श्री गुरु ग्रन्थ साहिबः

पुटः - 292


ਕੋਊ ਨਰਕ ਕੋਊ ਸੁਰਗ ਬੰਛਾਵਤ ॥
कोऊ नरक कोऊ सुरग बंछावत ॥

केचन नरकं गतवन्तः, केचन स्वर्गं स्पृहन्ति।

ਆਲ ਜਾਲ ਮਾਇਆ ਜੰਜਾਲ ॥
आल जाल माइआ जंजाल ॥

लौकिकजालानि उलझनानि च मायायाः, २.

ਹਉਮੈ ਮੋਹ ਭਰਮ ਭੈ ਭਾਰ ॥
हउमै मोह भरम भै भार ॥

अहङ्कारः आसक्तिः संशयः भयभाराः च;

ਦੂਖ ਸੂਖ ਮਾਨ ਅਪਮਾਨ ॥
दूख सूख मान अपमान ॥

दुःखं सुखं च मानं अपमानं च |

ਅਨਿਕ ਪ੍ਰਕਾਰ ਕੀਓ ਬਖੵਾਨ ॥
अनिक प्रकार कीओ बख्यान ॥

एते नाना प्रकारेण वर्णिताः अभवन् ।

ਆਪਨ ਖੇਲੁ ਆਪਿ ਕਰਿ ਦੇਖੈ ॥
आपन खेलु आपि करि देखै ॥

स्वयं स्वनाटकं सृजति पश्यति च।

ਖੇਲੁ ਸੰਕੋਚੈ ਤਉ ਨਾਨਕ ਏਕੈ ॥੭॥
खेलु संकोचै तउ नानक एकै ॥७॥

स नाटकं वातयति, ततः स एव नानक तिष्ठति। ||७||

ਜਹ ਅਬਿਗਤੁ ਭਗਤੁ ਤਹ ਆਪਿ ॥
जह अबिगतु भगतु तह आपि ॥

शाश्वतस्य भक्तः यत्र यत्र स्वयं तत्रैव वर्तते।

ਜਹ ਪਸਰੈ ਪਾਸਾਰੁ ਸੰਤ ਪਰਤਾਪਿ ॥
जह पसरै पासारु संत परतापि ॥

सः स्वस्य सृष्टेः विस्तारं स्वस्य सन्तस्य महिमायै विवृजति।

ਦੁਹੂ ਪਾਖ ਕਾ ਆਪਹਿ ਧਨੀ ॥
दुहू पाख का आपहि धनी ॥

सः एव उभयलोकस्य स्वामी अस्ति।

ਉਨ ਕੀ ਸੋਭਾ ਉਨਹੂ ਬਨੀ ॥
उन की सोभा उनहू बनी ॥

तस्य स्तुतिः स्वस्य एव अस्ति।

ਆਪਹਿ ਕਉਤਕ ਕਰੈ ਅਨਦ ਚੋਜ ॥
आपहि कउतक करै अनद चोज ॥

स्वयं विनोदं क्रीडां च करोति, क्रीडति च।

ਆਪਹਿ ਰਸ ਭੋਗਨ ਨਿਰਜੋਗ ॥
आपहि रस भोगन निरजोग ॥

स्वयं भुङ्क्ते भोगान् तथापि अप्रभावितः अस्पृष्टः ।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਆਪਨ ਨਾਇ ਲਾਵੈ ॥
जिसु भावै तिसु आपन नाइ लावै ॥

यं यच्छति तस्य नाम्नि सङ्गच्छति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਖੇਲ ਖਿਲਾਵੈ ॥
जिसु भावै तिसु खेल खिलावै ॥

यस्य यं रोचते तस्य क्रीडायां क्रीडां करोति।

ਬੇਸੁਮਾਰ ਅਥਾਹ ਅਗਨਤ ਅਤੋਲੈ ॥
बेसुमार अथाह अगनत अतोलै ॥

परिगणनापरः प्रमेयाऽसंख्यः अग्राह्यश्च सः।

ਜਿਉ ਬੁਲਾਵਹੁ ਤਿਉ ਨਾਨਕ ਦਾਸ ਬੋਲੈ ॥੮॥੨੧॥
जिउ बुलावहु तिउ नानक दास बोलै ॥८॥२१॥

यथा त्वं चोदसि भगवन् तथा दासः नानकः वदति। ||८||२१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜੀਅ ਜੰਤ ਕੇ ਠਾਕੁਰਾ ਆਪੇ ਵਰਤਣਹਾਰ ॥
जीअ जंत के ठाकुरा आपे वरतणहार ॥

सर्वभूतप्राणिनां भगवन् स्वयम् सर्वत्र प्रबलः ।

ਨਾਨਕ ਏਕੋ ਪਸਰਿਆ ਦੂਜਾ ਕਹ ਦ੍ਰਿਸਟਾਰ ॥੧॥
नानक एको पसरिआ दूजा कह द्रिसटार ॥१॥

हे नानक, एक एव सर्वव्यापी; अन्यः कुत्र द्रष्टव्यः ? ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਆਪਿ ਕਥੈ ਆਪਿ ਸੁਨਨੈਹਾਰੁ ॥
आपि कथै आपि सुननैहारु ॥

स्वयं वक्ता स एव श्रोता ।

ਆਪਹਿ ਏਕੁ ਆਪਿ ਬਿਸਥਾਰੁ ॥
आपहि एकु आपि बिसथारु ॥

स्वयम् एक एव, स एव च अनेकाः।

ਜਾ ਤਿਸੁ ਭਾਵੈ ਤਾ ਸ੍ਰਿਸਟਿ ਉਪਾਏ ॥
जा तिसु भावै ता स्रिसटि उपाए ॥

यदा तस्य प्रीतिः भवति तदा सः जगत् सृजति।

ਆਪਨੈ ਭਾਣੈ ਲਏ ਸਮਾਏ ॥
आपनै भाणै लए समाए ॥

यथा इच्छति तथा पुनः आत्मनः अन्तः अवशोषयति।

ਤੁਮ ਤੇ ਭਿੰਨ ਨਹੀ ਕਿਛੁ ਹੋਇ ॥
तुम ते भिंन नही किछु होइ ॥

त्वया विना किमपि कर्तुं न शक्यते ।

ਆਪਨ ਸੂਤਿ ਸਭੁ ਜਗਤੁ ਪਰੋਇ ॥
आपन सूति सभु जगतु परोइ ॥

तव सूत्रे त्वया सर्वं जगत् तारितम्।

ਜਾ ਕਉ ਪ੍ਰਭ ਜੀਉ ਆਪਿ ਬੁਝਾਏ ॥
जा कउ प्रभ जीउ आपि बुझाए ॥

यस्य अवगन्तुं ईश्वरः स्वयमेव प्रेरयति

ਸਚੁ ਨਾਮੁ ਸੋਈ ਜਨੁ ਪਾਏ ॥
सचु नामु सोई जनु पाए ॥

सः व्यक्तिः सत्यं नाम प्राप्नोति।

ਸੋ ਸਮਦਰਸੀ ਤਤ ਕਾ ਬੇਤਾ ॥
सो समदरसी तत का बेता ॥

सः सर्वान् निष्पक्षतया पश्यति, सः च आवश्यकं वास्तविकतां जानाति।

ਨਾਨਕ ਸਗਲ ਸ੍ਰਿਸਟਿ ਕਾ ਜੇਤਾ ॥੧॥
नानक सगल स्रिसटि का जेता ॥१॥

हे नानक सर्वजगत् । ||१||

ਜੀਅ ਜੰਤ੍ਰ ਸਭ ਤਾ ਕੈ ਹਾਥ ॥
जीअ जंत्र सभ ता कै हाथ ॥

सर्वाणि भूतानि प्राणिश्च तस्य हस्ते सन्ति।

ਦੀਨ ਦਇਆਲ ਅਨਾਥ ਕੋ ਨਾਥੁ ॥
दीन दइआल अनाथ को नाथु ॥

नम्रेषु दयालुः, अनाश्रितानां आश्रयदाता।

ਜਿਸੁ ਰਾਖੈ ਤਿਸੁ ਕੋਇ ਨ ਮਾਰੈ ॥
जिसु राखै तिसु कोइ न मारै ॥

न कश्चित् तेन रक्षितान् हन्तुं शक्नोति।

ਸੋ ਮੂਆ ਜਿਸੁ ਮਨਹੁ ਬਿਸਾਰੈ ॥
सो मूआ जिसु मनहु बिसारै ॥

यः ईश्वरेण विस्मृतः, सः पूर्वमेव मृतः अस्ति।

ਤਿਸੁ ਤਜਿ ਅਵਰ ਕਹਾ ਕੋ ਜਾਇ ॥
तिसु तजि अवर कहा को जाइ ॥

तं त्यक्त्वा कुत्र अन्यः कोऽपि गन्तुं शक्नोति स्म ।

ਸਭ ਸਿਰਿ ਏਕੁ ਨਿਰੰਜਨ ਰਾਇ ॥
सभ सिरि एकु निरंजन राइ ॥

सर्वेषां शिरसा उपरि एकः अमलः राजा अस्ति।

ਜੀਅ ਕੀ ਜੁਗਤਿ ਜਾ ਕੈ ਸਭ ਹਾਥਿ ॥
जीअ की जुगति जा कै सभ हाथि ॥

सर्वेषां भूतानां मार्गाः साधनानि च तस्य हस्ते सन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਜਾਨਹੁ ਸਾਥਿ ॥
अंतरि बाहरि जानहु साथि ॥

अन्तः बहिश्च ज्ञातव्यं यत् सः भवता सह अस्ति।

ਗੁਨ ਨਿਧਾਨ ਬੇਅੰਤ ਅਪਾਰ ॥
गुन निधान बेअंत अपार ॥

उत्कर्षोदधिः अनन्तोऽनन्तः |

ਨਾਨਕ ਦਾਸ ਸਦਾ ਬਲਿਹਾਰ ॥੨॥
नानक दास सदा बलिहार ॥२॥

दास नानकं तस्य सदा यज्ञः। ||२||

ਪੂਰਨ ਪੂਰਿ ਰਹੇ ਦਇਆਲ ॥
पूरन पूरि रहे दइआल ॥

सिद्धः दयालुः प्रभुः सर्वत्र व्याप्तः अस्ति।

ਸਭ ਊਪਰਿ ਹੋਵਤ ਕਿਰਪਾਲ ॥
सभ ऊपरि होवत किरपाल ॥

तस्य दयालुता सर्वेषां कृते विस्तृता अस्ति।

ਅਪਨੇ ਕਰਤਬ ਜਾਨੈ ਆਪਿ ॥
अपने करतब जानै आपि ॥

स्वयं स्वमार्गान् जानाति।

ਅੰਤਰਜਾਮੀ ਰਹਿਓ ਬਿਆਪਿ ॥
अंतरजामी रहिओ बिआपि ॥

अन्तःज्ञः हृदयानां अन्वेषकः सर्वत्र वर्तते।

ਪ੍ਰਤਿਪਾਲੈ ਜੀਅਨ ਬਹੁ ਭਾਤਿ ॥
प्रतिपालै जीअन बहु भाति ॥

एतावता प्रकारेण स्वजीवान् पोषयति।

ਜੋ ਜੋ ਰਚਿਓ ਸੁ ਤਿਸਹਿ ਧਿਆਤਿ ॥
जो जो रचिओ सु तिसहि धिआति ॥

यत् तेन निर्मितं तत् तं ध्यायति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਲਏ ਮਿਲਾਇ ॥
जिसु भावै तिसु लए मिलाइ ॥

यं यं प्रीणयति, सः स्वयमेव सम्मिश्रयति।

ਭਗਤਿ ਕਰਹਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇ ॥
भगति करहि हरि के गुण गाइ ॥

तस्य भक्तिं कुर्वन्ति, भगवतः स्तुतिं महिमां गायन्ति च।

ਮਨ ਅੰਤਰਿ ਬਿਸ੍ਵਾਸੁ ਕਰਿ ਮਾਨਿਆ ॥
मन अंतरि बिस्वासु करि मानिआ ॥

हृदयेन श्रद्धया तस्मिन् विश्वासं कुर्वन्ति।

ਕਰਨਹਾਰੁ ਨਾਨਕ ਇਕੁ ਜਾਨਿਆ ॥੩॥
करनहारु नानक इकु जानिआ ॥३॥

हे नानक विजानन्ति एकं प्रजापतिं प्रभुम् | ||३||

ਜਨੁ ਲਾਗਾ ਹਰਿ ਏਕੈ ਨਾਇ ॥
जनु लागा हरि एकै नाइ ॥

भगवतः विनयशीलः सेवकः तस्य नाम्नः प्रतिबद्धः अस्ति।

ਤਿਸ ਕੀ ਆਸ ਨ ਬਿਰਥੀ ਜਾਇ ॥
तिस की आस न बिरथी जाइ ॥

तस्य आशाः वृथा न गच्छन्ति।

ਸੇਵਕ ਕਉ ਸੇਵਾ ਬਨਿ ਆਈ ॥
सेवक कउ सेवा बनि आई ॥

सेवकस्य प्रयोजनं सेवितुं;

ਹੁਕਮੁ ਬੂਝਿ ਪਰਮ ਪਦੁ ਪਾਈ ॥
हुकमु बूझि परम पदु पाई ॥

भगवतः आज्ञां पालयित्वा परमं पदं लभ्यते।

ਇਸ ਤੇ ਊਪਰਿ ਨਹੀ ਬੀਚਾਰੁ ॥
इस ते ऊपरि नही बीचारु ॥

इतः परं तस्य अन्यः विचारः नास्ति।

ਜਾ ਕੈ ਮਨਿ ਬਸਿਆ ਨਿਰੰਕਾਰੁ ॥
जा कै मनि बसिआ निरंकारु ॥

तस्य मनसः अन्तः निराकारः प्रभुः तिष्ठति।

ਬੰਧਨ ਤੋਰਿ ਭਏ ਨਿਰਵੈਰ ॥
बंधन तोरि भए निरवैर ॥

तस्य बन्धनानि छिन्नानि, निर्द्वेषं च भवति।

ਅਨਦਿਨੁ ਪੂਜਹਿ ਗੁਰ ਕੇ ਪੈਰ ॥
अनदिनु पूजहि गुर के पैर ॥

रात्रौ दिवा च गुरुपादान् पूजयति।

ਇਹ ਲੋਕ ਸੁਖੀਏ ਪਰਲੋਕ ਸੁਹੇਲੇ ॥
इह लोक सुखीए परलोक सुहेले ॥

स शान्तिमहं लोके, परे सुखी च |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430