सार्वभौमः सिद्धराजेन मयि कृपा कृता । ||१||विराम||
कथयति नानकः यस्य दैवं सिद्धम् ।
ध्यायति भगवतः नाम हर हर सनातनपतिम् | ||२||१०६||
गौरी, पञ्चम मेहलः १.
सः स्वस्य कटिवस्त्रं उद्घाट्य अधः प्रसारयति।
गद इव सर्वं ग्रसति यत् तेन गच्छति । ||१||
सुकृतैः विना मुक्तिः न लभ्यते ।
नाम भगवतः नाम ध्यात्वा एव मुक्तिधनं लभ्यते । ||१||विराम||
पूजां करोति, ललाटे अनुष्ठानात्मकं तिलकचिह्नं प्रयोजयति, संस्कारशुद्धिस्नानं च करोति;
सः छूरीम् बहिः आकृष्य दानं याचते। ||२||
मुखेन वेदान् पठति मधुरसङ्गीतप्रमाणैः ।
तथापि परप्राणान् ग्रहीतुं न संकोचयति। ||३||
नानकः वदति यदा ईश्वरः दयां वर्षयति तदा
तस्य हृदयमपि शुद्धं भवति, सः ईश्वरस्य चिन्तनं करोति। ||४||१०७||
गौरी, पञ्चम मेहलः १.
स्वात्मनः गृहे स्थिरः भव भगवतः दयितसेवके।
सत्यगुरुः तव सर्वकार्यसमाधानं करिष्यति। ||१||विराम||
दुरात्मानं दुष्टं च निहत्य पारमार्थिकम् |
प्रजापतिना स्वसेवकस्य गौरवं रक्षितम्। ||१||
राजानः सम्राटाः च सर्वे तस्य अधिकारे सन्ति;
सः अम्ब्रोसियलनामस्य उदात्ततमं सारं गभीरं पिबति। ||२||
भगवन्तं भगवन्तं निर्भयं ध्यायन्तु।
पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा एतत् वरदानं दीयते। ||३||
नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति, अन्तःज्ञः, हृदयानाम् अन्वेषकः;
सः ईश्वरस्य, स्वस्य प्रभुस्य, गुरुस्य च समर्थनं गृह्णाति। ||४||१०८||
गौरी, पञ्चम मेहलः १.
भगवता अनुकूलः, अग्नौ न दह्यते।
भगवता अनुकूलः, माया न प्रलोभ्यते।
भगवता अनुकूलः, जले न मग्नः भवेत्।
भगवता अनुकूलः, समृद्धः फलप्रदः च। ||१||
सर्वं भयं तव नाम्ना निर्मूलितं भवति।
संगत, पवित्र सङ्घेन सह मिलित्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु, हर, हर। ||विरामः||
भगवता अनुकूलः, सर्वचिन्ताविहीनः भवति।
भगवता अनुकूलः, पवित्रस्य मन्त्रेण धन्यः भवति।
भगवता अनुकूलः, मृत्युभयेन न व्याकुलः भवति।
भगवता अनुकूलः सर्वान् आशाः सिद्धान् पश्यति। ||२||
भगवता अनुकूलः, न दुःखं प्राप्नोति।
यः भगवता अनुकूलः, जागरितः जागरूकः च तिष्ठति, रात्रौ दिवा च।
भगवता अनुकूलः, सहजशान्तिगृहे निवसति।
भगवतः अनुकूलः सन्देहं भयं च पलायनं पश्यति। ||३||
यस्य भगवता अनुकूलः, यस्य बुद्धिः अत्यन्तं उदात्तः, उच्चैः च भवति।
यस्य भगवता अनुकूलः, शुद्धा निर्मलकीर्तिः।
कथयति नानकः, अहं तान् यज्ञः अस्मि,
ये मम ईश्वरं न विस्मरन्ति। ||४||१०९||
गौरी, पञ्चम मेहलः १.
निश्छलप्रयत्नेन मनः शान्तं शान्तं च भवति ।
भगवतः मार्गे चरन् सर्वाणि वेदनाः अपहृताः भवन्ति।
नाम भगवतः नाम जपन् मनः आनन्ददायकं भवति।
भगवतः महिमा स्तुतिं गायन् परमानन्दः प्राप्यते। ||१||
परितः आनन्दः अस्ति, मम गृहे शान्तिः आगता।
पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् दुर्भाग्यं अन्तर्धानं भवति। ||विरामः||
तस्य दर्शनदृष्टिं भगवन्तं पश्यन् मे नेत्राणि शुद्धानि सन्ति।
धन्यं ललाटं यत् तस्य पादपद्मं स्पृशति।
विश्वेश्वराय कार्यं कुर्वन् शरीरं फलप्रदं भवति।