श्री गुरु ग्रन्थ साहिबः

पुटः - 1110


ਨਾਨਕ ਅਹਿਨਿਸਿ ਰਾਵੈ ਪ੍ਰੀਤਮੁ ਹਰਿ ਵਰੁ ਥਿਰੁ ਸੋਹਾਗੋ ॥੧੭॥੧॥
नानक अहिनिसि रावै प्रीतमु हरि वरु थिरु सोहागो ॥१७॥१॥

नानक अहोरात्रं मम प्रिये रमते; भगवता मम पतित्वेन मम विवाहः शाश्वतः। ||१७||१||

ਤੁਖਾਰੀ ਮਹਲਾ ੧ ॥
तुखारी महला १ ॥

तुखारी, प्रथम मेहलः १.

ਪਹਿਲੈ ਪਹਰੈ ਨੈਣ ਸਲੋਨੜੀਏ ਰੈਣਿ ਅੰਧਿਆਰੀ ਰਾਮ ॥
पहिलै पहरै नैण सलोनड़ीए रैणि अंधिआरी राम ॥

कृष्णरात्रौ प्रथमे प्रहरणे तेजस्वीनेत्रे ।

ਵਖਰੁ ਰਾਖੁ ਮੁਈਏ ਆਵੈ ਵਾਰੀ ਰਾਮ ॥
वखरु राखु मुईए आवै वारी राम ॥

स्वधनं रक्षतु; भवतः वारः शीघ्रमेव आगच्छति।

ਵਾਰੀ ਆਵੈ ਕਵਣੁ ਜਗਾਵੈ ਸੂਤੀ ਜਮ ਰਸੁ ਚੂਸਏ ॥
वारी आवै कवणु जगावै सूती जम रसु चूसए ॥

यदा भवतः वारः आगमिष्यति तदा कः भवन्तं जागरयिष्यति ? सुप्ते तव रसः मृत्युदूतेन चूष्यते ।

ਰੈਣਿ ਅੰਧੇਰੀ ਕਿਆ ਪਤਿ ਤੇਰੀ ਚੋਰੁ ਪੜੈ ਘਰੁ ਮੂਸਏ ॥
रैणि अंधेरी किआ पति तेरी चोरु पड़ै घरु मूसए ॥

रात्रौ तावत् अन्धकारमयः अस्ति; भवतः गौरवस्य किं भविष्यति? चोराः तव गृहं भित्त्वा त्वां लुण्ठयिष्यन्ति।

ਰਾਖਣਹਾਰਾ ਅਗਮ ਅਪਾਰਾ ਸੁਣਿ ਬੇਨੰਤੀ ਮੇਰੀਆ ॥
राखणहारा अगम अपारा सुणि बेनंती मेरीआ ॥

त्राता भगवन् दुर्गम्यनन्ताय मम प्रार्थनां शृणु ।

ਨਾਨਕ ਮੂਰਖੁ ਕਬਹਿ ਨ ਚੇਤੈ ਕਿਆ ਸੂਝੈ ਰੈਣਿ ਅੰਧੇਰੀਆ ॥੧॥
नानक मूरखु कबहि न चेतै किआ सूझै रैणि अंधेरीआ ॥१॥

हे नानक, मूर्खः तं कदापि न स्मरति; रात्रौ अन्धकारे किं पश्यति ? ||१||

ਦੂਜਾ ਪਹਰੁ ਭਇਆ ਜਾਗੁ ਅਚੇਤੀ ਰਾਮ ॥
दूजा पहरु भइआ जागु अचेती राम ॥

द्वितीया प्रहरः आरब्धा अस्ति; जाग्रत, त्वं अचेतन जीव!

ਵਖਰੁ ਰਾਖੁ ਮੁਈਏ ਖਾਜੈ ਖੇਤੀ ਰਾਮ ॥
वखरु राखु मुईए खाजै खेती राम ॥

धनं रक्ष मर्त्य; भवतः कृषिक्षेत्रं खाद्यते।

ਰਾਖਹੁ ਖੇਤੀ ਹਰਿ ਗੁਰ ਹੇਤੀ ਜਾਗਤ ਚੋਰੁ ਨ ਲਾਗੈ ॥
राखहु खेती हरि गुर हेती जागत चोरु न लागै ॥

सस्यानां रक्षणं कुरुत, भगवन्तं गुरुं प्रेम कुरुत। जागृतः जागृतः भव, चोराः त्वां न लुण्ठिष्यन्ति।

ਜਮ ਮਗਿ ਨ ਜਾਵਹੁ ਨਾ ਦੁਖੁ ਪਾਵਹੁ ਜਮ ਕਾ ਡਰੁ ਭਉ ਭਾਗੈ ॥
जम मगि न जावहु ना दुखु पावहु जम का डरु भउ भागै ॥

न त्वया मृत्युमार्गे गन्तव्यं भविष्यति, न च त्वं दुःखं प्राप्स्यसि; तव मृत्युभयं च पलायिष्यति।

ਰਵਿ ਸਸਿ ਦੀਪਕ ਗੁਰਮਤਿ ਦੁਆਰੈ ਮਨਿ ਸਾਚਾ ਮੁਖਿ ਧਿਆਵਏ ॥
रवि ससि दीपक गुरमति दुआरै मनि साचा मुखि धिआवए ॥

सूर्यचन्द्रदीपाः गुरुशिक्षाभिः, तस्य द्वारेण, सत्येश्वरं ध्यायन् मनसि मुखेन च प्रज्वलिताः भवन्ति।

ਨਾਨਕ ਮੂਰਖੁ ਅਜਹੁ ਨ ਚੇਤੈ ਕਿਵ ਦੂਜੈ ਸੁਖੁ ਪਾਵਏ ॥੨॥
नानक मूरखु अजहु न चेतै किव दूजै सुखु पावए ॥२॥

नानक मूढोऽद्यापि भगवन्तं न स्मरति । कथं द्वन्द्वे शान्तिं लभेत्। ||२||

ਤੀਜਾ ਪਹਰੁ ਭਇਆ ਨੀਦ ਵਿਆਪੀ ਰਾਮ ॥
तीजा पहरु भइआ नीद विआपी राम ॥

तृतीया प्रहरः आरब्धा, निद्रा च प्रविष्टा अस्ति।

ਮਾਇਆ ਸੁਤ ਦਾਰਾ ਦੂਖਿ ਸੰਤਾਪੀ ਰਾਮ ॥
माइआ सुत दारा दूखि संतापी राम ॥

मर्त्यः दुःखेन दुःखं प्राप्नोति, माया-सन्तति-पत्नी-सङ्गात्।

ਮਾਇਆ ਸੁਤ ਦਾਰਾ ਜਗਤ ਪਿਆਰਾ ਚੋਗ ਚੁਗੈ ਨਿਤ ਫਾਸੈ ॥
माइआ सुत दारा जगत पिआरा चोग चुगै नित फासै ॥

माया, तस्य बालकाः, तस्य भार्या, जगतः च एतावत् प्रियाः; सः प्रलोभनं दंशति, गृह्यते च।

ਨਾਮੁ ਧਿਆਵੈ ਤਾ ਸੁਖੁ ਪਾਵੈ ਗੁਰਮਤਿ ਕਾਲੁ ਨ ਗ੍ਰਾਸੈ ॥
नामु धिआवै ता सुखु पावै गुरमति कालु न ग्रासै ॥

नाम भगवतः नाम ध्यात्वा शान्तिं लभेत्; गुरुशिक्षां अनुसृत्य सः मृत्युना न गृह्णीयात्।

ਜੰਮਣੁ ਮਰਣੁ ਕਾਲੁ ਨਹੀ ਛੋਡੈ ਵਿਣੁ ਨਾਵੈ ਸੰਤਾਪੀ ॥
जंमणु मरणु कालु नही छोडै विणु नावै संतापी ॥

सः जन्ममृत्युमृत्युतः पलायितुं न शक्नोति; नाम विना सः दुःखं प्राप्नोति।

ਨਾਨਕ ਤੀਜੈ ਤ੍ਰਿਬਿਧਿ ਲੋਕਾ ਮਾਇਆ ਮੋਹਿ ਵਿਆਪੀ ॥੩॥
नानक तीजै त्रिबिधि लोका माइआ मोहि विआपी ॥३॥

हे नानक, तृतीया प्रहरणे त्रिचरणमायायां जगत् मायासङ्गेन निमग्नं भवति। ||३||

ਚਉਥਾ ਪਹਰੁ ਭਇਆ ਦਉਤੁ ਬਿਹਾਗੈ ਰਾਮ ॥
चउथा पहरु भइआ दउतु बिहागै राम ॥

चतुर्थः प्रहरः आरब्धः, दिवसः प्रदोषः भवितुं प्रवृत्तः अस्ति।

ਤਿਨ ਘਰੁ ਰਾਖਿਅੜਾ ਜੁੋ ਅਨਦਿਨੁ ਜਾਗੈ ਰਾਮ ॥
तिन घरु राखिअड़ा जुो अनदिनु जागै राम ॥

ये जागृताः जागृताः, रात्रौ दिवा च तिष्ठन्ति, ते स्वगृहाणि रक्षन्ति, रक्षन्ति च।

ਗੁਰ ਪੂਛਿ ਜਾਗੇ ਨਾਮਿ ਲਾਗੇ ਤਿਨਾ ਰੈਣਿ ਸੁਹੇਲੀਆ ॥
गुर पूछि जागे नामि लागे तिना रैणि सुहेलीआ ॥

रात्रिः सुखदः शान्तः च, जागरितानां कृते; गुरुस्य उपदेशं अनुसृत्य ते नामस्य विषये एव ध्यानं ददति।

ਗੁਰਸਬਦੁ ਕਮਾਵਹਿ ਜਨਮਿ ਨ ਆਵਹਿ ਤਿਨਾ ਹਰਿ ਪ੍ਰਭੁ ਬੇਲੀਆ ॥
गुरसबदु कमावहि जनमि न आवहि तिना हरि प्रभु बेलीआ ॥

ये गुरुशब्दवचनम् आचरन्ति ते पुनः पुनर्जन्म न प्राप्नुवन्ति; प्रभुः परमेश्वरः तेषां परममित्रः अस्ति।

ਕਰ ਕੰਪਿ ਚਰਣ ਸਰੀਰੁ ਕੰਪੈ ਨੈਣ ਅੰਧੁਲੇ ਤਨੁ ਭਸਮ ਸੇ ॥
कर कंपि चरण सरीरु कंपै नैण अंधुले तनु भसम से ॥

हस्ताः कम्पन्ते, पादौ शरीरं च भ्रमति, दृष्टिः कृष्णा भवति, शरीरं च रजः भवति।

ਨਾਨਕ ਦੁਖੀਆ ਜੁਗ ਚਾਰੇ ਬਿਨੁ ਨਾਮ ਹਰਿ ਕੇ ਮਨਿ ਵਸੇ ॥੪॥
नानक दुखीआ जुग चारे बिनु नाम हरि के मनि वसे ॥४॥

हे नानक, युगचतुष्टयेषु जनाः दुःखिताः भवन्ति, यदि भगवतः नाम मनसि न तिष्ठति। ||४||

ਖੂਲੀ ਗੰਠਿ ਉਠੋ ਲਿਖਿਆ ਆਇਆ ਰਾਮ ॥
खूली गंठि उठो लिखिआ आइआ राम ॥

ग्रन्थिः विमोचिता अस्ति; उत्तिष्ठतु - आदेशः आगतः!

ਰਸ ਕਸ ਸੁਖ ਠਾਕੇ ਬੰਧਿ ਚਲਾਇਆ ਰਾਮ ॥
रस कस सुख ठाके बंधि चलाइआ राम ॥

भोगाः आरामाः च गताः; बन्दी इव त्वं चालितः असि।

ਬੰਧਿ ਚਲਾਇਆ ਜਾ ਪ੍ਰਭ ਭਾਇਆ ਨਾ ਦੀਸੈ ਨਾ ਸੁਣੀਐ ॥
बंधि चलाइआ जा प्रभ भाइआ ना दीसै ना सुणीऐ ॥

त्वं बद्धः गगः च भविष्यसि, यदा ईश्वरं रोचते; न त्वं तत् आगच्छन्तं द्रक्ष्यसि न श्रोष्यसि।

ਆਪਣ ਵਾਰੀ ਸਭਸੈ ਆਵੈ ਪਕੀ ਖੇਤੀ ਲੁਣੀਐ ॥
आपण वारी सभसै आवै पकी खेती लुणीऐ ॥

सर्वेषां वारः भविष्यति; सस्यं पक्वं भवति, ततः छिनत्ति।

ਘੜੀ ਚਸੇ ਕਾ ਲੇਖਾ ਲੀਜੈ ਬੁਰਾ ਭਲਾ ਸਹੁ ਜੀਆ ॥
घड़ी चसे का लेखा लीजै बुरा भला सहु जीआ ॥

लेखा प्रत्येकं सेकण्डं, प्रत्येकं क्षणं यावत् स्थाप्यते; आत्मा दुष्टस्य शुभस्य च कृते दुःखं प्राप्नोति।

ਨਾਨਕ ਸੁਰਿ ਨਰ ਸਬਦਿ ਮਿਲਾਏ ਤਿਨਿ ਪ੍ਰਭਿ ਕਾਰਣੁ ਕੀਆ ॥੫॥੨॥
नानक सुरि नर सबदि मिलाए तिनि प्रभि कारणु कीआ ॥५॥२॥

हे नानक, दूतजीवाः शब्दवचनेन सह एकीकृताः सन्ति; एषः एव प्रकारः परमेश्वरः निर्मितवान्। ||५||२||

ਤੁਖਾਰੀ ਮਹਲਾ ੧ ॥
तुखारी महला १ ॥

तुखारी, प्रथम मेहलः १.

ਤਾਰਾ ਚੜਿਆ ਲੰਮਾ ਕਿਉ ਨਦਰਿ ਨਿਹਾਲਿਆ ਰਾਮ ॥
तारा चड़िआ लंमा किउ नदरि निहालिआ राम ॥

उल्का आकाशं पारं विस्फोटयति। कथं चक्षुषा दृश्यते ?

ਸੇਵਕ ਪੂਰ ਕਰੰਮਾ ਸਤਿਗੁਰਿ ਸਬਦਿ ਦਿਖਾਲਿਆ ਰਾਮ ॥
सेवक पूर करंमा सतिगुरि सबदि दिखालिआ राम ॥

सच्चिद्गुरुः शबदवचनं स्वसेवकं प्रति प्रकाशयति यस्य तादृशं सिद्धं कर्म वर्तते।

ਗੁਰ ਸਬਦਿ ਦਿਖਾਲਿਆ ਸਚੁ ਸਮਾਲਿਆ ਅਹਿਨਿਸਿ ਦੇਖਿ ਬੀਚਾਰਿਆ ॥
गुर सबदि दिखालिआ सचु समालिआ अहिनिसि देखि बीचारिआ ॥

गुरुः शबदं प्रकाशयति; सत्येश्वरे निवसन् दिवारात्रौ ईश्वरं पश्यति चिन्तयति च।

ਧਾਵਤ ਪੰਚ ਰਹੇ ਘਰੁ ਜਾਣਿਆ ਕਾਮੁ ਕ੍ਰੋਧੁ ਬਿਖੁ ਮਾਰਿਆ ॥
धावत पंच रहे घरु जाणिआ कामु क्रोधु बिखु मारिआ ॥

पञ्च चञ्चलकामानि संयमितानि स्वहृदयस्य गृहं जानाति। कामं क्रोधं भ्रष्टं च जियेत् ।

ਅੰਤਰਿ ਜੋਤਿ ਭਈ ਗੁਰ ਸਾਖੀ ਚੀਨੇ ਰਾਮ ਕਰੰਮਾ ॥
अंतरि जोति भई गुर साखी चीने राम करंमा ॥

तस्य अन्तःकरणं प्रकाशितं भवति, गुरुशिक्षाभिः; सः भगवतः कर्मक्रीडां पश्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430