न त्वं तान् पश्यसि, अन्धोऽज्ञानी मूर्खः; अहङ्कारमत्तः त्वं केवलं सुप्तः एव तिष्ठसि। ||३||
जालं प्रसारितं, प्रलोभनं च विकीर्णम्; पक्षी इव त्वं फससि।
नानकः वदति, मम बन्धनानि भग्नाः; सच्चं गुरुं आदिमं ध्यायामि। ||४||२||८८||
बिलावल, पंचम मेहलः १.
हरः हर इति भगवतः नाम अनन्तं अमूल्यम्।
मम प्राणश्वासस्य प्रियः, मम मनसः आश्रयः च; अहं स्मरामि, यथा सुपारीपत्रचर्वणः सुपारीपत्रं स्मरति। ||१||विराम||
अहं गुरुशिक्षां अनुसृत्य आकाशानन्दे लीनः अभवम्; मम शरीरवस्त्रं भगवतः प्रेम्णा ओतप्रोतम् अस्ति।
अहं मम प्रियस्य सम्मुखम् आगच्छामि, महता सौभाग्येन; मम पतिः प्रभुः कदापि न डुलति। ||१||
न मम किमपि प्रतिबिम्बं, धूपं, गन्धं, दीपं वा आवश्यकम्; through and through, सः प्रफुल्लितः अस्ति, मया सह, जीवनं, अङ्गं च।
नानकः वदति, मम पतिः प्रभुः स्वस्य आत्मावधूम् आकृष्टवान्, आनन्दितवान् च; मम शयनं अतीव सुन्दरं उदात्तं च अभवत्। ||२||३||८९||
बिलावल, पंचम मेहलः १.
विश्वेश्वरस्य गोबिन्दगोबिन्दगोबिन्दनामजप्य वयं तस्य सदृशाः भवेम।
यदा मया करुणाः पवित्राः सन्तः मिलिताः तदा मम दुष्टचित्ता दूरं प्रेषिता अस्ति। ||१||विराम||
सिद्धेश्वरः सर्वत्र सम्यक् व्याप्तः अस्ति। शीतलः शान्तः शान्तः दयालुः च ।
कामं क्रोधं च अहङ्कारं च सर्वं मम शरीरात् निवृत्तम् । ||१||
सत्यं, सन्तोषः, करुणा, धर्मी श्रद्धा, शुद्धिः च - एतानि मया सन्तानाम् उपदेशेभ्यः प्राप्तानि।
मनसि एतत् अवगत्य सर्वथा अवगमनं प्राप्नोति इति नानकः वदति। ||२||४||९०||
बिलावल, पंचम मेहलः १.
अहं किम् ? केवलं दरिद्रः जीवः। तव केशमेकं वक्तुं न शक्नोमि भगवन् ।
ब्रह्मा शिवः सिद्धाः मौनर्षयः अपि न जानन्ति तव राज्यम् अनन्तेश्वरगुरु। ||१||
किं वदामि ? अहं किमपि वक्तुं न शक्नोमि।
यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तम् । ||१||विराम||
तत्र च यत्र मृत्युदूतेन घोरतमानि यातनानि श्रूयते, तत्र त्वमेव मम एकमात्रं साहाय्यं, आश्रयणं च मे देव।
मया तस्य अभयारण्यम् अन्विष्य भगवतः पादकमलं गृहीतम्; एतां अवगमनं ज्ञातुं ईश्वरः गुरुनानकस्य साहाय्यं कृतवान्। ||२||५||९१||
बिलावल, पंचम मेहलः १.
दुर्गम्ये सुन्दरमक्षरप्रजापते पापशुद्धिरे क्षणमात्रमपि त्वां ध्यायामि ।
अद्भुतेश्वर, मया श्रुतं यत् त्वं सन्तैः सह मिलित्वा, तेषां पादेषु, तेषां पवित्रपादेषु मनः केन्द्रीकृत्य लभ्यते। ||१||
केन प्रकारेण केन अनुशासनेन च लभ्यते ।
ब्रूहि मे भद्रं केन ध्यायेम तं ध्यायेम । ||१||विराम||
एकः मानवः परं मानवं यदि सेवते तर्हि सेवितः तस्य पार्श्वे तिष्ठति ।
नानकः तव अभयारण्यं रक्षणं च अन्वेषयति, भगवन्, शान्तिसागर; सः तव नामस्य समर्थनमेव गृह्णाति। ||२||६||९२||
बिलावल, पंचम मेहलः १.
अहं सन्तानाम् अभयारण्यम् अन्वेषयामि, सन्तानाम् सेवां च करोमि।
अहं सर्वैः लौकिकचिन्ताभिः बन्धनैः उलझनादिभिः । ||१||विराम||
मया गुरुनाम्ना शान्तिः, शान्तिः, महान् आनन्दः च प्राप्तः।