श्री गुरु ग्रन्थ साहिबः

पुटः - 237


ਸਹਜੇ ਦੁਬਿਧਾ ਤਨ ਕੀ ਨਾਸੀ ॥
सहजे दुबिधा तन की नासी ॥

शान्तितः तेषां शरीरस्य द्वन्द्वं निवर्तते।

ਜਾ ਕੈ ਸਹਜਿ ਮਨਿ ਭਇਆ ਅਨੰਦੁ ॥
जा कै सहजि मनि भइआ अनंदु ॥

तेषां मनसि आनन्दः स्वाभाविकतया आगच्छति।

ਤਾ ਕਉ ਭੇਟਿਆ ਪਰਮਾਨੰਦੁ ॥੫॥
ता कउ भेटिआ परमानंदु ॥५॥

ते भगवन्तं परमानन्दमूर्तिं मिलन्ति। ||५||

ਸਹਜੇ ਅੰਮ੍ਰਿਤੁ ਪੀਓ ਨਾਮੁ ॥
सहजे अंम्रितु पीओ नामु ॥

शान्तसंयमेण ते नामस्य अम्ब्रोसियलामृते भगवतः नाम पिबन्ति।

ਸਹਜੇ ਕੀਨੋ ਜੀਅ ਕੋ ਦਾਨੁ ॥
सहजे कीनो जीअ को दानु ॥

शान्तिं शान्तिं च निर्धनानाम् कृते ददति।

ਸਹਜ ਕਥਾ ਮਹਿ ਆਤਮੁ ਰਸਿਆ ॥
सहज कथा महि आतमु रसिआ ॥

तेषां आत्मा स्वाभाविकतया भगवतः प्रवचने आनन्दं प्राप्नोति।

ਤਾ ਕੈ ਸੰਗਿ ਅਬਿਨਾਸੀ ਵਸਿਆ ॥੬॥
ता कै संगि अबिनासी वसिआ ॥६॥

अविनाशी भगवान् तेषां सह तिष्ठति। ||६||

ਸਹਜੇ ਆਸਣੁ ਅਸਥਿਰੁ ਭਾਇਆ ॥
सहजे आसणु असथिरु भाइआ ॥

शान्तिं शान्तिं च ते अविकारीं स्थानं गृह्णन्ति।

ਸਹਜੇ ਅਨਹਤ ਸਬਦੁ ਵਜਾਇਆ ॥
सहजे अनहत सबदु वजाइआ ॥

शान्तिं शान्तिं च शबदस्य अप्रहृतं स्पन्दनं प्रतिध्वन्यते।

ਸਹਜੇ ਰੁਣ ਝੁਣਕਾਰੁ ਸੁਹਾਇਆ ॥
सहजे रुण झुणकारु सुहाइआ ॥

शान्तिं शान्तिं च आकाशघण्टाः प्रतिध्वनन्ति ।

ਤਾ ਕੈ ਘਰਿ ਪਾਰਬ੍ਰਹਮੁ ਸਮਾਇਆ ॥੭॥
ता कै घरि पारब्रहमु समाइआ ॥७॥

तेषां गृहाभ्यन्तरे भगवान् ईश्वरः व्याप्तः अस्ति। ||७||

ਸਹਜੇ ਜਾ ਕਉ ਪਰਿਓ ਕਰਮਾ ॥
सहजे जा कउ परिओ करमा ॥

सहजतया ते भगवन्तं मिलन्ति, स्वकर्मानुसारम्।

ਸਹਜੇ ਗੁਰੁ ਭੇਟਿਓ ਸਚੁ ਧਰਮਾ ॥
सहजे गुरु भेटिओ सचु धरमा ॥

सहजतया ते गुरुणा सह मिलन्ति, सच्चे धर्मे।

ਜਾ ਕੈ ਸਹਜੁ ਭਇਆ ਸੋ ਜਾਣੈ ॥
जा कै सहजु भइआ सो जाणै ॥

ये जानन्ति, ते सहजशान्तिस्य शान्तिं प्राप्नुवन्ति।

ਨਾਨਕ ਦਾਸ ਤਾ ਕੈ ਕੁਰਬਾਣੈ ॥੮॥੩॥
नानक दास ता कै कुरबाणै ॥८॥३॥

दास नानकं तेषां यज्ञः। ||८||३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਪ੍ਰਥਮੇ ਗਰਭ ਵਾਸ ਤੇ ਟਰਿਆ ॥
प्रथमे गरभ वास ते टरिआ ॥

प्रथमं गर्भात् निर्गच्छन्ति।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਕੁਟੰਬ ਸੰਗਿ ਜੁਰਿਆ ॥
पुत्र कलत्र कुटंब संगि जुरिआ ॥

सुतासु पतिपत्नीकुटुम्बेषु सक्ताः भवन्ति ।

ਭੋਜਨੁ ਅਨਿਕ ਪ੍ਰਕਾਰ ਬਹੁ ਕਪਰੇ ॥
भोजनु अनिक प्रकार बहु कपरे ॥

नानाविधरूपाहाराः, २.

ਸਰਪਰ ਗਵਨੁ ਕਰਹਿਗੇ ਬਪੁਰੇ ॥੧॥
सरपर गवनु करहिगे बपुरे ॥१॥

अवश्यं गमिष्यति कृपण मर्त्य! ||१||

ਕਵਨੁ ਅਸਥਾਨੁ ਜੋ ਕਬਹੁ ਨ ਟਰੈ ॥
कवनु असथानु जो कबहु न टरै ॥

किं तत् स्थानं यत् कदापि न नश्यति?

ਕਵਨੁ ਸਬਦੁ ਜਿਤੁ ਦੁਰਮਤਿ ਹਰੈ ॥੧॥ ਰਹਾਉ ॥
कवनु सबदु जितु दुरमति हरै ॥१॥ रहाउ ॥

किं तत् वचनं येन मनसः मलम् अपहृतं भवति। ||१||विराम||

ਇੰਦ੍ਰ ਪੁਰੀ ਮਹਿ ਸਰਪਰ ਮਰਣਾ ॥
इंद्र पुरी महि सरपर मरणा ॥

इन्द्रक्षेत्रे मृत्युः निश्चितः निश्चितः ।

ਬ੍ਰਹਮ ਪੁਰੀ ਨਿਹਚਲੁ ਨਹੀ ਰਹਣਾ ॥
ब्रहम पुरी निहचलु नही रहणा ॥

ब्रह्मक्षेत्रं स्थायित्वं न तिष्ठति।

ਸਿਵ ਪੁਰੀ ਕਾ ਹੋਇਗਾ ਕਾਲਾ ॥
सिव पुरी का होइगा काला ॥

शिवक्षेत्रं च विनश्यति।

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਬਿਨਸਿ ਬਿਤਾਲਾ ॥੨॥
त्रै गुण माइआ बिनसि बिताला ॥२॥

तिस्रः स्वभावाः माया राक्षसाश्च विलुप्ताः भविष्यन्ति। ||२||

ਗਿਰਿ ਤਰ ਧਰਣਿ ਗਗਨ ਅਰੁ ਤਾਰੇ ॥
गिरि तर धरणि गगन अरु तारे ॥

पर्वताः वृक्षाः पृथिवी नभः नक्षत्राणि च;

ਰਵਿ ਸਸਿ ਪਵਣੁ ਪਾਵਕੁ ਨੀਰਾਰੇ ॥
रवि ससि पवणु पावकु नीरारे ॥

सूर्यः चन्द्रः वायुः जलं च अग्निः च;

ਦਿਨਸੁ ਰੈਣਿ ਬਰਤ ਅਰੁ ਭੇਦਾ ॥
दिनसु रैणि बरत अरु भेदा ॥

अहोरात्रौ उपवासदिनानि तेषां निश्चयः च;

ਸਾਸਤ ਸਿੰਮ੍ਰਿਤਿ ਬਿਨਸਹਿਗੇ ਬੇਦਾ ॥੩॥
सासत सिंम्रिति बिनसहिगे बेदा ॥३॥

शास्त्राः सिमृताः वेदाः च गमिष्यन्ति। ||३||

ਤੀਰਥ ਦੇਵ ਦੇਹੁਰਾ ਪੋਥੀ ॥
तीरथ देव देहुरा पोथी ॥

तीर्थयात्रायाः, देवानां, मन्दिराणां, पवित्रपुस्तकानां च पवित्राः तीर्थाः;

ਮਾਲਾ ਤਿਲਕੁ ਸੋਚ ਪਾਕ ਹੋਤੀ ॥
माला तिलकु सोच पाक होती ॥

माला, ललाटे अनुष्ठानात्मकं तिलकचिह्नं, ध्यानिनः, शुद्धाः, होमकर्तारः च;

ਧੋਤੀ ਡੰਡਉਤਿ ਪਰਸਾਦਨ ਭੋਗਾ ॥
धोती डंडउति परसादन भोगा ॥

कटिवस्त्रधारिणं प्रणामं पुण्यभोजनं च |

ਗਵਨੁ ਕਰੈਗੋ ਸਗਲੋ ਲੋਗਾ ॥੪॥
गवनु करैगो सगलो लोगा ॥४॥

- एते सर्वे, सर्वे च जनाः, गमिष्यन्ति। ||४||

ਜਾਤਿ ਵਰਨ ਤੁਰਕ ਅਰੁ ਹਿੰਦੂ ॥
जाति वरन तुरक अरु हिंदू ॥

सामाजिकवर्गाः, जातिः, मुस्लिमाः, हिन्दुः च;

ਪਸੁ ਪੰਖੀ ਅਨਿਕ ਜੋਨਿ ਜਿੰਦੂ ॥
पसु पंखी अनिक जोनि जिंदू ॥

पशवः पक्षिणः च बहुविधाः भूतजीवाः;

ਸਗਲ ਪਾਸਾਰੁ ਦੀਸੈ ਪਾਸਾਰਾ ॥
सगल पासारु दीसै पासारा ॥

सर्वं जगत् दृश्यमानं विश्वं च

ਬਿਨਸਿ ਜਾਇਗੋ ਸਗਲ ਆਕਾਰਾ ॥੫॥
बिनसि जाइगो सगल आकारा ॥५॥

- अस्तित्वरूपाः सर्वे गमिष्यन्ति। ||५||

ਸਹਜ ਸਿਫਤਿ ਭਗਤਿ ਤਤੁ ਗਿਆਨਾ ॥
सहज सिफति भगति ततु गिआना ॥

भगवतः स्तुतिभिः, भक्तिपूजाभिः, आध्यात्मिकप्रज्ञाभिः, यथार्थतत्त्वेन च,

ਸਦਾ ਅਨੰਦੁ ਨਿਹਚਲੁ ਸਚੁ ਥਾਨਾ ॥
सदा अनंदु निहचलु सचु थाना ॥

नित्यानन्दमक्षरं च सत्यं स्थानं लभ्यते।

ਤਹਾ ਸੰਗਤਿ ਸਾਧ ਗੁਣ ਰਸੈ ॥
तहा संगति साध गुण रसै ॥

तत्र साधसंगते पवित्रसङ्घे भगवतः गौरवस्तुतिः प्रेम्णा गाय्यते।

ਅਨਭਉ ਨਗਰੁ ਤਹਾ ਸਦ ਵਸੈ ॥੬॥
अनभउ नगरु तहा सद वसै ॥६॥

तत्र निर्भयपुरे सदा वसति। ||६||

ਤਹ ਭਉ ਭਰਮਾ ਸੋਗੁ ਨ ਚਿੰਤਾ ॥
तह भउ भरमा सोगु न चिंता ॥

तत्र भयं संशयं दुःखं चिन्ता वा नास्ति;

ਆਵਣੁ ਜਾਵਣੁ ਮਿਰਤੁ ਨ ਹੋਤਾ ॥
आवणु जावणु मिरतु न होता ॥

न आगमनं गमनं वा तत्र मृत्युः नास्ति।

ਤਹ ਸਦਾ ਅਨੰਦ ਅਨਹਤ ਆਖਾਰੇ ॥
तह सदा अनंद अनहत आखारे ॥

तत्र नित्यानन्दः, अप्रहृतः आकाशसङ्गीतं च तत्र।

ਭਗਤ ਵਸਹਿ ਕੀਰਤਨ ਆਧਾਰੇ ॥੭॥
भगत वसहि कीरतन आधारे ॥७॥

भक्ताः तत्र निवसन्ति, भगवतः स्तुतिकीर्तनं तेषां आश्रयरूपेण। ||७||

ਪਾਰਬ੍ਰਹਮ ਕਾ ਅੰਤੁ ਨ ਪਾਰੁ ॥
पारब्रहम का अंतु न पारु ॥

न हि परमेश्वरस्य अन्त्यः सीमा वा नास्ति।

ਕਉਣੁ ਕਰੈ ਤਾ ਕਾ ਬੀਚਾਰੁ ॥
कउणु करै ता का बीचारु ॥

तस्य चिन्तनं कः आलिंगयितुं शक्नोति ?

ਕਹੁ ਨਾਨਕ ਜਿਸੁ ਕਿਰਪਾ ਕਰੈ ॥
कहु नानक जिसु किरपा करै ॥

नानकः वदति यदा भगवता कृपावृष्टिः भवति।

ਨਿਹਚਲ ਥਾਨੁ ਸਾਧਸੰਗਿ ਤਰੈ ॥੮॥੪॥
निहचल थानु साधसंगि तरै ॥८॥४॥

अविनाशी गृहं लभ्यते; साध संगते त्वं त्राता भविष्यसि। ||८||४||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋਈ ਸੂਰਾ ॥
जो इसु मारे सोई सूरा ॥

एतद् हन्ति योऽध्यात्मवीरः ।

ਜੋ ਇਸੁ ਮਾਰੇ ਸੋਈ ਪੂਰਾ ॥
जो इसु मारे सोई पूरा ॥

य एतत् हन्ति सः सिद्धः ।

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸਹਿ ਵਡਿਆਈ ॥
जो इसु मारे तिसहि वडिआई ॥

य एतद् हन्ति स लभते गौरवं माहात्म्यम् ।

ਜੋ ਇਸੁ ਮਾਰੇ ਤਿਸ ਕਾ ਦੁਖੁ ਜਾਈ ॥੧॥
जो इसु मारे तिस का दुखु जाई ॥१॥

य एतद् हन्ति सः दुःखात् मुक्तः भवति। ||१||

ਐਸਾ ਕੋਇ ਜਿ ਦੁਬਿਧਾ ਮਾਰਿ ਗਵਾਵੈ ॥
ऐसा कोइ जि दुबिधा मारि गवावै ॥

कथं दुर्लभः तादृशः द्वन्द्वं हन्ति विसृजति च ।

ਇਸਹਿ ਮਾਰਿ ਰਾਜ ਜੋਗੁ ਕਮਾਵੈ ॥੧॥ ਰਹਾਉ ॥
इसहि मारि राज जोगु कमावै ॥१॥ रहाउ ॥

तं हत्वा राजयोगमाप्नोति ध्यानसिद्धियोगम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430