पञ्चमः मेहलः १.
सर्वभोगान् भोक्तुं सर्वपृथिव्याधिपतित्वेऽपि च ।
तत्सर्वं व्याधिमात्रं नानक । नाम विना सः मृतः अस्ति। ||२||
पञ्चमः मेहलः १.
एकेश्वरं स्पृहय, तं मित्रं कुरु।
हे नानक, स एव तव आशां पूरयति; अन्यस्थानानि गत्वा लज्जा अनुभवितव्या। ||३||
पौरी : १.
एक एव भगवान् सनातनः अविनाशी दुर्गमः दुर्बोधः।
नामस्य निधिः शाश्वतः अविनाशी च। तस्य स्मरणेन ध्यायन् भगवान् प्राप्यते।
तस्य स्तुतिकीर्तनं शाश्वतं अविनाशी च; गुरमुखः विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायति।
सत्यं धर्मं धर्मं तीव्रं ध्यानं च शाश्वतं अक्षयं च। अहोरात्रं पूजयित्वा भगवन्तं पूजयन्तु।
करुणा धर्मः धर्मः तीव्रध्यानं च शाश्वतं अक्षयं च; ते एव एतान् प्राप्नुवन्ति, येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति।
ललाटे लिखितः शिलालेखः शाश्वतः अविनाशी च; परिहारेन परिहर्तुं न शक्यते।
सङ्घः, पवित्रस्य सङ्गतिः, विनयस्य वचनं च शाश्वतं अविनाशी च अस्ति। पवित्र गुरुः सनातनः अविनाशी च।
येषां तादृशं पूर्वनिर्धारितं दैवं ते भगवन्तं पूजयन्ति पूजयन्ति च सदा नित्यम्। ||१९||
सलोक, दखनय, पंचम मेहल: १.
यः स्वयमेव मग्नः - कथं अन्यं कञ्चित् पारं वहति ?
पतिप्रभोः प्रेम्णः ओतप्रोतः - हे नानक स्वयं त्रायते, परान् अपि तारयति। ||१||
पञ्चमः मेहलः १.
यत्र कश्चित् कथयति शृणोति च मम प्रियेश्वरस्य नाम ।
तत्रैव गच्छामि नानक तं द्रष्टुं आनन्देन प्रफुल्लितुम्। ||२||
पञ्चमः मेहलः १.
त्वं स्वसन्ततिषु, तव भार्यायाः च प्रेम्णा असि; किमर्थं त्वं तान् स्वकीयाः इति वदसि?
हे नानक, नाम विना भगवतः नाम, मनुष्यशरीरस्य आधारः नास्ति। ||३||
पौरी : १.
नेत्रेण गुरुदर्शनस्य भगवन्तं दर्शनं पश्यामि; गुरुचरणपर्यन्तं ललाटं स्पृशामि।
पादैः गुरुमार्गे गच्छामि; हस्तेन तस्य उपरि व्यजनं क्षोभयामि।
अकाल मूराट् इति अमृतरूपं हृदयस्य अन्तः ध्यायामि; अहोरात्रं तं ध्यायामि ।
सर्वस्वामित्वं परित्यागं कृत्वा सर्वशक्तिमान् गुरुषु श्रद्धा कृता।
गुरुणा नाम निधिना आशीर्वादं दत्तवान्; अहं सर्वदुःखैः मुक्तः अस्मि।
खादन्तु भोजन्तु नाम, अनिर्वचनीय भगवतः नाम, हे दैवभ्रातरः।
नाम, दान, आत्मशुद्धि च भवतः विश्वासं पुष्टयतु; गुरु प्रवचन जप सदा।
सहजज्ञानेन धन्यः अहं ईश्वरं प्राप्तवान्; अहं मृत्युदूतस्य भयात् मुक्तः अस्मि। ||२०||
सलोक, दखनय, पंचम मेहल: १.
अहं प्रिये केन्द्रितः केन्द्रितः च अस्मि, परन्तु तं दृष्ट्वा अपि अहं न सन्तुष्टः अस्मि ।
प्रभुः गुरुः च सर्वेषां अन्तः अस्ति; अन्यं न पश्यामि। ||१||
पञ्चमः मेहलः १.
सन्तानां वचनं शान्तिमार्गाः।
ललाटेषु तादृशं दैवं लिखितं तानि एव नानक। ||२||
पञ्चमः मेहलः १.
सः शैलसागरान् मरुभूमिं वनानि फलोद्यानानि गुहानि च सर्वथा व्याप्तः अस्ति ।
पातालस्य पातालस्य आकाशस्य आकाशस्य आकाशस्य सर्वहृदयस्य च।
नानकः पश्यति यत् ते सर्वे एकस्मिन् सूत्रे तारिताः सन्ति। ||३||
पौरी : १.
प्रियः प्रभुः मम माता, प्रियः प्रभुः मम पिता; प्रियः प्रभुः मां पोषयति, पोषयति च।
प्रियः प्रभुः मां पालयति; अहं भगवतः बालकः अस्मि।
शनैः शनैः, सः मां पोषयति; सः कदापि असफलः न भवति।
सः मम दोषान् न स्मारयति; सः मां स्वस्य आलिंगने निकटतया आलिंगयति।
यत्किमपि याचयामि, सः मां ददातु; प्रभुः मम शान्तिदाता पिता अस्ति।