नानक अहोरात्रं मम प्रिये रमते; भगवता मम पतित्वेन मम विवाहः शाश्वतः। ||१७||१||
तुखारी, प्रथम मेहलः १.
कृष्णरात्रौ प्रथमे प्रहरणे तेजस्वीनेत्रे ।
स्वधनं रक्षतु; भवतः वारः शीघ्रमेव आगच्छति।
यदा भवतः वारः आगमिष्यति तदा कः भवन्तं जागरयिष्यति ? सुप्ते तव रसः मृत्युदूतेन चूष्यते ।
रात्रौ तावत् अन्धकारमयः अस्ति; भवतः गौरवस्य किं भविष्यति? चोराः तव गृहं भित्त्वा त्वां लुण्ठयिष्यन्ति।
त्राता भगवन् दुर्गम्यनन्ताय मम प्रार्थनां शृणु ।
हे नानक, मूर्खः तं कदापि न स्मरति; रात्रौ अन्धकारे किं पश्यति ? ||१||
द्वितीया प्रहरः आरब्धा अस्ति; जाग्रत, त्वं अचेतन जीव!
धनं रक्ष मर्त्य; भवतः कृषिक्षेत्रं खाद्यते।
सस्यानां रक्षणं कुरुत, भगवन्तं गुरुं प्रेम कुरुत। जागृतः जागृतः भव, चोराः त्वां न लुण्ठिष्यन्ति।
न त्वया मृत्युमार्गे गन्तव्यं भविष्यति, न च त्वं दुःखं प्राप्स्यसि; तव मृत्युभयं च पलायिष्यति।
सूर्यचन्द्रदीपाः गुरुशिक्षाभिः, तस्य द्वारेण, सत्येश्वरं ध्यायन् मनसि मुखेन च प्रज्वलिताः भवन्ति।
नानक मूढोऽद्यापि भगवन्तं न स्मरति । कथं द्वन्द्वे शान्तिं लभेत्। ||२||
तृतीया प्रहरः आरब्धा, निद्रा च प्रविष्टा अस्ति।
मर्त्यः दुःखेन दुःखं प्राप्नोति, माया-सन्तति-पत्नी-सङ्गात्।
माया, तस्य बालकाः, तस्य भार्या, जगतः च एतावत् प्रियाः; सः प्रलोभनं दंशति, गृह्यते च।
नाम भगवतः नाम ध्यात्वा शान्तिं लभेत्; गुरुशिक्षां अनुसृत्य सः मृत्युना न गृह्णीयात्।
सः जन्ममृत्युमृत्युतः पलायितुं न शक्नोति; नाम विना सः दुःखं प्राप्नोति।
हे नानक, तृतीया प्रहरणे त्रिचरणमायायां जगत् मायासङ्गेन निमग्नं भवति। ||३||
चतुर्थः प्रहरः आरब्धः, दिवसः प्रदोषः भवितुं प्रवृत्तः अस्ति।
ये जागृताः जागृताः, रात्रौ दिवा च तिष्ठन्ति, ते स्वगृहाणि रक्षन्ति, रक्षन्ति च।
रात्रिः सुखदः शान्तः च, जागरितानां कृते; गुरुस्य उपदेशं अनुसृत्य ते नामस्य विषये एव ध्यानं ददति।
ये गुरुशब्दवचनम् आचरन्ति ते पुनः पुनर्जन्म न प्राप्नुवन्ति; प्रभुः परमेश्वरः तेषां परममित्रः अस्ति।
हस्ताः कम्पन्ते, पादौ शरीरं च भ्रमति, दृष्टिः कृष्णा भवति, शरीरं च रजः भवति।
हे नानक, युगचतुष्टयेषु जनाः दुःखिताः भवन्ति, यदि भगवतः नाम मनसि न तिष्ठति। ||४||
ग्रन्थिः विमोचिता अस्ति; उत्तिष्ठतु - आदेशः आगतः!
भोगाः आरामाः च गताः; बन्दी इव त्वं चालितः असि।
त्वं बद्धः गगः च भविष्यसि, यदा ईश्वरं रोचते; न त्वं तत् आगच्छन्तं द्रक्ष्यसि न श्रोष्यसि।
सर्वेषां वारः भविष्यति; सस्यं पक्वं भवति, ततः छिनत्ति।
लेखा प्रत्येकं सेकण्डं, प्रत्येकं क्षणं यावत् स्थाप्यते; आत्मा दुष्टस्य शुभस्य च कृते दुःखं प्राप्नोति।
हे नानक, दूतजीवाः शब्दवचनेन सह एकीकृताः सन्ति; एषः एव प्रकारः परमेश्वरः निर्मितवान्। ||५||२||
तुखारी, प्रथम मेहलः १.
उल्का आकाशं पारं विस्फोटयति। कथं चक्षुषा दृश्यते ?
सच्चिद्गुरुः शबदवचनं स्वसेवकं प्रति प्रकाशयति यस्य तादृशं सिद्धं कर्म वर्तते।
गुरुः शबदं प्रकाशयति; सत्येश्वरे निवसन् दिवारात्रौ ईश्वरं पश्यति चिन्तयति च।
पञ्च चञ्चलकामानि संयमितानि स्वहृदयस्य गृहं जानाति। कामं क्रोधं भ्रष्टं च जियेत् ।
तस्य अन्तःकरणं प्रकाशितं भवति, गुरुशिक्षाभिः; सः भगवतः कर्मक्रीडां पश्यति।