श्री गुरु ग्रन्थ साहिबः

पुटः - 1101


ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸੁਖ ਸਮੂਹਾ ਭੋਗ ਭੂਮਿ ਸਬਾਈ ਕੋ ਧਣੀ ॥
सुख समूहा भोग भूमि सबाई को धणी ॥

सर्वभोगान् भोक्तुं सर्वपृथिव्याधिपतित्वेऽपि च ।

ਨਾਨਕ ਹਭੋ ਰੋਗੁ ਮਿਰਤਕ ਨਾਮ ਵਿਹੂਣਿਆ ॥੨॥
नानक हभो रोगु मिरतक नाम विहूणिआ ॥२॥

तत्सर्वं व्याधिमात्रं नानक । नाम विना सः मृतः अस्ति। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਹਿਕਸ ਕੂੰ ਤੂ ਆਹਿ ਪਛਾਣੂ ਭੀ ਹਿਕੁ ਕਰਿ ॥
हिकस कूं तू आहि पछाणू भी हिकु करि ॥

एकेश्वरं स्पृहय, तं मित्रं कुरु।

ਨਾਨਕ ਆਸੜੀ ਨਿਬਾਹਿ ਮਾਨੁਖ ਪਰਥਾਈ ਲਜੀਵਦੋ ॥੩॥
नानक आसड़ी निबाहि मानुख परथाई लजीवदो ॥३॥

हे नानक, स एव तव आशां पूरयति; अन्यस्थानानि गत्वा लज्जा अनुभवितव्या। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਿਹਚਲੁ ਏਕੁ ਨਰਾਇਣੋ ਹਰਿ ਅਗਮ ਅਗਾਧਾ ॥
निहचलु एकु नराइणो हरि अगम अगाधा ॥

एक एव भगवान् सनातनः अविनाशी दुर्गमः दुर्बोधः।

ਨਿਹਚਲੁ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਜਿਸੁ ਸਿਮਰਤ ਹਰਿ ਲਾਧਾ ॥
निहचलु नामु निधानु है जिसु सिमरत हरि लाधा ॥

नामस्य निधिः शाश्वतः अविनाशी च। तस्य स्मरणेन ध्यायन् भगवान् प्राप्यते।

ਨਿਹਚਲੁ ਕੀਰਤਨੁ ਗੁਣ ਗੋਬਿੰਦ ਗੁਰਮੁਖਿ ਗਾਵਾਧਾ ॥
निहचलु कीरतनु गुण गोबिंद गुरमुखि गावाधा ॥

तस्य स्तुतिकीर्तनं शाश्वतं अविनाशी च; गुरमुखः विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायति।

ਸਚੁ ਧਰਮੁ ਤਪੁ ਨਿਹਚਲੋ ਦਿਨੁ ਰੈਨਿ ਅਰਾਧਾ ॥
सचु धरमु तपु निहचलो दिनु रैनि अराधा ॥

सत्यं धर्मं धर्मं तीव्रं ध्यानं च शाश्वतं अक्षयं च। अहोरात्रं पूजयित्वा भगवन्तं पूजयन्तु।

ਦਇਆ ਧਰਮੁ ਤਪੁ ਨਿਹਚਲੋ ਜਿਸੁ ਕਰਮਿ ਲਿਖਾਧਾ ॥
दइआ धरमु तपु निहचलो जिसु करमि लिखाधा ॥

करुणा धर्मः धर्मः तीव्रध्यानं च शाश्वतं अक्षयं च; ते एव एतान् प्राप्नुवन्ति, येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति।

ਨਿਹਚਲੁ ਮਸਤਕਿ ਲੇਖੁ ਲਿਖਿਆ ਸੋ ਟਲੈ ਨ ਟਲਾਧਾ ॥
निहचलु मसतकि लेखु लिखिआ सो टलै न टलाधा ॥

ललाटे लिखितः शिलालेखः शाश्वतः अविनाशी च; परिहारेन परिहर्तुं न शक्यते।

ਨਿਹਚਲ ਸੰਗਤਿ ਸਾਧ ਜਨ ਬਚਨ ਨਿਹਚਲੁ ਗੁਰ ਸਾਧਾ ॥
निहचल संगति साध जन बचन निहचलु गुर साधा ॥

सङ्घः, पवित्रस्य सङ्गतिः, विनयस्य वचनं च शाश्वतं अविनाशी च अस्ति। पवित्र गुरुः सनातनः अविनाशी च।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਸਦਾ ਸਦਾ ਆਰਾਧਾ ॥੧੯॥
जिन कउ पूरबि लिखिआ तिन सदा सदा आराधा ॥१९॥

येषां तादृशं पूर्वनिर्धारितं दैवं ते भगवन्तं पूजयन्ति पूजयन्ति च सदा नित्यम्। ||१९||

ਸਲੋਕ ਡਖਣੇ ਮਃ ੫ ॥
सलोक डखणे मः ५ ॥

सलोक, दखनय, पंचम मेहल: १.

ਜੋ ਡੁਬੰਦੋ ਆਪਿ ਸੋ ਤਰਾਏ ਕਿਨੑ ਖੇ ॥
जो डुबंदो आपि सो तराए किन खे ॥

यः स्वयमेव मग्नः - कथं अन्यं कञ्चित् पारं वहति ?

ਤਾਰੇਦੜੋ ਭੀ ਤਾਰਿ ਨਾਨਕ ਪਿਰ ਸਿਉ ਰਤਿਆ ॥੧॥
तारेदड़ो भी तारि नानक पिर सिउ रतिआ ॥१॥

पतिप्रभोः प्रेम्णः ओतप्रोतः - हे नानक स्वयं त्रायते, परान् अपि तारयति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਿਥੈ ਕੋਇ ਕਥੰਨਿ ਨਾਉ ਸੁਣੰਦੋ ਮਾ ਪਿਰੀ ॥
जिथै कोइ कथंनि नाउ सुणंदो मा पिरी ॥

यत्र कश्चित् कथयति शृणोति च मम प्रियेश्वरस्य नाम ।

ਮੂੰ ਜੁਲਾਊਂ ਤਥਿ ਨਾਨਕ ਪਿਰੀ ਪਸੰਦੋ ਹਰਿਓ ਥੀਓਸਿ ॥੨॥
मूं जुलाऊं तथि नानक पिरी पसंदो हरिओ थीओसि ॥२॥

तत्रैव गच्छामि नानक तं द्रष्टुं आनन्देन प्रफुल्लितुम्। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੇਰੀ ਮੇਰੀ ਕਿਆ ਕਰਹਿ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸਨੇਹ ॥
मेरी मेरी किआ करहि पुत्र कलत्र सनेह ॥

त्वं स्वसन्ततिषु, तव भार्यायाः च प्रेम्णा असि; किमर्थं त्वं तान् स्वकीयाः इति वदसि?

ਨਾਨਕ ਨਾਮ ਵਿਹੂਣੀਆ ਨਿਮੁਣੀਆਦੀ ਦੇਹ ॥੩॥
नानक नाम विहूणीआ निमुणीआदी देह ॥३॥

हे नानक, नाम विना भगवतः नाम, मनुष्यशरीरस्य आधारः नास्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨੈਨੀ ਦੇਖਉ ਗੁਰ ਦਰਸਨੋ ਗੁਰ ਚਰਣੀ ਮਥਾ ॥
नैनी देखउ गुर दरसनो गुर चरणी मथा ॥

नेत्रेण गुरुदर्शनस्य भगवन्तं दर्शनं पश्यामि; गुरुचरणपर्यन्तं ललाटं स्पृशामि।

ਪੈਰੀ ਮਾਰਗਿ ਗੁਰ ਚਲਦਾ ਪਖਾ ਫੇਰੀ ਹਥਾ ॥
पैरी मारगि गुर चलदा पखा फेरी हथा ॥

पादैः गुरुमार्गे गच्छामि; हस्तेन तस्य उपरि व्यजनं क्षोभयामि।

ਅਕਾਲ ਮੂਰਤਿ ਰਿਦੈ ਧਿਆਇਦਾ ਦਿਨੁ ਰੈਨਿ ਜਪੰਥਾ ॥
अकाल मूरति रिदै धिआइदा दिनु रैनि जपंथा ॥

अकाल मूराट् इति अमृतरूपं हृदयस्य अन्तः ध्यायामि; अहोरात्रं तं ध्यायामि ।

ਮੈ ਛਡਿਆ ਸਗਲ ਅਪਾਇਣੋ ਭਰਵਾਸੈ ਗੁਰ ਸਮਰਥਾ ॥
मै छडिआ सगल अपाइणो भरवासै गुर समरथा ॥

सर्वस्वामित्वं परित्यागं कृत्वा सर्वशक्तिमान् गुरुषु श्रद्धा कृता।

ਗੁਰਿ ਬਖਸਿਆ ਨਾਮੁ ਨਿਧਾਨੁ ਸਭੋ ਦੁਖੁ ਲਥਾ ॥
गुरि बखसिआ नामु निधानु सभो दुखु लथा ॥

गुरुणा नाम निधिना आशीर्वादं दत्तवान्; अहं सर्वदुःखैः मुक्तः अस्मि।

ਭੋਗਹੁ ਭੁੰਚਹੁ ਭਾਈਹੋ ਪਲੈ ਨਾਮੁ ਅਗਥਾ ॥
भोगहु भुंचहु भाईहो पलै नामु अगथा ॥

खादन्तु भोजन्तु नाम, अनिर्वचनीय भगवतः नाम, हे दैवभ्रातरः।

ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜੁ ਸਦਾ ਕਰਹੁ ਗੁਰ ਕਥਾ ॥
नामु दानु इसनानु दिड़ु सदा करहु गुर कथा ॥

नाम, दान, आत्मशुद्धि च भवतः विश्वासं पुष्टयतु; गुरु प्रवचन जप सदा।

ਸਹਜੁ ਭਇਆ ਪ੍ਰਭੁ ਪਾਇਆ ਜਮ ਕਾ ਭਉ ਲਥਾ ॥੨੦॥
सहजु भइआ प्रभु पाइआ जम का भउ लथा ॥२०॥

सहजज्ञानेन धन्यः अहं ईश्वरं प्राप्तवान्; अहं मृत्युदूतस्य भयात् मुक्तः अस्मि। ||२०||

ਸਲੋਕ ਡਖਣੇ ਮਃ ੫ ॥
सलोक डखणे मः ५ ॥

सलोक, दखनय, पंचम मेहल: १.

ਲਗੜੀਆ ਪਿਰੀਅੰਨਿ ਪੇਖੰਦੀਆ ਨਾ ਤਿਪੀਆ ॥
लगड़ीआ पिरीअंनि पेखंदीआ ना तिपीआ ॥

अहं प्रिये केन्द्रितः केन्द्रितः च अस्मि, परन्तु तं दृष्ट्वा अपि अहं न सन्तुष्टः अस्मि ।

ਹਭ ਮਝਾਹੂ ਸੋ ਧਣੀ ਬਿਆ ਨ ਡਿਠੋ ਕੋਇ ॥੧॥
हभ मझाहू सो धणी बिआ न डिठो कोइ ॥१॥

प्रभुः गुरुः च सर्वेषां अन्तः अस्ति; अन्यं न पश्यामि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਥੜੀਆ ਸੰਤਾਹ ਤੇ ਸੁਖਾਊ ਪੰਧੀਆ ॥
कथड़ीआ संताह ते सुखाऊ पंधीआ ॥

सन्तानां वचनं शान्तिमार्गाः।

ਨਾਨਕ ਲਧੜੀਆ ਤਿੰਨਾਹ ਜਿਨਾ ਭਾਗੁ ਮਥਾਹੜੈ ॥੨॥
नानक लधड़ीआ तिंनाह जिना भागु मथाहड़ै ॥२॥

ललाटेषु तादृशं दैवं लिखितं तानि एव नानक। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਡੂੰਗਰਿ ਜਲਾ ਥਲਾ ਭੂਮਿ ਬਨਾ ਫਲ ਕੰਦਰਾ ॥
डूंगरि जला थला भूमि बना फल कंदरा ॥

सः शैलसागरान् मरुभूमिं वनानि फलोद्यानानि गुहानि च सर्वथा व्याप्तः अस्ति ।

ਪਾਤਾਲਾ ਆਕਾਸ ਪੂਰਨੁ ਹਭ ਘਟਾ ॥
पाताला आकास पूरनु हभ घटा ॥

पातालस्य पातालस्य आकाशस्य आकाशस्य आकाशस्य सर्वहृदयस्य च।

ਨਾਨਕ ਪੇਖਿ ਜੀਓ ਇਕਤੁ ਸੂਤਿ ਪਰੋਤੀਆ ॥੩॥
नानक पेखि जीओ इकतु सूति परोतीआ ॥३॥

नानकः पश्यति यत् ते सर्वे एकस्मिन् सूत्रे तारिताः सन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਜੀ ਮਾਤਾ ਹਰਿ ਜੀ ਪਿਤਾ ਹਰਿ ਜੀਉ ਪ੍ਰਤਿਪਾਲਕ ॥
हरि जी माता हरि जी पिता हरि जीउ प्रतिपालक ॥

प्रियः प्रभुः मम माता, प्रियः प्रभुः मम पिता; प्रियः प्रभुः मां पोषयति, पोषयति च।

ਹਰਿ ਜੀ ਮੇਰੀ ਸਾਰ ਕਰੇ ਹਮ ਹਰਿ ਕੇ ਬਾਲਕ ॥
हरि जी मेरी सार करे हम हरि के बालक ॥

प्रियः प्रभुः मां पालयति; अहं भगवतः बालकः अस्मि।

ਸਹਜੇ ਸਹਜਿ ਖਿਲਾਇਦਾ ਨਹੀ ਕਰਦਾ ਆਲਕ ॥
सहजे सहजि खिलाइदा नही करदा आलक ॥

शनैः शनैः, सः मां पोषयति; सः कदापि असफलः न भवति।

ਅਉਗਣੁ ਕੋ ਨ ਚਿਤਾਰਦਾ ਗਲ ਸੇਤੀ ਲਾਇਕ ॥
अउगणु को न चितारदा गल सेती लाइक ॥

सः मम दोषान् न स्मारयति; सः मां स्वस्य आलिंगने निकटतया आलिंगयति।

ਮੁਹਿ ਮੰਗਾਂ ਸੋਈ ਦੇਵਦਾ ਹਰਿ ਪਿਤਾ ਸੁਖਦਾਇਕ ॥
मुहि मंगां सोई देवदा हरि पिता सुखदाइक ॥

यत्किमपि याचयामि, सः मां ददातु; प्रभुः मम शान्तिदाता पिता अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430