श्री गुरु ग्रन्थ साहिबः

पुटः - 1131


ਨਾਮੇ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਜਿਸ ਨੋ ਮੰਨਿ ਵਸਾਏ ॥੨॥
नामे नामि मिलै वडिआई जिस नो मंनि वसाए ॥२॥

नामद्वारा गौरवपूर्णं महत्त्वं प्राप्यते; स एव लभते भगवता पूर्णं मनः यस्य। ||२||

ਸਤਿਗੁਰੁ ਭੇਟੈ ਤਾ ਫਲੁ ਪਾਏ ਸਚੁ ਕਰਣੀ ਸੁਖ ਸਾਰੁ ॥
सतिगुरु भेटै ता फलु पाए सचु करणी सुख सारु ॥

सत्यगुरुं मिलित्वा फलप्रदं फलं लभ्यते। एषा सत्या जीवनशैली जीवाः शान्तिं उदात्तं कुर्वन्ति।

ਸੇ ਜਨ ਨਿਰਮਲ ਜੋ ਹਰਿ ਲਾਗੇ ਹਰਿ ਨਾਮੇ ਧਰਹਿ ਪਿਆਰੁ ॥੩॥
से जन निरमल जो हरि लागे हरि नामे धरहि पिआरु ॥३॥

ये विनयशीलाः भूताः भगवतासक्ताः ते निर्मलाः; ते भगवतः नामप्रेमं निरूपयन्ति। ||३||

ਤਿਨ ਕੀ ਰੇਣੁ ਮਿਲੈ ਤਾਂ ਮਸਤਕਿ ਲਾਈ ਜਿਨ ਸਤਿਗੁਰੁ ਪੂਰਾ ਧਿਆਇਆ ॥
तिन की रेणु मिलै तां मसतकि लाई जिन सतिगुरु पूरा धिआइआ ॥

यदि तेषां पादरजः लभते ललाटे प्रयोजयामि । सिद्धं सत्यं गुरुं ध्यायन्ति।

ਨਾਨਕ ਤਿਨ ਕੀ ਰੇਣੁ ਪੂਰੈ ਭਾਗਿ ਪਾਈਐ ਜਿਨੀ ਰਾਮ ਨਾਮਿ ਚਿਤੁ ਲਾਇਆ ॥੪॥੩॥੧੩॥
नानक तिन की रेणु पूरै भागि पाईऐ जिनी राम नामि चितु लाइआ ॥४॥३॥१३॥

सम्यक् दैवमात्रेणायं रजः लभ्यते नानक । ते स्वचेतनां भगवतः नाम्नि एव केन्द्रीकुर्वन्ति। ||४||३||१३||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਸਬਦੁ ਬੀਚਾਰੇ ਸੋ ਜਨੁ ਸਾਚਾ ਜਿਨ ਕੈ ਹਿਰਦੈ ਸਾਚਾ ਸੋਈ ॥
सबदु बीचारे सो जनु साचा जिन कै हिरदै साचा सोई ॥

सः विनयशीलः जीवः यः शब्दवचनं चिन्तयति सः सत्यः; सच्चा प्रभुः तस्य हृदयस्य अन्तः अस्ति।

ਸਾਚੀ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਤਾਂ ਤਨਿ ਦੂਖੁ ਨ ਹੋਈ ॥੧॥
साची भगति करहि दिनु राती तां तनि दूखु न होई ॥१॥

यदि कश्चित् अहर्निशं सत्यं भक्तिपूजां करोति तर्हि तस्य शरीरस्य पीडा न भविष्यति । ||१||

ਭਗਤੁ ਭਗਤੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
भगतु भगतु कहै सभु कोई ॥

सर्वे तं "भक्त, भक्त" इति वदन्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਭਗਤਿ ਨ ਪਾਈਐ ਪੂਰੈ ਭਾਗਿ ਮਿਲੈ ਪ੍ਰਭੁ ਸੋਈ ॥੧॥ ਰਹਾਉ ॥
बिनु सतिगुर सेवे भगति न पाईऐ पूरै भागि मिलै प्रभु सोई ॥१॥ रहाउ ॥

सत्यगुरुसेविना विना तु भक्तिपूजा न लभ्यते। सम्यक् दैवद्वारा एव ईश्वरस्य साक्षात्कारः भवति। ||१||विराम||

ਮਨਮੁਖ ਮੂਲੁ ਗਵਾਵਹਿ ਲਾਭੁ ਮਾਗਹਿ ਲਾਹਾ ਲਾਭੁ ਕਿਦੂ ਹੋਈ ॥
मनमुख मूलु गवावहि लाभु मागहि लाहा लाभु किदू होई ॥

स्वेच्छा मनुष्यमुखाः स्वपूञ्जीं नष्टं कुर्वन्ति, तथापि, ते लाभं याचन्ते। कथं ते किमपि लाभं अर्जयितुं शक्नुवन्ति ?

ਜਮਕਾਲੁ ਸਦਾ ਹੈ ਸਿਰ ਊਪਰਿ ਦੂਜੈ ਭਾਇ ਪਤਿ ਖੋਈ ॥੨॥
जमकालु सदा है सिर ऊपरि दूजै भाइ पति खोई ॥२॥

तेषां शिरसा उपरि मृत्योः दूतः सदा भ्रमति। द्वन्द्वप्रेमेण गौरवं नष्टं कुर्वन्ति। ||२||

ਬਹਲੇ ਭੇਖ ਭਵਹਿ ਦਿਨੁ ਰਾਤੀ ਹਉਮੈ ਰੋਗੁ ਨ ਜਾਈ ॥
बहले भेख भवहि दिनु राती हउमै रोगु न जाई ॥

सर्वविधधर्मवस्त्रप्रयत्नाः ते दिवारात्रौ भ्रमन्ति, किन्तु तेषां अहङ्काररोगः न चिकित्सितः ।

ਪੜਿ ਪੜਿ ਲੂਝਹਿ ਬਾਦੁ ਵਖਾਣਹਿ ਮਿਲਿ ਮਾਇਆ ਸੁਰਤਿ ਗਵਾਈ ॥੩॥
पड़ि पड़ि लूझहि बादु वखाणहि मिलि माइआ सुरति गवाई ॥३॥

पठन् अध्ययनं च कुर्वन्ति, ते विवादं कुर्वन्ति, वादं च कुर्वन्ति; मायासक्ताः, तेषां जागरूकता नष्टा भवति। ||३||

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਪਰਮ ਗਤਿ ਪਾਵਹਿ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ॥
सतिगुरु सेवहि परम गति पावहि नामि मिलै वडिआई ॥

ये सत्यगुरुसेवन्ते ते परमपदवीं प्राप्नुवन्ति; नामद्वारा ते गौरवपूर्णमाहात्म्येन धन्याः भवन्ति।

ਨਾਨਕ ਨਾਮੁ ਜਿਨਾ ਮਨਿ ਵਸਿਆ ਦਰਿ ਸਾਚੈ ਪਤਿ ਪਾਈ ॥੪॥੪॥੧੪॥
नानक नामु जिना मनि वसिआ दरि साचै पति पाई ॥४॥४॥१४॥

हे नानक, येषां सच्चे भगवतः प्राङ्गणे सत्कृताः सन्ति, येषां मनः संपूर्णाः सन्ति। ||४||४||१४||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਮਨਮੁਖ ਆਸਾ ਨਹੀ ਉਤਰੈ ਦੂਜੈ ਭਾਇ ਖੁਆਏ ॥
मनमुख आसा नही उतरै दूजै भाइ खुआए ॥

स्वेच्छा मनमुखः मिथ्या आशां पलायितुं न शक्नोति। द्वन्द्वप्रेमेण सः नष्टः भवति।

ਉਦਰੁ ਨੈ ਸਾਣੁ ਨ ਭਰੀਐ ਕਬਹੂ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਪਚਾਏ ॥੧॥
उदरु नै साणु न भरीऐ कबहू त्रिसना अगनि पचाए ॥१॥

तस्य उदरं नदी इव - कदापि न पूर्यते। सः कामाग्निना भक्षितः भवति। ||१||

ਸਦਾ ਅਨੰਦੁ ਰਾਮ ਰਸਿ ਰਾਤੇ ॥
सदा अनंदु राम रसि राते ॥

नित्यानन्दाः ये भगवतः उदात्ततत्त्वेन ओतप्रोताः।

ਹਿਰਦੈ ਨਾਮੁ ਦੁਬਿਧਾ ਮਨਿ ਭਾਗੀ ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀ ਤ੍ਰਿਪਤਾਤੇ ॥੧॥ ਰਹਾਉ ॥
हिरदै नामु दुबिधा मनि भागी हरि हरि अंम्रितु पी त्रिपताते ॥१॥ रहाउ ॥

नाम भगवतः नाम तेषां हृदयं पूरयति, तेषां मनसा द्वन्द्वं पलायते। भगवतः अम्ब्रोसियलामृते हर हर हर इति पिबन्तः तृप्ताः भवन्ति। ||१||विराम||

ਆਪੇ ਪਾਰਬ੍ਰਹਮੁ ਸ੍ਰਿਸਟਿ ਜਿਨਿ ਸਾਜੀ ਸਿਰਿ ਸਿਰਿ ਧੰਧੈ ਲਾਏ ॥
आपे पारब्रहमु स्रिसटि जिनि साजी सिरि सिरि धंधै लाए ॥

भगवान् ईश्वरः एव ब्रह्माण्डं सृष्टवान्; सः प्रत्येकं व्यक्तिं तेषां कार्यैः सह सम्बध्दयति।

ਮਾਇਆ ਮੋਹੁ ਕੀਆ ਜਿਨਿ ਆਪੇ ਆਪੇ ਦੂਜੈ ਲਾਏ ॥੨॥
माइआ मोहु कीआ जिनि आपे आपे दूजै लाए ॥२॥

सः एव माया प्रति प्रेम, आसक्तिं च निर्मितवान्; स एव मर्त्यान् द्वन्द्वे सङ्गच्छति। ||२||

ਤਿਸ ਨੋ ਕਿਹੁ ਕਹੀਐ ਜੇ ਦੂਜਾ ਹੋਵੈ ਸਭਿ ਤੁਧੈ ਮਾਹਿ ਸਮਾਏ ॥
तिस नो किहु कहीऐ जे दूजा होवै सभि तुधै माहि समाए ॥

यदि अन्ये स्युः तर्हि अहं तं वदामि; सर्वे त्वयि विलीनाः भविष्यन्ति।

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਤਤੁ ਬੀਚਾਰਾ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਏ ॥੩॥
गुरमुखि गिआनु ततु बीचारा जोती जोति मिलाए ॥३॥

गुरमुखः आध्यात्मिकप्रज्ञायाः सारस्य चिन्तनं करोति; तस्य प्रकाशः प्रकाशे विलीयते। ||३||

ਸੋ ਪ੍ਰਭੁ ਸਾਚਾ ਸਦ ਹੀ ਸਾਚਾ ਸਾਚਾ ਸਭੁ ਆਕਾਰਾ ॥
सो प्रभु साचा सद ही साचा साचा सभु आकारा ॥

ईश्वरः सत्यः, सदा सत्यः, तस्य सर्वाः सृष्टयः सत्याः सन्ति।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਸੋਝੀ ਪਾਈ ਸਚਿ ਨਾਮਿ ਨਿਸਤਾਰਾ ॥੪॥੫॥੧੫॥
नानक सतिगुरि सोझी पाई सचि नामि निसतारा ॥४॥५॥१५॥

हे नानक, सत्यगुरुणा मे एषा अवगमनं दत्ता; सत्यनाम मुक्तिं आनयति। ||४||५||१५||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਕਲਿ ਮਹਿ ਪ੍ਰੇਤ ਜਿਨੑੀ ਰਾਮੁ ਨ ਪਛਾਤਾ ਸਤਜੁਗਿ ਪਰਮ ਹੰਸ ਬੀਚਾਰੀ ॥
कलि महि प्रेत जिनी रामु न पछाता सतजुगि परम हंस बीचारी ॥

अस्मिन् कलियुगस्य कृष्णयुगे ये भगवन्तं न अवगच्छन्ति ते पिशाचाः सन्ति। सत्युगस्य स्वर्णयुगे परमात्महंसाः भगवन्तं चिन्तयन्ति स्म ।

ਦੁਆਪੁਰਿ ਤ੍ਰੇਤੈ ਮਾਣਸ ਵਰਤਹਿ ਵਿਰਲੈ ਹਉਮੈ ਮਾਰੀ ॥੧॥
दुआपुरि त्रेतै माणस वरतहि विरलै हउमै मारी ॥१॥

द्वापुरयुगस्य रजतयुगे, त्रैतायुगस्य पीतलयुगे च मानवजातिः प्रबलः आसीत्, परन्तु दुर्लभाः कतिचन एव स्वहङ्कारं वशीकृतवन्तः । ||१||

ਕਲਿ ਮਹਿ ਰਾਮ ਨਾਮਿ ਵਡਿਆਈ ॥
कलि महि राम नामि वडिआई ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम्ना गौरवपूर्णं महत्त्वं लभ्यते ।

ਜੁਗਿ ਜੁਗਿ ਗੁਰਮੁਖਿ ਏਕੋ ਜਾਤਾ ਵਿਣੁ ਨਾਵੈ ਮੁਕਤਿ ਨ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
जुगि जुगि गुरमुखि एको जाता विणु नावै मुकति न पाई ॥१॥ रहाउ ॥

प्रत्येकं युगे गुरमुखाः एकेश्वरं जानन्ति; नाम विना मुक्तिः न लभ्यते। ||१||विराम||

ਹਿਰਦੈ ਨਾਮੁ ਲਖੈ ਜਨੁ ਸਾਚਾ ਗੁਰਮੁਖਿ ਮੰਨਿ ਵਸਾਈ ॥
हिरदै नामु लखै जनु साचा गुरमुखि मंनि वसाई ॥

सच्चे भगवतः विनयसेवकस्य हृदये नाम भगवतः नाम प्रकाशितं भवति। गुरमुखस्य मनसि निवसति।

ਆਪਿ ਤਰੇ ਸਗਲੇ ਕੁਲ ਤਾਰੇ ਜਿਨੀ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੨॥
आपि तरे सगले कुल तारे जिनी राम नामि लिव लाई ॥२॥

ये प्रेम्णा भगवतः नामनि केन्द्रीकृताः सन्ति ते आत्मनः उद्धारं कुर्वन्ति; ते सर्वान् पूर्वजान् अपि तारयन्ति। ||२||

ਮੇਰਾ ਪ੍ਰਭੁ ਹੈ ਗੁਣ ਕਾ ਦਾਤਾ ਅਵਗਣ ਸਬਦਿ ਜਲਾਏ ॥
मेरा प्रभु है गुण का दाता अवगण सबदि जलाए ॥

मम भगवान् ईश्वरः गुणदाता अस्ति। शब्दवचनं सर्वदोषदोषान् दहति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430