ ਹੀ ਫਲ ਪਾਵਤ ਹੈ ॥
मथुरा भनि भाग भले उन के मन इछत ही फल पावत है ॥

तथा वदति मत्'हुरा- सौभाग्येन धन्याः ते मनसः कामनाफलं प्राप्नुवन्ति।

ਰਵਿ ਕੇ ਸੁਤ ਕੋ ਤਿਨੑ ਤ੍ਰਾਸੁ ਕਹਾ ਜੁ ਚਰੰਨ ਗੁਰੂ ਚਿਤੁ ਲਾਵਤ ਹੈ ॥੩॥
रवि के सुत को तिन त्रासु कहा जु चरंन गुरू चितु लावत है ॥३॥

ये चैतन्यं गुरुचरणेषु केन्द्रीकुर्वन्ति, ते धर्मराजस्य न्यायात् न भयं कुर्वन्ति। ||३||

ਨਿਰਮਲ ਨਾਮੁ ਸੁਧਾ ਪਰਪੂਰਨ ਸਬਦ ਤਰੰਗ ਪ੍ਰਗਟਿਤ ਦਿਨ ਆਗਰੁ ॥
निरमल नामु सुधा परपूरन सबद तरंग प्रगटित दिन आगरु ॥

गुरुस्य निर्मलः पवित्रः कुण्डः प्रदोषात् पूर्वं प्रारम्भिकेषु घण्टेषु दीप्तिमत् प्रकटितैः शबादस्य तरङ्गैः प्रफुल्लितः अस्ति।

ਗਹਿਰ ਗੰਭੀਰੁ ਅਥਾਹ ਅਤਿ ਬਡ ਸੁਭਰੁ ਸਦਾ ਸਭ ਬਿਧਿ ਰਤਨਾਗਰੁ ॥
गहिर गंभीरु अथाह अति बड सुभरु सदा सभ बिधि रतनागरु ॥

सः गहनः गहनः, अगाहः, सर्वथा महान्, नित्यं सर्वविधरत्नैः आच्छादितः।

ਸੰਤ ਮਰਾਲ ਕਰਹਿ ਕੰਤੂਹਲ ਤਿਨ ਜਮ ਤ੍ਰਾਸ ਮਿਟਿਓ ਦੁਖ ਕਾਗਰੁ ॥
संत मराल करहि कंतूहल तिन जम त्रास मिटिओ दुख कागरु ॥

संत-हंसाः उत्सवं कुर्वन्ति; तेषां मृत्युभयं मेट्यते, तेषां दुःखानां विवरणैः सह।

ਕਲਜੁਗ ਦੁਰਤ ਦੂਰਿ ਕਰਬੇ ਕਉ ਦਰਸਨੁ ਗੁਰੂ ਸਗਲ ਸੁਖ ਸਾਗਰੁ ॥੪॥
कलजुग दुरत दूरि करबे कउ दरसनु गुरू सगल सुख सागरु ॥४॥

अस्मिन् कलियुगस्य कृष्णयुगे पापानि हरन्ति; गुरुदर्शनस्य धन्यदृष्टिः सर्वशान्ति-आराम-सागरः अस्ति। ||४||

ਜਾ ਕਉ ਮੁਨਿ ਧੵਾਨੁ ਧਰੈ ਫਿਰਤ ਸਗਲ ਜੁਗ ਕਬਹੁ ਕ ਕੋਊ ਪਾਵੈ ਆਤਮ ਪ੍ਰਗਾਸ ਕਉ ॥
जा कउ मुनि ध्यानु धरै फिरत सगल जुग कबहु क कोऊ पावै आतम प्रगास कउ ॥

तस्य कृते मौनऋषयः सर्वाणि युगानि भ्रमन्तः स्वचेतनां ध्यानं कृत्वा केन्द्रीकृतवन्तः; दुर्लभतया यदि कदापि तेषां प्राणाः बोधिताः आसन्।

ਬੇਦ ਬਾਣੀ ਸਹਿਤ ਬਿਰੰਚਿ ਜਸੁ ਗਾਵੈ ਜਾ ਕੋ ਸਿਵ ਮੁਨਿ ਗਹਿ ਨ ਤਜਾਤ ਕਬਿਲਾਸ ਕੰਉ ॥
बेद बाणी सहित बिरंचि जसु गावै जा को सिव मुनि गहि न तजात कबिलास कंउ ॥

वेदस्तोत्रेषु ब्रह्मा स्वस्तुतिं गायति स्म; तस्य कृते शिवः मौनमुनिः कैलाशपर्वते स्वस्थानं धारितवान्।

ਜਾ ਕੌ ਜੋਗੀ ਜਤੀ ਸਿਧ ਸਾਧਿਕ ਅਨੇਕ ਤਪ ਜਟਾ ਜੂਟ ਭੇਖ ਕੀਏ ਫਿਰਤ ਉਦਾਸ ਕਉ ॥
जा कौ जोगी जती सिध साधिक अनेक तप जटा जूट भेख कीए फिरत उदास कउ ॥

तस्य कृते योगिनः ब्रह्मचारिणः सिद्धाः साधकाः च जटाधारिणः कट्टरपंथाः असंख्याः धर्मवस्त्रं धारयन्ति, विरक्ताः त्यागिनः इव भ्रमन्ति।

ਸੁ ਤਿਨਿ ਸਤਿਗੁਰਿ ਸੁਖ ਭਾਇ ਕ੍ਰਿਪਾ ਧਾਰੀ ਜੀਅ ਨਾਮ ਕੀ ਬਡਾਈ ਦਈ ਗੁਰ ਰਾਮਦਾਸ ਕਉ ॥੫॥
सु तिनि सतिगुरि सुख भाइ क्रिपा धारी जीअ नाम की बडाई दई गुर रामदास कउ ॥५॥

सः सच्चः गुरुः स्वेच्छाप्रीत्या सर्वभूतेषु कृपावृष्टिं कृत्वा गुरुरामदासं नाम गौरवपूर्णमाहात्म्येन आशीर्वादं दत्तवान्। ||५||

ਨਾਮੁ ਨਿਧਾਨੁ ਧਿਆਨ ਅੰਤਰ ਗਤਿ ਤੇਜ ਪੁੰਜ ਤਿਹੁ ਲੋਗ ਪ੍ਰਗਾਸੇ ॥
नामु निधानु धिआन अंतर गति तेज पुंज तिहु लोग प्रगासे ॥

सः स्वस्य ध्यानं गहने एव केन्द्रीक्रियते; the Embodiment of Light, सः त्रैलोक्यं प्रकाशयति।

ਦੇਖਤ ਦਰਸੁ ਭਟਕਿ ਭ੍ਰਮੁ ਭਜਤ ਦੁਖ ਪਰਹਰਿ ਸੁਖ ਸਹਜ ਬਿਗਾਸੇ ॥
देखत दरसु भटकि भ्रमु भजत दुख परहरि सुख सहज बिगासे ॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा संशयः पलायितः भवति, पीडा निर्मूलितः भवति, आकाशशान्तिः च स्वतःस्फूर्तरूपेण प्रवहति।

ਸੇਵਕ ਸਿਖ ਸਦਾ ਅਤਿ ਲੁਭਿਤ ਅਲਿ ਸਮੂਹ ਜਿਉ ਕੁਸਮ ਸੁਬਾਸੇ ॥
सेवक सिख सदा अति लुभित अलि समूह जिउ कुसम सुबासे ॥

निःस्वार्थाः सेवकाः सिक्खाः च सर्वदा तया सर्वथा मोहिताः भवन्ति, यथा पुष्पगन्धेन प्रलोभिताः भृङ्गाः।

ਬਿਦੵਮਾਨ ਗੁਰਿ ਆਪਿ ਥਪੵਉ ਥਿਰੁ ਸਾਚਉ ਤਖਤੁ ਗੁਰੂ ਰਾਮਦਾਸੈ ॥੬॥
बिद्यमान गुरि आपि थप्यउ थिरु साचउ तखतु गुरू रामदासै ॥६॥

गुरुः स्वयं सत्यस्य शाश्वतं सिंहासनं स्थापितवान्, गुरु राम दास इत्यत्र। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430