नामद्वारा गौरवपूर्णं महत्त्वं प्राप्यते; स एव लभते भगवता पूर्णं मनः यस्य। ||२||
सत्यगुरुं मिलित्वा फलप्रदं फलं लभ्यते। एषा सत्या जीवनशैली जीवाः शान्तिं उदात्तं कुर्वन्ति।
ये विनयशीलाः भूताः भगवतासक्ताः ते निर्मलाः; ते भगवतः नामप्रेमं निरूपयन्ति। ||३||
यदि तेषां पादरजः लभते ललाटे प्रयोजयामि । सिद्धं सत्यं गुरुं ध्यायन्ति।
सम्यक् दैवमात्रेणायं रजः लभ्यते नानक । ते स्वचेतनां भगवतः नाम्नि एव केन्द्रीकुर्वन्ति। ||४||३||१३||
भैरव, तृतीय मेहलः १.
सः विनयशीलः जीवः यः शब्दवचनं चिन्तयति सः सत्यः; सच्चा प्रभुः तस्य हृदयस्य अन्तः अस्ति।
यदि कश्चित् अहर्निशं सत्यं भक्तिपूजां करोति तर्हि तस्य शरीरस्य पीडा न भविष्यति । ||१||
सर्वे तं "भक्त, भक्त" इति वदन्ति।
सत्यगुरुसेविना विना तु भक्तिपूजा न लभ्यते। सम्यक् दैवद्वारा एव ईश्वरस्य साक्षात्कारः भवति। ||१||विराम||
स्वेच्छा मनुष्यमुखाः स्वपूञ्जीं नष्टं कुर्वन्ति, तथापि, ते लाभं याचन्ते। कथं ते किमपि लाभं अर्जयितुं शक्नुवन्ति ?
तेषां शिरसा उपरि मृत्योः दूतः सदा भ्रमति। द्वन्द्वप्रेमेण गौरवं नष्टं कुर्वन्ति। ||२||
सर्वविधधर्मवस्त्रप्रयत्नाः ते दिवारात्रौ भ्रमन्ति, किन्तु तेषां अहङ्काररोगः न चिकित्सितः ।
पठन् अध्ययनं च कुर्वन्ति, ते विवादं कुर्वन्ति, वादं च कुर्वन्ति; मायासक्ताः, तेषां जागरूकता नष्टा भवति। ||३||
ये सत्यगुरुसेवन्ते ते परमपदवीं प्राप्नुवन्ति; नामद्वारा ते गौरवपूर्णमाहात्म्येन धन्याः भवन्ति।
हे नानक, येषां सच्चे भगवतः प्राङ्गणे सत्कृताः सन्ति, येषां मनः संपूर्णाः सन्ति। ||४||४||१४||
भैरव, तृतीय मेहलः १.
स्वेच्छा मनमुखः मिथ्या आशां पलायितुं न शक्नोति। द्वन्द्वप्रेमेण सः नष्टः भवति।
तस्य उदरं नदी इव - कदापि न पूर्यते। सः कामाग्निना भक्षितः भवति। ||१||
नित्यानन्दाः ये भगवतः उदात्ततत्त्वेन ओतप्रोताः।
नाम भगवतः नाम तेषां हृदयं पूरयति, तेषां मनसा द्वन्द्वं पलायते। भगवतः अम्ब्रोसियलामृते हर हर हर इति पिबन्तः तृप्ताः भवन्ति। ||१||विराम||
भगवान् ईश्वरः एव ब्रह्माण्डं सृष्टवान्; सः प्रत्येकं व्यक्तिं तेषां कार्यैः सह सम्बध्दयति।
सः एव माया प्रति प्रेम, आसक्तिं च निर्मितवान्; स एव मर्त्यान् द्वन्द्वे सङ्गच्छति। ||२||
यदि अन्ये स्युः तर्हि अहं तं वदामि; सर्वे त्वयि विलीनाः भविष्यन्ति।
गुरमुखः आध्यात्मिकप्रज्ञायाः सारस्य चिन्तनं करोति; तस्य प्रकाशः प्रकाशे विलीयते। ||३||
ईश्वरः सत्यः, सदा सत्यः, तस्य सर्वाः सृष्टयः सत्याः सन्ति।
हे नानक, सत्यगुरुणा मे एषा अवगमनं दत्ता; सत्यनाम मुक्तिं आनयति। ||४||५||१५||
भैरव, तृतीय मेहलः १.
अस्मिन् कलियुगस्य कृष्णयुगे ये भगवन्तं न अवगच्छन्ति ते पिशाचाः सन्ति। सत्युगस्य स्वर्णयुगे परमात्महंसाः भगवन्तं चिन्तयन्ति स्म ।
द्वापुरयुगस्य रजतयुगे, त्रैतायुगस्य पीतलयुगे च मानवजातिः प्रबलः आसीत्, परन्तु दुर्लभाः कतिचन एव स्वहङ्कारं वशीकृतवन्तः । ||१||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम्ना गौरवपूर्णं महत्त्वं लभ्यते ।
प्रत्येकं युगे गुरमुखाः एकेश्वरं जानन्ति; नाम विना मुक्तिः न लभ्यते। ||१||विराम||
सच्चे भगवतः विनयसेवकस्य हृदये नाम भगवतः नाम प्रकाशितं भवति। गुरमुखस्य मनसि निवसति।
ये प्रेम्णा भगवतः नामनि केन्द्रीकृताः सन्ति ते आत्मनः उद्धारं कुर्वन्ति; ते सर्वान् पूर्वजान् अपि तारयन्ति। ||२||
मम भगवान् ईश्वरः गुणदाता अस्ति। शब्दवचनं सर्वदोषदोषान् दहति।