श्री गुरु ग्रन्थ साहिबः

पुटः - 822


ਦ੍ਰਿਸਟਿ ਨ ਆਵਹਿ ਅੰਧ ਅਗਿਆਨੀ ਸੋਇ ਰਹਿਓ ਮਦ ਮਾਵਤ ਹੇ ॥੩॥
द्रिसटि न आवहि अंध अगिआनी सोइ रहिओ मद मावत हे ॥३॥

न त्वं तान् पश्यसि, अन्धोऽज्ञानी मूर्खः; अहङ्कारमत्तः त्वं केवलं सुप्तः एव तिष्ठसि। ||३||

ਜਾਲੁ ਪਸਾਰਿ ਚੋਗ ਬਿਸਥਾਰੀ ਪੰਖੀ ਜਿਉ ਫਾਹਾਵਤ ਹੇ ॥
जालु पसारि चोग बिसथारी पंखी जिउ फाहावत हे ॥

जालं प्रसारितं, प्रलोभनं च विकीर्णम्; पक्षी इव त्वं फससि।

ਕਹੁ ਨਾਨਕ ਬੰਧਨ ਕਾਟਨ ਕਉ ਮੈ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਵਤ ਹੇ ॥੪॥੨॥੮੮॥
कहु नानक बंधन काटन कउ मै सतिगुरु पुरखु धिआवत हे ॥४॥२॥८८॥

नानकः वदति, मम बन्धनानि भग्नाः; सच्चं गुरुं आदिमं ध्यायामि। ||४||२||८८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਪਾਰ ਅਮੋਲੀ ॥
हरि हरि नामु अपार अमोली ॥

हरः हर इति भगवतः नाम अनन्तं अमूल्यम्।

ਪ੍ਰਾਨ ਪਿਆਰੋ ਮਨਹਿ ਅਧਾਰੋ ਚੀਤਿ ਚਿਤਵਉ ਜੈਸੇ ਪਾਨ ਤੰਬੋਲੀ ॥੧॥ ਰਹਾਉ ॥
प्रान पिआरो मनहि अधारो चीति चितवउ जैसे पान तंबोली ॥१॥ रहाउ ॥

मम प्राणश्वासस्य प्रियः, मम मनसः आश्रयः च; अहं स्मरामि, यथा सुपारीपत्रचर्वणः सुपारीपत्रं स्मरति। ||१||विराम||

ਸਹਜਿ ਸਮਾਇਓ ਗੁਰਹਿ ਬਤਾਇਓ ਰੰਗਿ ਰੰਗੀ ਮੇਰੇ ਤਨ ਕੀ ਚੋਲੀ ॥
सहजि समाइओ गुरहि बताइओ रंगि रंगी मेरे तन की चोली ॥

अहं गुरुशिक्षां अनुसृत्य आकाशानन्दे लीनः अभवम्; मम शरीरवस्त्रं भगवतः प्रेम्णा ओतप्रोतम् अस्ति।

ਪ੍ਰਿਅ ਮੁਖਿ ਲਾਗੋ ਜਉ ਵਡਭਾਗੋ ਸੁਹਾਗੁ ਹਮਾਰੋ ਕਤਹੁ ਨ ਡੋਲੀ ॥੧॥
प्रिअ मुखि लागो जउ वडभागो सुहागु हमारो कतहु न डोली ॥१॥

अहं मम प्रियस्य सम्मुखम् आगच्छामि, महता सौभाग्येन; मम पतिः प्रभुः कदापि न डुलति। ||१||

ਰੂਪ ਨ ਧੂਪ ਨ ਗੰਧ ਨ ਦੀਪਾ ਓਤਿ ਪੋਤਿ ਅੰਗ ਅੰਗ ਸੰਗਿ ਮਉਲੀ ॥
रूप न धूप न गंध न दीपा ओति पोति अंग अंग संगि मउली ॥

न मम किमपि प्रतिबिम्बं, धूपं, गन्धं, दीपं वा आवश्यकम्; through and through, सः प्रफुल्लितः अस्ति, मया सह, जीवनं, अङ्गं च।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਿਅ ਰਵੀ ਸੁਹਾਗਨਿ ਅਤਿ ਨੀਕੀ ਮੇਰੀ ਬਨੀ ਖਟੋਲੀ ॥੨॥੩॥੮੯॥
कहु नानक प्रिअ रवी सुहागनि अति नीकी मेरी बनी खटोली ॥२॥३॥८९॥

नानकः वदति, मम पतिः प्रभुः स्वस्य आत्मावधूम् आकृष्टवान्, आनन्दितवान् च; मम शयनं अतीव सुन्दरं उदात्तं च अभवत्। ||२||३||८९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਗੋਬਿੰਦ ਗੋਬਿੰਦ ਗੋਬਿੰਦ ਮਈ ॥
गोबिंद गोबिंद गोबिंद मई ॥

विश्वेश्वरस्य गोबिन्दगोबिन्दगोबिन्दनामजप्य वयं तस्य सदृशाः भवेम।

ਜਬ ਤੇ ਭੇਟੇ ਸਾਧ ਦਇਆਰਾ ਤਬ ਤੇ ਦੁਰਮਤਿ ਦੂਰਿ ਭਈ ॥੧॥ ਰਹਾਉ ॥
जब ते भेटे साध दइआरा तब ते दुरमति दूरि भई ॥१॥ रहाउ ॥

यदा मया करुणाः पवित्राः सन्तः मिलिताः तदा मम दुष्टचित्ता दूरं प्रेषिता अस्ति। ||१||विराम||

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਸੰਪੂਰਨ ਸੀਤਲ ਸਾਂਤਿ ਦਇਆਲ ਦਈ ॥
पूरन पूरि रहिओ संपूरन सीतल सांति दइआल दई ॥

सिद्धेश्वरः सर्वत्र सम्यक् व्याप्तः अस्ति। शीतलः शान्तः शान्तः दयालुः च ।

ਕਾਮ ਕ੍ਰੋਧ ਤ੍ਰਿਸਨਾ ਅਹੰਕਾਰਾ ਤਨ ਤੇ ਹੋਏ ਸਗਲ ਖਈ ॥੧॥
काम क्रोध त्रिसना अहंकारा तन ते होए सगल खई ॥१॥

कामं क्रोधं च अहङ्कारं च सर्वं मम शरीरात् निवृत्तम् । ||१||

ਸਤੁ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਸੁਚਿ ਸੰਤਨ ਤੇ ਇਹੁ ਮੰਤੁ ਲਈ ॥
सतु संतोखु दइआ धरमु सुचि संतन ते इहु मंतु लई ॥

सत्यं, सन्तोषः, करुणा, धर्मी श्रद्धा, शुद्धिः च - एतानि मया सन्तानाम् उपदेशेभ्यः प्राप्तानि।

ਕਹੁ ਨਾਨਕ ਜਿਨਿ ਮਨਹੁ ਪਛਾਨਿਆ ਤਿਨ ਕਉ ਸਗਲੀ ਸੋਝ ਪਈ ॥੨॥੪॥੯੦॥
कहु नानक जिनि मनहु पछानिआ तिन कउ सगली सोझ पई ॥२॥४॥९०॥

मनसि एतत् अवगत्य सर्वथा अवगमनं प्राप्नोति इति नानकः वदति। ||२||४||९०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਕਿਆ ਹਮ ਜੀਅ ਜੰਤ ਬੇਚਾਰੇ ਬਰਨਿ ਨ ਸਾਕਹ ਏਕ ਰੋਮਾਈ ॥
किआ हम जीअ जंत बेचारे बरनि न साकह एक रोमाई ॥

अहं किम् ? केवलं दरिद्रः जीवः। तव केशमेकं वक्तुं न शक्नोमि भगवन् ।

ਬ੍ਰਹਮ ਮਹੇਸ ਸਿਧ ਮੁਨਿ ਇੰਦ੍ਰਾ ਬੇਅੰਤ ਠਾਕੁਰ ਤੇਰੀ ਗਤਿ ਨਹੀ ਪਾਈ ॥੧॥
ब्रहम महेस सिध मुनि इंद्रा बेअंत ठाकुर तेरी गति नही पाई ॥१॥

ब्रह्मा शिवः सिद्धाः मौनर्षयः अपि न जानन्ति तव राज्यम् अनन्तेश्वरगुरु। ||१||

ਕਿਆ ਕਥੀਐ ਕਿਛੁ ਕਥਨੁ ਨ ਜਾਈ ॥
किआ कथीऐ किछु कथनु न जाई ॥

किं वदामि ? अहं किमपि वक्तुं न शक्नोमि।

ਜਹ ਜਹ ਦੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਈ ॥੧॥ ਰਹਾਉ ॥
जह जह देखा तह रहिआ समाई ॥१॥ रहाउ ॥

यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तम् । ||१||विराम||

ਜਹ ਮਹਾ ਭਇਆਨ ਦੂਖ ਜਮ ਸੁਨੀਐ ਤਹ ਮੇਰੇ ਪ੍ਰਭ ਤੂਹੈ ਸਹਾਈ ॥
जह महा भइआन दूख जम सुनीऐ तह मेरे प्रभ तूहै सहाई ॥

तत्र च यत्र मृत्युदूतेन घोरतमानि यातनानि श्रूयते, तत्र त्वमेव मम एकमात्रं साहाय्यं, आश्रयणं च मे देव।

ਸਰਨਿ ਪਰਿਓ ਹਰਿ ਚਰਨ ਗਹੇ ਪ੍ਰਭ ਗੁਰਿ ਨਾਨਕ ਕਉ ਬੂਝ ਬੁਝਾਈ ॥੨॥੫॥੯੧॥
सरनि परिओ हरि चरन गहे प्रभ गुरि नानक कउ बूझ बुझाई ॥२॥५॥९१॥

मया तस्य अभयारण्यम् अन्विष्य भगवतः पादकमलं गृहीतम्; एतां अवगमनं ज्ञातुं ईश्वरः गुरुनानकस्य साहाय्यं कृतवान्। ||२||५||९१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਅਗਮ ਰੂਪ ਅਬਿਨਾਸੀ ਕਰਤਾ ਪਤਿਤ ਪਵਿਤ ਇਕ ਨਿਮਖ ਜਪਾਈਐ ॥
अगम रूप अबिनासी करता पतित पवित इक निमख जपाईऐ ॥

दुर्गम्ये सुन्दरमक्षरप्रजापते पापशुद्धिरे क्षणमात्रमपि त्वां ध्यायामि ।

ਅਚਰਜੁ ਸੁਨਿਓ ਪਰਾਪਤਿ ਭੇਟੁਲੇ ਸੰਤ ਚਰਨ ਚਰਨ ਮਨੁ ਲਾਈਐ ॥੧॥
अचरजु सुनिओ परापति भेटुले संत चरन चरन मनु लाईऐ ॥१॥

अद्भुतेश्वर, मया श्रुतं यत् त्वं सन्तैः सह मिलित्वा, तेषां पादेषु, तेषां पवित्रपादेषु मनः केन्द्रीकृत्य लभ्यते। ||१||

ਕਿਤੁ ਬਿਧੀਐ ਕਿਤੁ ਸੰਜਮਿ ਪਾਈਐ ॥
कितु बिधीऐ कितु संजमि पाईऐ ॥

केन प्रकारेण केन अनुशासनेन च लभ्यते ।

ਕਹੁ ਸੁਰਜਨ ਕਿਤੁ ਜੁਗਤੀ ਧਿਆਈਐ ॥੧॥ ਰਹਾਉ ॥
कहु सुरजन कितु जुगती धिआईऐ ॥१॥ रहाउ ॥

ब्रूहि मे भद्रं केन ध्यायेम तं ध्यायेम । ||१||विराम||

ਜੋ ਮਾਨੁਖੁ ਮਾਨੁਖ ਕੀ ਸੇਵਾ ਓਹੁ ਤਿਸ ਕੀ ਲਈ ਲਈ ਫੁਨਿ ਜਾਈਐ ॥
जो मानुखु मानुख की सेवा ओहु तिस की लई लई फुनि जाईऐ ॥

एकः मानवः परं मानवं यदि सेवते तर्हि सेवितः तस्य पार्श्वे तिष्ठति ।

ਨਾਨਕ ਸਰਨਿ ਸਰਣਿ ਸੁਖ ਸਾਗਰ ਮੋਹਿ ਟੇਕ ਤੇਰੋ ਇਕ ਨਾਈਐ ॥੨॥੬॥੯੨॥
नानक सरनि सरणि सुख सागर मोहि टेक तेरो इक नाईऐ ॥२॥६॥९२॥

नानकः तव अभयारण्यं रक्षणं च अन्वेषयति, भगवन्, शान्तिसागर; सः तव नामस्य समर्थनमेव गृह्णाति। ||२||६||९२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸੰਤ ਸਰਣਿ ਸੰਤ ਟਹਲ ਕਰੀ ॥
संत सरणि संत टहल करी ॥

अहं सन्तानाम् अभयारण्यम् अन्वेषयामि, सन्तानाम् सेवां च करोमि।

ਧੰਧੁ ਬੰਧੁ ਅਰੁ ਸਗਲ ਜੰਜਾਰੋ ਅਵਰ ਕਾਜ ਤੇ ਛੂਟਿ ਪਰੀ ॥੧॥ ਰਹਾਉ ॥
धंधु बंधु अरु सगल जंजारो अवर काज ते छूटि परी ॥१॥ रहाउ ॥

अहं सर्वैः लौकिकचिन्ताभिः बन्धनैः उलझनादिभिः । ||१||विराम||

ਸੂਖ ਸਹਜ ਅਰੁ ਘਨੋ ਅਨੰਦਾ ਗੁਰ ਤੇ ਪਾਇਓ ਨਾਮੁ ਹਰੀ ॥
सूख सहज अरु घनो अनंदा गुर ते पाइओ नामु हरी ॥

मया गुरुनाम्ना शान्तिः, शान्तिः, महान् आनन्दः च प्राप्तः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430