श्री गुरु ग्रन्थ साहिबः

पुटः - 811


ਜਗਤ ਉਧਾਰਨ ਸਾਧ ਪ੍ਰਭ ਤਿਨੑ ਲਾਗਹੁ ਪਾਲ ॥
जगत उधारन साध प्रभ तिन लागहु पाल ॥

ईश्वरस्य पवित्राः जनाः जगतः त्रातारः सन्ति; अहं तेषां वस्त्रस्य पार्श्वभागं गृह्णामि।

ਮੋ ਕਉ ਦੀਜੈ ਦਾਨੁ ਪ੍ਰਭ ਸੰਤਨ ਪਗ ਰਾਲ ॥੨॥
मो कउ दीजै दानु प्रभ संतन पग राल ॥२॥

आशिषं कुरु मे देव सन्तपादरजःदानेन | ||२||

ਉਕਤਿ ਸਿਆਨਪ ਕਛੁ ਨਹੀ ਨਾਹੀ ਕਛੁ ਘਾਲ ॥
उकति सिआनप कछु नही नाही कछु घाल ॥

न मम कौशलं प्रज्ञा वा सर्वथा, न च मम श्रेयः किमपि कार्यं।

ਭ੍ਰਮ ਭੈ ਰਾਖਹੁ ਮੋਹ ਤੇ ਕਾਟਹੁ ਜਮ ਜਾਲ ॥੩॥
भ्रम भै राखहु मोह ते काटहु जम जाल ॥३॥

संशय-भय-भावन-सङ्गात् मां रक्ष, मम कण्ठात् मृत्यु-पाशं च छिनत् । ||३||

ਬਿਨਉ ਕਰਉ ਕਰੁਣਾਪਤੇ ਪਿਤਾ ਪ੍ਰਤਿਪਾਲ ॥
बिनउ करउ करुणापते पिता प्रतिपाल ॥

याचयामि त्वां करुणाधिपते पूजस्व मां पितर!

ਗੁਣ ਗਾਵਉ ਤੇਰੇ ਸਾਧਸੰਗਿ ਨਾਨਕ ਸੁਖ ਸਾਲ ॥੪॥੧੧॥੪੧॥
गुण गावउ तेरे साधसंगि नानक सुख साल ॥४॥११॥४१॥

तव गौरवं स्तुतिं गायामि, साधसंगत, पवित्रस्य, भगवन्, शान्तिगृहस्य सङ्गतिः। ||४||११||४१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਕੀਤਾ ਲੋੜਹਿ ਸੋ ਕਰਹਿ ਤੁਝ ਬਿਨੁ ਕਛੁ ਨਾਹਿ ॥
कीता लोड़हि सो करहि तुझ बिनु कछु नाहि ॥

यद् इच्छसि तत् करोषि । त्वया विना किमपि नास्ति ।

ਪਰਤਾਪੁ ਤੁਮੑਾਰਾ ਦੇਖਿ ਕੈ ਜਮਦੂਤ ਛਡਿ ਜਾਹਿ ॥੧॥
परतापु तुमारा देखि कै जमदूत छडि जाहि ॥१॥

तव महिमां प्रेक्षमाणो मृत्युदूतः प्रयाति गच्छति । ||१||

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਛੂਟੀਐ ਬਿਨਸੈ ਅਹੰਮੇਵ ॥
तुमरी क्रिपा ते छूटीऐ बिनसै अहंमेव ॥

त्वत्प्रसादेन मुक्तो भवति अहङ्कारः निवर्तते ।

ਸਰਬ ਕਲਾ ਸਮਰਥ ਪ੍ਰਭ ਪੂਰੇ ਗੁਰਦੇਵ ॥੧॥ ਰਹਾਉ ॥
सरब कला समरथ प्रभ पूरे गुरदेव ॥१॥ रहाउ ॥

ईश्वरः सर्वशक्तिमान्, सर्वशक्तियुक्तः; सः सिद्ध, दिव्यगुरुद्वारा प्राप्यते। ||१||विराम||

ਖੋਜਤ ਖੋਜਤ ਖੋਜਿਆ ਨਾਮੈ ਬਿਨੁ ਕੂਰੁ ॥
खोजत खोजत खोजिआ नामै बिनु कूरु ॥

अन्वेषणं, अन्वेषणं, अन्वेषणं - नाम विना सर्वं मिथ्या अस्ति।

ਜੀਵਨ ਸੁਖੁ ਸਭੁ ਸਾਧਸੰਗਿ ਪ੍ਰਭ ਮਨਸਾ ਪੂਰੁ ॥੨॥
जीवन सुखु सभु साधसंगि प्रभ मनसा पूरु ॥२॥

जीवनस्य सर्वाणि सुखसुविधानि पवित्रस्य सङ्घस्य साधसंगते प्राप्यन्ते; ईश्वरः कामानां पूरकः अस्ति। ||२||

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਤਿਤੁ ਲਗਹਿ ਸਿਆਨਪ ਸਭ ਜਾਲੀ ॥
जितु जितु लावहु तितु तितु लगहि सिआनप सभ जाली ॥

यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; मया सर्वाणि चतुरानि दग्धानि।

ਜਤ ਕਤ ਤੁਮੑ ਭਰਪੂਰ ਹਹੁ ਮੇਰੇ ਦੀਨ ਦਇਆਲੀ ॥੩॥
जत कत तुम भरपूर हहु मेरे दीन दइआली ॥३॥

सर्वत्र व्याप्तः व्याप्तः प्रभो नम्रकृपालुः | ||३||

ਸਭੁ ਕਿਛੁ ਤੁਮ ਤੇ ਮਾਗਨਾ ਵਡਭਾਗੀ ਪਾਏ ॥
सभु किछु तुम ते मागना वडभागी पाए ॥

सर्वं याचयामि त्वत्तो महाभागा एव लभन्ते ।

ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਪ੍ਰਭ ਜੀਵਾ ਗੁਨ ਗਾਏ ॥੪॥੧੨॥੪੨॥
नानक की अरदासि प्रभ जीवा गुन गाए ॥४॥१२॥४२॥

एषा नानकस्य प्रार्थना देव, तव गौरवं स्तुतिं गायन् जीवामि। ||४||१२||४२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਾਧਸੰਗਤਿ ਕੈ ਬਾਸਬੈ ਕਲਮਲ ਸਭਿ ਨਸਨਾ ॥
साधसंगति कै बासबै कलमल सभि नसना ॥

पवित्रसङ्गायां साधसंगते निवसन् सर्वाणि पापानि मेट्यन्ते।

ਪ੍ਰਭ ਸੇਤੀ ਰੰਗਿ ਰਾਤਿਆ ਤਾ ਤੇ ਗਰਭਿ ਨ ਗ੍ਰਸਨਾ ॥੧॥
प्रभ सेती रंगि रातिआ ता ते गरभि न ग्रसना ॥१॥

यः ईश्वरस्य प्रेम्णा अनुकूलः अस्ति, सः पुनर्जन्मस्य गर्भे न निक्षिप्तः। ||१||

ਨਾਮੁ ਕਹਤ ਗੋਵਿੰਦ ਕਾ ਸੂਚੀ ਭਈ ਰਸਨਾ ॥
नामु कहत गोविंद का सूची भई रसना ॥

विश्वेश्वरस्य नाम जप्य जिह्वा पुण्यं भवति ।

ਮਨ ਤਨ ਨਿਰਮਲ ਹੋਈ ਹੈ ਗੁਰ ਕਾ ਜਪੁ ਜਪਨਾ ॥੧॥ ਰਹਾਉ ॥
मन तन निरमल होई है गुर का जपु जपना ॥१॥ रहाउ ॥

मनः शरीरं च निर्मलं शुद्धं च भवति गुरुजपं जपन्। ||१||विराम||

ਹਰਿ ਰਸੁ ਚਾਖਤ ਧ੍ਰਾਪਿਆ ਮਨਿ ਰਸੁ ਲੈ ਹਸਨਾ ॥
हरि रसु चाखत ध्रापिआ मनि रसु लै हसना ॥

भगवतः सूक्ष्मतत्त्वं आस्वादयन् तुष्टः भवति; एतत्तत्त्वं प्राप्य मनः सुखी भवति।

ਬੁਧਿ ਪ੍ਰਗਾਸ ਪ੍ਰਗਟ ਭਈ ਉਲਟਿ ਕਮਲੁ ਬਿਗਸਨਾ ॥੨॥
बुधि प्रगास प्रगट भई उलटि कमलु बिगसना ॥२॥

बुद्धिः प्रज्वलिता प्रकाशिता च भवति; संसारं विमुखीकृत्य हृदिपद्मं प्रफुल्लते | ||२||

ਸੀਤਲ ਸਾਂਤਿ ਸੰਤੋਖੁ ਹੋਇ ਸਭ ਬੂਝੀ ਤ੍ਰਿਸਨਾ ॥
सीतल सांति संतोखु होइ सभ बूझी त्रिसना ॥

सः शीतलः शान्तः च शान्तः सन्तोषी च भवति; तस्य सर्वा तृष्णा शाम्यति।

ਦਹ ਦਿਸ ਧਾਵਤ ਮਿਟਿ ਗਏ ਨਿਰਮਲ ਥਾਨਿ ਬਸਨਾ ॥੩॥
दह दिस धावत मिटि गए निरमल थानि बसना ॥३॥

दश दिग्विभ्रमणं चित्तस्य निवर्तते, निर्मलस्थाने वसति। ||३||

ਰਾਖਨਹਾਰੈ ਰਾਖਿਆ ਭਏ ਭ੍ਰਮ ਭਸਨਾ ॥
राखनहारै राखिआ भए भ्रम भसना ॥

त्राता भगवान् तं तारयति, तस्य संशयाः दग्धाः भस्म भवन्ति।

ਨਾਮੁ ਨਿਧਾਨ ਨਾਨਕ ਸੁਖੀ ਪੇਖਿ ਸਾਧ ਦਰਸਨਾ ॥੪॥੧੩॥੪੩॥
नामु निधान नानक सुखी पेखि साध दरसना ॥४॥१३॥४३॥

नानकं नाम निधिना भगवतः नाम धन्यः। सन्तदर्शनस्य भगवद्दर्शनं दृष्ट्वा शान्तिं प्राप्नोति। ||४||१३||४३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਪਾਣੀ ਪਖਾ ਪੀਸੁ ਦਾਸ ਕੈ ਤਬ ਹੋਹਿ ਨਿਹਾਲੁ ॥
पाणी पखा पीसु दास कै तब होहि निहालु ॥

भगवतः दासस्य कृते जलं वहन्तु, तस्य उपरि व्यजनं क्षोभयन्तु, तस्य कुक्कुटं च पिष्टयन्तु; तदा, त्वं सुखी भविष्यसि।

ਰਾਜ ਮਿਲਖ ਸਿਕਦਾਰੀਆ ਅਗਨੀ ਮਹਿ ਜਾਲੁ ॥੧॥
राज मिलख सिकदारीआ अगनी महि जालु ॥१॥

अग्नौ दहस्व शक्तिं सम्पत्तिं अधिकारं च | ||१||

ਸੰਤ ਜਨਾ ਕਾ ਛੋਹਰਾ ਤਿਸੁ ਚਰਣੀ ਲਾਗਿ ॥
संत जना का छोहरा तिसु चरणी लागि ॥

विनीतसन्तसेवकस्य पादौ गृहाण |

ਮਾਇਆਧਾਰੀ ਛਤ੍ਰਪਤਿ ਤਿਨੑ ਛੋਡਉ ਤਿਆਗਿ ॥੧॥ ਰਹਾਉ ॥
माइआधारी छत्रपति तिन छोडउ तिआगि ॥१॥ रहाउ ॥

धनिकान् राजेश्वरान् नृपान् च परित्यज्य त्यजन्तु च। ||१||विराम||

ਸੰਤਨ ਕਾ ਦਾਨਾ ਰੂਖਾ ਸੋ ਸਰਬ ਨਿਧਾਨ ॥
संतन का दाना रूखा सो सरब निधान ॥

सन्तानां शुष्करोटिका सर्वनिधिसमम् |

ਗ੍ਰਿਹਿ ਸਾਕਤ ਛਤੀਹ ਪ੍ਰਕਾਰ ਤੇ ਬਿਖੂ ਸਮਾਨ ॥੨॥
ग्रिहि साकत छतीह प्रकार ते बिखू समान ॥२॥

अविश्वासस्य निन्दकस्य षट्त्रिंशत् स्वादिष्टानि व्यञ्जनानि, विषवत् एव सन्ति। ||२||

ਭਗਤ ਜਨਾ ਕਾ ਲੂਗਰਾ ਓਢਿ ਨਗਨ ਨ ਹੋਈ ॥
भगत जना का लूगरा ओढि नगन न होई ॥

विनयभक्तानां पुरातनकम्बलं धारयन् न नग्नः ।

ਸਾਕਤ ਸਿਰਪਾਉ ਰੇਸਮੀ ਪਹਿਰਤ ਪਤਿ ਖੋਈ ॥੩॥
साकत सिरपाउ रेसमी पहिरत पति खोई ॥३॥

परन्तु अविश्वासस्य निन्दकस्य क्षौमवस्त्रं धारयित्वा गौरवं नष्टं भवति। ||३||

ਸਾਕਤ ਸਿਉ ਮੁਖਿ ਜੋਰਿਐ ਅਧ ਵੀਚਹੁ ਟੂਟੈ ॥
साकत सिउ मुखि जोरिऐ अध वीचहु टूटै ॥

अविश्वासयुक्तेन निन्दकेन सह मैत्री मध्यमार्गे भग्नं भवति।

ਹਰਿ ਜਨ ਕੀ ਸੇਵਾ ਜੋ ਕਰੇ ਇਤ ਊਤਹਿ ਛੂਟੈ ॥੪॥
हरि जन की सेवा जो करे इत ऊतहि छूटै ॥४॥

यः तु भगवतः विनयसेवकान् सेवते, सः इतः परं च मुक्तः भवति। ||४||

ਸਭ ਕਿਛੁ ਤੁਮੑ ਹੀ ਤੇ ਹੋਆ ਆਪਿ ਬਣਤ ਬਣਾਈ ॥
सभ किछु तुम ही ते होआ आपि बणत बणाई ॥

सर्वं त्वत्तो भवति भगवन्; त्वया एव सृष्टिः सृष्टा ।

ਦਰਸਨੁ ਭੇਟਤ ਸਾਧ ਕਾ ਨਾਨਕ ਗੁਣ ਗਾਈ ॥੫॥੧੪॥੪੪॥
दरसनु भेटत साध का नानक गुण गाई ॥५॥१४॥४४॥

पवित्रस्य दर्शनस्य धन्यदृष्ट्या धन्यः नानकः भगवतः गौरवपूर्णस्तुतिं गायति। ||५||१४||४४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430