ईश्वरस्य पवित्राः जनाः जगतः त्रातारः सन्ति; अहं तेषां वस्त्रस्य पार्श्वभागं गृह्णामि।
आशिषं कुरु मे देव सन्तपादरजःदानेन | ||२||
न मम कौशलं प्रज्ञा वा सर्वथा, न च मम श्रेयः किमपि कार्यं।
संशय-भय-भावन-सङ्गात् मां रक्ष, मम कण्ठात् मृत्यु-पाशं च छिनत् । ||३||
याचयामि त्वां करुणाधिपते पूजस्व मां पितर!
तव गौरवं स्तुतिं गायामि, साधसंगत, पवित्रस्य, भगवन्, शान्तिगृहस्य सङ्गतिः। ||४||११||४१||
बिलावल, पंचम मेहलः १.
यद् इच्छसि तत् करोषि । त्वया विना किमपि नास्ति ।
तव महिमां प्रेक्षमाणो मृत्युदूतः प्रयाति गच्छति । ||१||
त्वत्प्रसादेन मुक्तो भवति अहङ्कारः निवर्तते ।
ईश्वरः सर्वशक्तिमान्, सर्वशक्तियुक्तः; सः सिद्ध, दिव्यगुरुद्वारा प्राप्यते। ||१||विराम||
अन्वेषणं, अन्वेषणं, अन्वेषणं - नाम विना सर्वं मिथ्या अस्ति।
जीवनस्य सर्वाणि सुखसुविधानि पवित्रस्य सङ्घस्य साधसंगते प्राप्यन्ते; ईश्वरः कामानां पूरकः अस्ति। ||२||
यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; मया सर्वाणि चतुरानि दग्धानि।
सर्वत्र व्याप्तः व्याप्तः प्रभो नम्रकृपालुः | ||३||
सर्वं याचयामि त्वत्तो महाभागा एव लभन्ते ।
एषा नानकस्य प्रार्थना देव, तव गौरवं स्तुतिं गायन् जीवामि। ||४||१२||४२||
बिलावल, पंचम मेहलः १.
पवित्रसङ्गायां साधसंगते निवसन् सर्वाणि पापानि मेट्यन्ते।
यः ईश्वरस्य प्रेम्णा अनुकूलः अस्ति, सः पुनर्जन्मस्य गर्भे न निक्षिप्तः। ||१||
विश्वेश्वरस्य नाम जप्य जिह्वा पुण्यं भवति ।
मनः शरीरं च निर्मलं शुद्धं च भवति गुरुजपं जपन्। ||१||विराम||
भगवतः सूक्ष्मतत्त्वं आस्वादयन् तुष्टः भवति; एतत्तत्त्वं प्राप्य मनः सुखी भवति।
बुद्धिः प्रज्वलिता प्रकाशिता च भवति; संसारं विमुखीकृत्य हृदिपद्मं प्रफुल्लते | ||२||
सः शीतलः शान्तः च शान्तः सन्तोषी च भवति; तस्य सर्वा तृष्णा शाम्यति।
दश दिग्विभ्रमणं चित्तस्य निवर्तते, निर्मलस्थाने वसति। ||३||
त्राता भगवान् तं तारयति, तस्य संशयाः दग्धाः भस्म भवन्ति।
नानकं नाम निधिना भगवतः नाम धन्यः। सन्तदर्शनस्य भगवद्दर्शनं दृष्ट्वा शान्तिं प्राप्नोति। ||४||१३||४३||
बिलावल, पंचम मेहलः १.
भगवतः दासस्य कृते जलं वहन्तु, तस्य उपरि व्यजनं क्षोभयन्तु, तस्य कुक्कुटं च पिष्टयन्तु; तदा, त्वं सुखी भविष्यसि।
अग्नौ दहस्व शक्तिं सम्पत्तिं अधिकारं च | ||१||
विनीतसन्तसेवकस्य पादौ गृहाण |
धनिकान् राजेश्वरान् नृपान् च परित्यज्य त्यजन्तु च। ||१||विराम||
सन्तानां शुष्करोटिका सर्वनिधिसमम् |
अविश्वासस्य निन्दकस्य षट्त्रिंशत् स्वादिष्टानि व्यञ्जनानि, विषवत् एव सन्ति। ||२||
विनयभक्तानां पुरातनकम्बलं धारयन् न नग्नः ।
परन्तु अविश्वासस्य निन्दकस्य क्षौमवस्त्रं धारयित्वा गौरवं नष्टं भवति। ||३||
अविश्वासयुक्तेन निन्दकेन सह मैत्री मध्यमार्गे भग्नं भवति।
यः तु भगवतः विनयसेवकान् सेवते, सः इतः परं च मुक्तः भवति। ||४||
सर्वं त्वत्तो भवति भगवन्; त्वया एव सृष्टिः सृष्टा ।
पवित्रस्य दर्शनस्य धन्यदृष्ट्या धन्यः नानकः भगवतः गौरवपूर्णस्तुतिं गायति। ||५||१४||४४||