केचन नरकं गतवन्तः, केचन स्वर्गं स्पृहन्ति।
लौकिकजालानि उलझनानि च मायायाः, २.
अहङ्कारः आसक्तिः संशयः भयभाराः च;
दुःखं सुखं च मानं अपमानं च |
एते नाना प्रकारेण वर्णिताः अभवन् ।
स्वयं स्वनाटकं सृजति पश्यति च।
स नाटकं वातयति, ततः स एव नानक तिष्ठति। ||७||
शाश्वतस्य भक्तः यत्र यत्र स्वयं तत्रैव वर्तते।
सः स्वस्य सृष्टेः विस्तारं स्वस्य सन्तस्य महिमायै विवृजति।
सः एव उभयलोकस्य स्वामी अस्ति।
तस्य स्तुतिः स्वस्य एव अस्ति।
स्वयं विनोदं क्रीडां च करोति, क्रीडति च।
स्वयं भुङ्क्ते भोगान् तथापि अप्रभावितः अस्पृष्टः ।
यं यच्छति तस्य नाम्नि सङ्गच्छति।
यस्य यं रोचते तस्य क्रीडायां क्रीडां करोति।
परिगणनापरः प्रमेयाऽसंख्यः अग्राह्यश्च सः।
यथा त्वं चोदसि भगवन् तथा दासः नानकः वदति। ||८||२१||
सलोक् : १.
सर्वभूतप्राणिनां भगवन् स्वयम् सर्वत्र प्रबलः ।
हे नानक, एक एव सर्वव्यापी; अन्यः कुत्र द्रष्टव्यः ? ||१||
अष्टपदीः १.
स्वयं वक्ता स एव श्रोता ।
स्वयम् एक एव, स एव च अनेकाः।
यदा तस्य प्रीतिः भवति तदा सः जगत् सृजति।
यथा इच्छति तथा पुनः आत्मनः अन्तः अवशोषयति।
त्वया विना किमपि कर्तुं न शक्यते ।
तव सूत्रे त्वया सर्वं जगत् तारितम्।
यस्य अवगन्तुं ईश्वरः स्वयमेव प्रेरयति
सः व्यक्तिः सत्यं नाम प्राप्नोति।
सः सर्वान् निष्पक्षतया पश्यति, सः च आवश्यकं वास्तविकतां जानाति।
हे नानक सर्वजगत् । ||१||
सर्वाणि भूतानि प्राणिश्च तस्य हस्ते सन्ति।
नम्रेषु दयालुः, अनाश्रितानां आश्रयदाता।
न कश्चित् तेन रक्षितान् हन्तुं शक्नोति।
यः ईश्वरेण विस्मृतः, सः पूर्वमेव मृतः अस्ति।
तं त्यक्त्वा कुत्र अन्यः कोऽपि गन्तुं शक्नोति स्म ।
सर्वेषां शिरसा उपरि एकः अमलः राजा अस्ति।
सर्वेषां भूतानां मार्गाः साधनानि च तस्य हस्ते सन्ति।
अन्तः बहिश्च ज्ञातव्यं यत् सः भवता सह अस्ति।
उत्कर्षोदधिः अनन्तोऽनन्तः |
दास नानकं तस्य सदा यज्ञः। ||२||
सिद्धः दयालुः प्रभुः सर्वत्र व्याप्तः अस्ति।
तस्य दयालुता सर्वेषां कृते विस्तृता अस्ति।
स्वयं स्वमार्गान् जानाति।
अन्तःज्ञः हृदयानां अन्वेषकः सर्वत्र वर्तते।
एतावता प्रकारेण स्वजीवान् पोषयति।
यत् तेन निर्मितं तत् तं ध्यायति।
यं यं प्रीणयति, सः स्वयमेव सम्मिश्रयति।
तस्य भक्तिं कुर्वन्ति, भगवतः स्तुतिं महिमां गायन्ति च।
हृदयेन श्रद्धया तस्मिन् विश्वासं कुर्वन्ति।
हे नानक विजानन्ति एकं प्रजापतिं प्रभुम् | ||३||
भगवतः विनयशीलः सेवकः तस्य नाम्नः प्रतिबद्धः अस्ति।
तस्य आशाः वृथा न गच्छन्ति।
सेवकस्य प्रयोजनं सेवितुं;
भगवतः आज्ञां पालयित्वा परमं पदं लभ्यते।
इतः परं तस्य अन्यः विचारः नास्ति।
तस्य मनसः अन्तः निराकारः प्रभुः तिष्ठति।
तस्य बन्धनानि छिन्नानि, निर्द्वेषं च भवति।
रात्रौ दिवा च गुरुपादान् पूजयति।
स शान्तिमहं लोके, परे सुखी च |