मारू, चतुर्थ मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवन्नामनिधिं हर हर हर। गुरुशिक्षां अनुसृत्य भगवान् भवन्तं मानेन आशीर्वादं दास्यति।
इह परं च भगवता भवद्भिः सह गच्छति; अन्ते सः त्वां मोचयिष्यति।
यत्र पथः कठिनः वीथिः संकीर्णः, तत्र भगवता त्वां मोचयिष्यति। ||१||
हर हर हर नाम भगवतः प्रत्यारोपय मे सत्यगुरवे।
भगवान् मम माता पिता बालकः बान्धवः च; भगवतः परं नास्ति मे मातः | ||१||विराम||
अहं भगवतः प्रेम्णः आकांक्षायाः च पीडां अनुभवामि, भगवतः नाम च। यदि कश्चित् आगत्य मां तेन सह संयोजयेत् मातः ।
यो मां प्रियेन सह मिलितुं प्रेरयति तस्मै विनयेन भक्त्या प्रणमाम्यहम् ।
विभुः दयालुः सच्चः गुरुः मां भगवता सह क्षणमात्रेण सह संयोजयति। ||२||
ये भगवतः नाम हर् हर इति न स्मरन्ति ते अत्यन्तं दुर्भाग्याः, हन्ति च।
पुनर्जन्मनि भ्रमन्ति, पुनः पुनः; ते म्रियन्ते, पुनः जायन्ते, आगच्छन्तः गच्छन्ति च।
मृत्युद्वारे बद्धाः, गगडाः च भवन्ति, ते क्रूरतया ताडिताः भवन्ति, भगवतः न्यायालये च दण्डिताः भवन्ति। ||३||
हे देव, अहं तव अभयारण्यम् अन्वेषयामि; संयोगं कुरु मे भगवन् राजन् ।
हे भगवन् जगतः जीवनं मम कृपावृष्टिं कुरु; गुरवस्य सच्चिद्गुरुं मे प्रयच्छ अभयारण्यम् |
प्रियेश्वरः दयालुः भूत्वा भृत्यनानकं स्वेन सह मिश्रितवान्। ||४||१||३||
मारू, चतुर्थ मेहल : १.
नाम द्रव्यं भगवतः नाम जिज्ञासामि। किं कश्चित् मां दर्शयितुं शक्नोति धनं भगवतः राजधानीम्?
अहं आत्मानं खण्डं कृत्वा तस्य बलिदानं करोमि यः मां मम भगवन्तं परमेश्वरं मिलितुं नयति।
अहं मम प्रियस्य प्रेम्णा पूरितः अस्मि; कथं मित्रं मिलित्वा तेन सह विलीनः भवेयम्? ||१||
हे मम प्रिय सख्ये मनः धनं गृह्णामि भगवन्नामराजधानी हर हर हर।
सिद्धगुरुः मम अन्तः नाम रोपितवान्; भगवान् मम समर्थनम् अस्ति - अहं भगवन्तं उत्सवं करोमि। ||१||विराम||
भगवता सह मां गुरु हर हर; धनं दर्शयतु मे भगवतः राजधानीम् |
गुरुं विना प्रेम न उत्पद्यते; एतत् पश्य, मनसि च ज्ञातव्यम्।
भगवान् गुरुमध्ये आत्मानं स्थापितवान्; अतः गुरुं स्तुवन्तु, यः अस्मान् भगवता सह संयोजयति। ||२||
भगवतः भक्तिनिधिः समुद्रः सिद्धसत्यगुरुस्य समीपे एव तिष्ठति।
यदा सत्गुरुं प्रीणति तदा निधिं उद्घाटयति, तथा च गुरमुखाः भगवतः प्रकाशेन प्रकाशिताः भवन्ति।
अभाग्याः स्वेच्छा मनुष्यमुखाः तृष्णायाः म्रियन्ते, नदीतीरे एव। ||३||
गुरुः महान् दाता; गुरवे इदं दानं याचयामि,
यथा सः मां ईश्वरेण सह एकीकरोतु, यस्मात् अहं एतावत्कालं यावत् विरक्तः आसम्! एषा मम मनसः शरीरस्य च महती आशा।
यदि प्रीतिः भवतः गुरु, मम प्रार्थनां शृणु; इति सेवकनानकस्य प्रार्थना। ||४||२||४||
मारू, चतुर्थ मेहल : १.
हे भगवन् प्रवचनं मे प्रवचनं कुरु । गुरुशिक्षाद्वारा भगवान् मम हृदये विलीनः भवति।
भगवतः प्रवचनं ध्यायन्तु हर हर महाभागाः; भगवान् भवन्तं निर्वाणस्य अत्यन्तं उदात्तपदवीं दास्यति।