श्री गुरु ग्रन्थ साहिबः

पुटः - 996


ਮਾਰੂ ਮਹਲਾ ੪ ਘਰੁ ੩ ॥
मारू महला ४ घरु ३ ॥

मारू, चतुर्थ मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਲੈ ਗੁਰਮਤਿ ਹਰਿ ਪਤਿ ਪਾਇ ॥
हरि हरि नामु निधानु लै गुरमति हरि पति पाइ ॥

भगवन्नामनिधिं हर हर हर। गुरुशिक्षां अनुसृत्य भगवान् भवन्तं मानेन आशीर्वादं दास्यति।

ਹਲਤਿ ਪਲਤਿ ਨਾਲਿ ਚਲਦਾ ਹਰਿ ਅੰਤੇ ਲਏ ਛਡਾਇ ॥
हलति पलति नालि चलदा हरि अंते लए छडाइ ॥

इह परं च भगवता भवद्भिः सह गच्छति; अन्ते सः त्वां मोचयिष्यति।

ਜਿਥੈ ਅਵਘਟ ਗਲੀਆ ਭੀੜੀਆ ਤਿਥੈ ਹਰਿ ਹਰਿ ਮੁਕਤਿ ਕਰਾਇ ॥੧॥
जिथै अवघट गलीआ भीड़ीआ तिथै हरि हरि मुकति कराइ ॥१॥

यत्र पथः कठिनः वीथिः संकीर्णः, तत्र भगवता त्वां मोचयिष्यति। ||१||

ਮੇਰੇ ਸਤਿਗੁਰਾ ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇ ॥
मेरे सतिगुरा मै हरि हरि नामु द्रिड़ाइ ॥

हर हर हर नाम भगवतः प्रत्यारोपय मे सत्यगुरवे।

ਮੇਰਾ ਮਾਤ ਪਿਤਾ ਸੁਤ ਬੰਧਪੋ ਮੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਮਾਇ ॥੧॥ ਰਹਾਉ ॥
मेरा मात पिता सुत बंधपो मै हरि बिनु अवरु न माइ ॥१॥ रहाउ ॥

भगवान् मम माता पिता बालकः बान्धवः च; भगवतः परं नास्ति मे मातः | ||१||विराम||

ਮੈ ਹਰਿ ਬਿਰਹੀ ਹਰਿ ਨਾਮੁ ਹੈ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮਾਇ ॥
मै हरि बिरही हरि नामु है कोई आणि मिलावै माइ ॥

अहं भगवतः प्रेम्णः आकांक्षायाः च पीडां अनुभवामि, भगवतः नाम च। यदि कश्चित् आगत्य मां तेन सह संयोजयेत् मातः ।

ਤਿਸੁ ਆਗੈ ਮੈ ਜੋਦੜੀ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਦੇਇ ਮਿਲਾਇ ॥
तिसु आगै मै जोदड़ी मेरा प्रीतमु देइ मिलाइ ॥

यो मां प्रियेन सह मिलितुं प्रेरयति तस्मै विनयेन भक्त्या प्रणमाम्यहम् ।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਦਇਆਲ ਪ੍ਰਭੁ ਹਰਿ ਮੇਲੇ ਢਿਲ ਨ ਪਾਇ ॥੨॥
सतिगुरु पुरखु दइआल प्रभु हरि मेले ढिल न पाइ ॥२॥

विभुः दयालुः सच्चः गुरुः मां भगवता सह क्षणमात्रेण सह संयोजयति। ||२||

ਜਿਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤਿਓ ਸੇ ਭਾਗਹੀਣ ਮਰਿ ਜਾਇ ॥
जिन हरि हरि नामु न चेतिओ से भागहीण मरि जाइ ॥

ये भगवतः नाम हर् हर इति न स्मरन्ति ते अत्यन्तं दुर्भाग्याः, हन्ति च।

ਓਇ ਫਿਰਿ ਫਿਰਿ ਜੋਨਿ ਭਵਾਈਅਹਿ ਮਰਿ ਜੰਮਹਿ ਆਵੈ ਜਾਇ ॥
ओइ फिरि फिरि जोनि भवाईअहि मरि जंमहि आवै जाइ ॥

पुनर्जन्मनि भ्रमन्ति, पुनः पुनः; ते म्रियन्ते, पुनः जायन्ते, आगच्छन्तः गच्छन्ति च।

ਓਇ ਜਮ ਦਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਹਰਿ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥੩॥
ओइ जम दरि बधे मारीअहि हरि दरगह मिलै सजाइ ॥३॥

मृत्युद्वारे बद्धाः, गगडाः च भवन्ति, ते क्रूरतया ताडिताः भवन्ति, भगवतः न्यायालये च दण्डिताः भवन्ति। ||३||

ਤੂ ਪ੍ਰਭੁ ਹਮ ਸਰਣਾਗਤੀ ਮੋ ਕਉ ਮੇਲਿ ਲੈਹੁ ਹਰਿ ਰਾਇ ॥
तू प्रभु हम सरणागती मो कउ मेलि लैहु हरि राइ ॥

हे देव, अहं तव अभयारण्यम् अन्वेषयामि; संयोगं कुरु मे भगवन् राजन् ।

ਹਰਿ ਧਾਰਿ ਕ੍ਰਿਪਾ ਜਗਜੀਵਨਾ ਗੁਰ ਸਤਿਗੁਰ ਕੀ ਸਰਣਾਇ ॥
हरि धारि क्रिपा जगजीवना गुर सतिगुर की सरणाइ ॥

हे भगवन् जगतः जीवनं मम कृपावृष्टिं कुरु; गुरवस्य सच्चिद्गुरुं मे प्रयच्छ अभयारण्यम् |

ਹਰਿ ਜੀਉ ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਜਨ ਨਾਨਕ ਹਰਿ ਮੇਲਾਇ ॥੪॥੧॥੩॥
हरि जीउ आपि दइआलु होइ जन नानक हरि मेलाइ ॥४॥१॥३॥

प्रियेश्वरः दयालुः भूत्वा भृत्यनानकं स्वेन सह मिश्रितवान्। ||४||१||३||

ਮਾਰੂ ਮਹਲਾ ੪ ॥
मारू महला ४ ॥

मारू, चतुर्थ मेहल : १.

ਹਉ ਪੂੰਜੀ ਨਾਮੁ ਦਸਾਇਦਾ ਕੋ ਦਸੇ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥
हउ पूंजी नामु दसाइदा को दसे हरि धनु रासि ॥

नाम द्रव्यं भगवतः नाम जिज्ञासामि। किं कश्चित् मां दर्शयितुं शक्नोति धनं भगवतः राजधानीम्?

ਹਉ ਤਿਸੁ ਵਿਟਹੁ ਖਨ ਖੰਨੀਐ ਮੈ ਮੇਲੇ ਹਰਿ ਪ੍ਰਭ ਪਾਸਿ ॥
हउ तिसु विटहु खन खंनीऐ मै मेले हरि प्रभ पासि ॥

अहं आत्मानं खण्डं कृत्वा तस्य बलिदानं करोमि यः मां मम भगवन्तं परमेश्वरं मिलितुं नयति।

ਮੈ ਅੰਤਰਿ ਪ੍ਰੇਮੁ ਪਿਰੰਮ ਕਾ ਕਿਉ ਸਜਣੁ ਮਿਲੈ ਮਿਲਾਸਿ ॥੧॥
मै अंतरि प्रेमु पिरंम का किउ सजणु मिलै मिलासि ॥१॥

अहं मम प्रियस्य प्रेम्णा पूरितः अस्मि; कथं मित्रं मिलित्वा तेन सह विलीनः भवेयम्? ||१||

ਮਨ ਪਿਆਰਿਆ ਮਿਤ੍ਰਾ ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਨੁ ਰਾਸਿ ॥
मन पिआरिआ मित्रा मै हरि हरि नामु धनु रासि ॥

हे मम प्रिय सख्ये मनः धनं गृह्णामि भगवन्नामराजधानी हर हर हर।

ਗੁਰਿ ਪੂਰੈ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਹਰਿ ਧੀਰਕ ਹਰਿ ਸਾਬਾਸਿ ॥੧॥ ਰਹਾਉ ॥
गुरि पूरै नामु द्रिड़ाइआ हरि धीरक हरि साबासि ॥१॥ रहाउ ॥

सिद्धगुरुः मम अन्तः नाम रोपितवान्; भगवान् मम समर्थनम् अस्ति - अहं भगवन्तं उत्सवं करोमि। ||१||विराम||

ਹਰਿ ਹਰਿ ਆਪਿ ਮਿਲਾਇ ਗੁਰੁ ਮੈ ਦਸੇ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥
हरि हरि आपि मिलाइ गुरु मै दसे हरि धनु रासि ॥

भगवता सह मां गुरु हर हर; धनं दर्शयतु मे भगवतः राजधानीम् |

ਬਿਨੁ ਗੁਰ ਪ੍ਰੇਮੁ ਨ ਲਭਈ ਜਨ ਵੇਖਹੁ ਮਨਿ ਨਿਰਜਾਸਿ ॥
बिनु गुर प्रेमु न लभई जन वेखहु मनि निरजासि ॥

गुरुं विना प्रेम न उत्पद्यते; एतत् पश्य, मनसि च ज्ञातव्यम्।

ਹਰਿ ਗੁਰ ਵਿਚਿ ਆਪੁ ਰਖਿਆ ਹਰਿ ਮੇਲੇ ਗੁਰ ਸਾਬਾਸਿ ॥੨॥
हरि गुर विचि आपु रखिआ हरि मेले गुर साबासि ॥२॥

भगवान् गुरुमध्ये आत्मानं स्थापितवान्; अतः गुरुं स्तुवन्तु, यः अस्मान् भगवता सह संयोजयति। ||२||

ਸਾਗਰ ਭਗਤਿ ਭੰਡਾਰ ਹਰਿ ਪੂਰੇ ਸਤਿਗੁਰ ਪਾਸਿ ॥
सागर भगति भंडार हरि पूरे सतिगुर पासि ॥

भगवतः भक्तिनिधिः समुद्रः सिद्धसत्यगुरुस्य समीपे एव तिष्ठति।

ਸਤਿਗੁਰੁ ਤੁਠਾ ਖੋਲਿ ਦੇਇ ਮੁਖਿ ਗੁਰਮੁਖਿ ਹਰਿ ਪਰਗਾਸਿ ॥
सतिगुरु तुठा खोलि देइ मुखि गुरमुखि हरि परगासि ॥

यदा सत्गुरुं प्रीणति तदा निधिं उद्घाटयति, तथा च गुरमुखाः भगवतः प्रकाशेन प्रकाशिताः भवन्ति।

ਮਨਮੁਖਿ ਭਾਗ ਵਿਹੂਣਿਆ ਤਿਖ ਮੁਈਆ ਕੰਧੀ ਪਾਸਿ ॥੩॥
मनमुखि भाग विहूणिआ तिख मुईआ कंधी पासि ॥३॥

अभाग्याः स्वेच्छा मनुष्यमुखाः तृष्णायाः म्रियन्ते, नदीतीरे एव। ||३||

ਗੁਰੁ ਦਾਤਾ ਦਾਤਾਰੁ ਹੈ ਹਉ ਮਾਗਉ ਦਾਨੁ ਗੁਰ ਪਾਸਿ ॥
गुरु दाता दातारु है हउ मागउ दानु गुर पासि ॥

गुरुः महान् दाता; गुरवे इदं दानं याचयामि,

ਚਿਰੀ ਵਿਛੁੰਨਾ ਮੇਲਿ ਪ੍ਰਭ ਮੈ ਮਨਿ ਤਨਿ ਵਡੜੀ ਆਸ ॥
चिरी विछुंना मेलि प्रभ मै मनि तनि वडड़ी आस ॥

यथा सः मां ईश्वरेण सह एकीकरोतु, यस्मात् अहं एतावत्कालं यावत् विरक्तः आसम्! एषा मम मनसः शरीरस्य च महती आशा।

ਗੁਰ ਭਾਵੈ ਸੁਣਿ ਬੇਨਤੀ ਜਨ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੪॥੨॥੪॥
गुर भावै सुणि बेनती जन नानक की अरदासि ॥४॥२॥४॥

यदि प्रीतिः भवतः गुरु, मम प्रार्थनां शृणु; इति सेवकनानकस्य प्रार्थना। ||४||२||४||

ਮਾਰੂ ਮਹਲਾ ੪ ॥
मारू महला ४ ॥

मारू, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਣਾਇ ਪ੍ਰਭ ਗੁਰਮਤਿ ਹਰਿ ਰਿਦੈ ਸਮਾਣੀ ॥
हरि हरि कथा सुणाइ प्रभ गुरमति हरि रिदै समाणी ॥

हे भगवन् प्रवचनं मे प्रवचनं कुरु । गुरुशिक्षाद्वारा भगवान् मम हृदये विलीनः भवति।

ਜਪਿ ਹਰਿ ਹਰਿ ਕਥਾ ਵਡਭਾਗੀਆ ਹਰਿ ਉਤਮ ਪਦੁ ਨਿਰਬਾਣੀ ॥
जपि हरि हरि कथा वडभागीआ हरि उतम पदु निरबाणी ॥

भगवतः प्रवचनं ध्यायन्तु हर हर महाभागाः; भगवान् भवन्तं निर्वाणस्य अत्यन्तं उदात्तपदवीं दास्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430