श्री गुरु ग्रन्थ साहिबः

पुटः - 201


ਮਇਆ ਕਰੀ ਪੂਰਨ ਹਰਿ ਰਾਇਆ ॥੧॥ ਰਹਾਉ ॥
मइआ करी पूरन हरि राइआ ॥१॥ रहाउ ॥

सार्वभौमः सिद्धराजेन मयि कृपा कृता । ||१||विराम||

ਕਹੁ ਨਾਨਕ ਜਾ ਕੇ ਪੂਰੇ ਭਾਗ ॥
कहु नानक जा के पूरे भाग ॥

कथयति नानकः यस्य दैवं सिद्धम् ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਸਥਿਰੁ ਸੋਹਾਗੁ ॥੨॥੧੦੬॥
हरि हरि नामु असथिरु सोहागु ॥२॥१०६॥

ध्यायति भगवतः नाम हर हर सनातनपतिम् | ||२||१०६||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਧੋਤੀ ਖੋਲਿ ਵਿਛਾਏ ਹੇਠਿ ॥
धोती खोलि विछाए हेठि ॥

सः स्वस्य कटिवस्त्रं उद्घाट्य अधः प्रसारयति।

ਗਰਧਪ ਵਾਂਗੂ ਲਾਹੇ ਪੇਟਿ ॥੧॥
गरधप वांगू लाहे पेटि ॥१॥

गद इव सर्वं ग्रसति यत् तेन गच्छति । ||१||

ਬਿਨੁ ਕਰਤੂਤੀ ਮੁਕਤਿ ਨ ਪਾਈਐ ॥
बिनु करतूती मुकति न पाईऐ ॥

सुकृतैः विना मुक्तिः न लभ्यते ।

ਮੁਕਤਿ ਪਦਾਰਥੁ ਨਾਮੁ ਧਿਆਈਐ ॥੧॥ ਰਹਾਉ ॥
मुकति पदारथु नामु धिआईऐ ॥१॥ रहाउ ॥

नाम भगवतः नाम ध्यात्वा एव मुक्तिधनं लभ्यते । ||१||विराम||

ਪੂਜਾ ਤਿਲਕ ਕਰਤ ਇਸਨਾਨਾਂ ॥
पूजा तिलक करत इसनानां ॥

पूजां करोति, ललाटे अनुष्ठानात्मकं तिलकचिह्नं प्रयोजयति, संस्कारशुद्धिस्नानं च करोति;

ਛੁਰੀ ਕਾਢਿ ਲੇਵੈ ਹਥਿ ਦਾਨਾ ॥੨॥
छुरी काढि लेवै हथि दाना ॥२॥

सः छूरीम् बहिः आकृष्य दानं याचते। ||२||

ਬੇਦੁ ਪੜੈ ਮੁਖਿ ਮੀਠੀ ਬਾਣੀ ॥
बेदु पड़ै मुखि मीठी बाणी ॥

मुखेन वेदान् पठति मधुरसङ्गीतप्रमाणैः ।

ਜੀਆਂ ਕੁਹਤ ਨ ਸੰਗੈ ਪਰਾਣੀ ॥੩॥
जीआं कुहत न संगै पराणी ॥३॥

तथापि परप्राणान् ग्रहीतुं न संकोचयति। ||३||

ਕਹੁ ਨਾਨਕ ਜਿਸੁ ਕਿਰਪਾ ਧਾਰੈ ॥
कहु नानक जिसु किरपा धारै ॥

नानकः वदति यदा ईश्वरः दयां वर्षयति तदा

ਹਿਰਦਾ ਸੁਧੁ ਬ੍ਰਹਮੁ ਬੀਚਾਰੈ ॥੪॥੧੦੭॥
हिरदा सुधु ब्रहमु बीचारै ॥४॥१०७॥

तस्य हृदयमपि शुद्धं भवति, सः ईश्वरस्य चिन्तनं करोति। ||४||१०७||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਥਿਰੁ ਘਰਿ ਬੈਸਹੁ ਹਰਿ ਜਨ ਪਿਆਰੇ ॥
थिरु घरि बैसहु हरि जन पिआरे ॥

स्वात्मनः गृहे स्थिरः भव भगवतः दयितसेवके।

ਸਤਿਗੁਰਿ ਤੁਮਰੇ ਕਾਜ ਸਵਾਰੇ ॥੧॥ ਰਹਾਉ ॥
सतिगुरि तुमरे काज सवारे ॥१॥ रहाउ ॥

सत्यगुरुः तव सर्वकार्यसमाधानं करिष्यति। ||१||विराम||

ਦੁਸਟ ਦੂਤ ਪਰਮੇਸਰਿ ਮਾਰੇ ॥
दुसट दूत परमेसरि मारे ॥

दुरात्मानं दुष्टं च निहत्य पारमार्थिकम् |

ਜਨ ਕੀ ਪੈਜ ਰਖੀ ਕਰਤਾਰੇ ॥੧॥
जन की पैज रखी करतारे ॥१॥

प्रजापतिना स्वसेवकस्य गौरवं रक्षितम्। ||१||

ਬਾਦਿਸਾਹ ਸਾਹ ਸਭ ਵਸਿ ਕਰਿ ਦੀਨੇ ॥
बादिसाह साह सभ वसि करि दीने ॥

राजानः सम्राटाः च सर्वे तस्य अधिकारे सन्ति;

ਅੰਮ੍ਰਿਤ ਨਾਮ ਮਹਾ ਰਸ ਪੀਨੇ ॥੨॥
अंम्रित नाम महा रस पीने ॥२॥

सः अम्ब्रोसियलनामस्य उदात्ततमं सारं गभीरं पिबति। ||२||

ਨਿਰਭਉ ਹੋਇ ਭਜਹੁ ਭਗਵਾਨ ॥
निरभउ होइ भजहु भगवान ॥

भगवन्तं भगवन्तं निर्भयं ध्यायन्तु।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਕੀਨੋ ਦਾਨੁ ॥੩॥
साधसंगति मिलि कीनो दानु ॥३॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा एतत् वरदानं दीयते। ||३||

ਸਰਣਿ ਪਰੇ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
सरणि परे प्रभ अंतरजामी ॥

नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति, अन्तःज्ञः, हृदयानाम् अन्वेषकः;

ਨਾਨਕ ਓਟ ਪਕਰੀ ਪ੍ਰਭ ਸੁਆਮੀ ॥੪॥੧੦੮॥
नानक ओट पकरी प्रभ सुआमी ॥४॥१०८॥

सः ईश्वरस्य, स्वस्य प्रभुस्य, गुरुस्य च समर्थनं गृह्णाति। ||४||१०८||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਭਾਹਿ ਨ ਜਲੈ ॥
हरि संगि राते भाहि न जलै ॥

भगवता अनुकूलः, अग्नौ न दह्यते।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਮਾਇਆ ਨਹੀ ਛਲੈ ॥
हरि संगि राते माइआ नही छलै ॥

भगवता अनुकूलः, माया न प्रलोभ्यते।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਨਹੀ ਡੂਬੈ ਜਲਾ ॥
हरि संगि राते नही डूबै जला ॥

भगवता अनुकूलः, जले न मग्नः भवेत्।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਸੁਫਲ ਫਲਾ ॥੧॥
हरि संगि राते सुफल फला ॥१॥

भगवता अनुकूलः, समृद्धः फलप्रदः च। ||१||

ਸਭ ਭੈ ਮਿਟਹਿ ਤੁਮਾਰੈ ਨਾਇ ॥
सभ भै मिटहि तुमारै नाइ ॥

सर्वं भयं तव नाम्ना निर्मूलितं भवति।

ਭੇਟਤ ਸੰਗਿ ਹਰਿ ਹਰਿ ਗੁਨ ਗਾਇ ॥ ਰਹਾਉ ॥
भेटत संगि हरि हरि गुन गाइ ॥ रहाउ ॥

संगत, पवित्र सङ्घेन सह मिलित्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु, हर, हर। ||विरामः||

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਮਿਟੈ ਸਭ ਚਿੰਤਾ ॥
हरि संगि राते मिटै सभ चिंता ॥

भगवता अनुकूलः, सर्वचिन्ताविहीनः भवति।

ਹਰਿ ਸਿਉ ਸੋ ਰਚੈ ਜਿਸੁ ਸਾਧ ਕਾ ਮੰਤਾ ॥
हरि सिउ सो रचै जिसु साध का मंता ॥

भगवता अनुकूलः, पवित्रस्य मन्त्रेण धन्यः भवति।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਜਮ ਕੀ ਨਹੀ ਤ੍ਰਾਸ ॥
हरि संगि राते जम की नही त्रास ॥

भगवता अनुकूलः, मृत्युभयेन न व्याकुलः भवति।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਪੂਰਨ ਆਸ ॥੨॥
हरि संगि राते पूरन आस ॥२॥

भगवता अनुकूलः सर्वान् आशाः सिद्धान् पश्यति। ||२||

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਦੂਖੁ ਨ ਲਾਗੈ ॥
हरि संगि राते दूखु न लागै ॥

भगवता अनुकूलः, न दुःखं प्राप्नोति।

ਹਰਿ ਸੰਗਿ ਰਾਤਾ ਅਨਦਿਨੁ ਜਾਗੈ ॥
हरि संगि राता अनदिनु जागै ॥

यः भगवता अनुकूलः, जागरितः जागरूकः च तिष्ठति, रात्रौ दिवा च।

ਹਰਿ ਸੰਗਿ ਰਾਤਾ ਸਹਜ ਘਰਿ ਵਸੈ ॥
हरि संगि राता सहज घरि वसै ॥

भगवता अनुकूलः, सहजशान्तिगृहे निवसति।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਭ੍ਰਮੁ ਭਉ ਨਸੈ ॥੩॥
हरि संगि राते भ्रमु भउ नसै ॥३॥

भगवतः अनुकूलः सन्देहं भयं च पलायनं पश्यति। ||३||

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਮਤਿ ਊਤਮ ਹੋਇ ॥
हरि संगि राते मति ऊतम होइ ॥

यस्य भगवता अनुकूलः, यस्य बुद्धिः अत्यन्तं उदात्तः, उच्चैः च भवति।

ਹਰਿ ਸੰਗਿ ਰਾਤੇ ਨਿਰਮਲ ਸੋਇ ॥
हरि संगि राते निरमल सोइ ॥

यस्य भगवता अनुकूलः, शुद्धा निर्मलकीर्तिः।

ਕਹੁ ਨਾਨਕ ਤਿਨ ਕਉ ਬਲਿ ਜਾਈ ॥
कहु नानक तिन कउ बलि जाई ॥

कथयति नानकः, अहं तान् यज्ञः अस्मि,

ਜਿਨ ਕਉ ਪ੍ਰਭੁ ਮੇਰਾ ਬਿਸਰਤ ਨਾਹੀ ॥੪॥੧੦੯॥
जिन कउ प्रभु मेरा बिसरत नाही ॥४॥१०९॥

ये मम ईश्वरं न विस्मरन्ति। ||४||१०९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਉਦਮੁ ਕਰਤ ਸੀਤਲ ਮਨ ਭਏ ॥
उदमु करत सीतल मन भए ॥

निश्छलप्रयत्नेन मनः शान्तं शान्तं च भवति ।

ਮਾਰਗਿ ਚਲਤ ਸਗਲ ਦੁਖ ਗਏ ॥
मारगि चलत सगल दुख गए ॥

भगवतः मार्गे चरन् सर्वाणि वेदनाः अपहृताः भवन्ति।

ਨਾਮੁ ਜਪਤ ਮਨਿ ਭਏ ਅਨੰਦ ॥
नामु जपत मनि भए अनंद ॥

नाम भगवतः नाम जपन् मनः आनन्ददायकं भवति।

ਰਸਿ ਗਾਏ ਗੁਨ ਪਰਮਾਨੰਦ ॥੧॥
रसि गाए गुन परमानंद ॥१॥

भगवतः महिमा स्तुतिं गायन् परमानन्दः प्राप्यते। ||१||

ਖੇਮ ਭਇਆ ਕੁਸਲ ਘਰਿ ਆਏ ॥
खेम भइआ कुसल घरि आए ॥

परितः आनन्दः अस्ति, मम गृहे शान्तिः आगता।

ਭੇਟਤ ਸਾਧਸੰਗਿ ਗਈ ਬਲਾਏ ॥ ਰਹਾਉ ॥
भेटत साधसंगि गई बलाए ॥ रहाउ ॥

पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् दुर्भाग्यं अन्तर्धानं भवति। ||विरामः||

ਨੇਤ੍ਰ ਪੁਨੀਤ ਪੇਖਤ ਹੀ ਦਰਸ ॥
नेत्र पुनीत पेखत ही दरस ॥

तस्य दर्शनदृष्टिं भगवन्तं पश्यन् मे नेत्राणि शुद्धानि सन्ति।

ਧਨਿ ਮਸਤਕ ਚਰਨ ਕਮਲ ਹੀ ਪਰਸ ॥
धनि मसतक चरन कमल ही परस ॥

धन्यं ललाटं यत् तस्य पादपद्मं स्पृशति।

ਗੋਬਿੰਦ ਕੀ ਟਹਲ ਸਫਲ ਇਹ ਕਾਂਇਆ ॥
गोबिंद की टहल सफल इह कांइआ ॥

विश्वेश्वराय कार्यं कुर्वन् शरीरं फलप्रदं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430