श्री गुरु ग्रन्थ साहिबः

पुटः - 941


ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁ ਮੁਕਤੁ ਭਇਆ ॥
सो बूझै जिसु आपि बुझाए गुर कै सबदि सु मुकतु भइआ ॥

स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। गुरुशब्दवाचनेन मुक्तिः भवति।

ਨਾਨਕ ਤਾਰੇ ਤਾਰਣਹਾਰਾ ਹਉਮੈ ਦੂਜਾ ਪਰਹਰਿਆ ॥੨੫॥
नानक तारे तारणहारा हउमै दूजा परहरिआ ॥२५॥

अहङ्कारं द्वैतं च निष्कासयति नानक मुक्तिदाता। ||२५||

ਮਨਮੁਖਿ ਭੂਲੈ ਜਮ ਕੀ ਕਾਣਿ ॥
मनमुखि भूलै जम की काणि ॥

स्वेच्छा मनमुखाः मोहिताः, मृत्युच्छाया अधः।

ਪਰ ਘਰੁ ਜੋਹੈ ਹਾਣੇ ਹਾਣਿ ॥
पर घरु जोहै हाणे हाणि ॥

परेषां गृहाणि पश्यन्ति, हानिश्च भवन्ति।

ਮਨਮੁਖਿ ਭਰਮਿ ਭਵੈ ਬੇਬਾਣਿ ॥
मनमुखि भरमि भवै बेबाणि ॥

मनमुखाः संशयेन भ्रान्ताः प्रान्तरे भ्रमन्ति।

ਵੇਮਾਰਗਿ ਮੂਸੈ ਮੰਤ੍ਰਿ ਮਸਾਣਿ ॥
वेमारगि मूसै मंत्रि मसाणि ॥

मार्गं त्यक्त्वा लुण्ठिताः भवन्ति; दाहगृहेषु स्वमन्त्रं जपन्ति।

ਸਬਦੁ ਨ ਚੀਨੈ ਲਵੈ ਕੁਬਾਣਿ ॥
सबदु न चीनै लवै कुबाणि ॥

ते शबदं न चिन्तयन्ति; अपि तु अश्लीलवाक्यानि उच्चारयन्ति।

ਨਾਨਕ ਸਾਚਿ ਰਤੇ ਸੁਖੁ ਜਾਣਿ ॥੨੬॥
नानक साचि रते सुखु जाणि ॥२६॥

सत्यानुरूपाः शान्तिं विदुः नानक । ||२६||

ਗੁਰਮੁਖਿ ਸਾਚੇ ਕਾ ਭਉ ਪਾਵੈ ॥
गुरमुखि साचे का भउ पावै ॥

गुरमुखः ईश्वरस्य सच्चिदानन्दभयेन वसति।

ਗੁਰਮੁਖਿ ਬਾਣੀ ਅਘੜੁ ਘੜਾਵੈ ॥
गुरमुखि बाणी अघड़ु घड़ावै ॥

गुरुबाणीवचनद्वारा गुरमुखः अपरिष्कृतस्य परिष्कारं करोति।

ਗੁਰਮੁਖਿ ਨਿਰਮਲ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
गुरमुखि निरमल हरि गुण गावै ॥

गुरमुखः भगवतः अमलं, महिमा स्तुतिं गायति।

ਗੁਰਮੁਖਿ ਪਵਿਤ੍ਰੁ ਪਰਮ ਪਦੁ ਪਾਵੈ ॥
गुरमुखि पवित्रु परम पदु पावै ॥

गुरमुखः परमं पवित्रं पदं प्राप्नोति।

ਗੁਰਮੁਖਿ ਰੋਮਿ ਰੋਮਿ ਹਰਿ ਧਿਆਵੈ ॥
गुरमुखि रोमि रोमि हरि धिआवै ॥

गुरमुखः शरीरस्य प्रत्येकं केशैः भगवन्तं ध्यायति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਾਚਿ ਸਮਾਵੈ ॥੨੭॥
नानक गुरमुखि साचि समावै ॥२७॥

हे नानक गुरमुख सत्ये विलीयते। ||२७||

ਗੁਰਮੁਖਿ ਪਰਚੈ ਬੇਦ ਬੀਚਾਰੀ ॥
गुरमुखि परचै बेद बीचारी ॥

गुरमुखः सच्चे गुरुं प्रियं करोति; इति वेदचिन्तनम्।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਤਰੀਐ ਤਾਰੀ ॥
गुरमुखि परचै तरीऐ तारी ॥

सच्चे गुरुं प्रीणयन् गुरमुखं पारं वहति।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਸੁ ਸਬਦਿ ਗਿਆਨੀ ॥
गुरमुखि परचै सु सबदि गिआनी ॥

सच्चि गुरूं प्रसन्नं कुर्वन् गुरमुखः शाबादस्य आध्यात्मिकं प्रज्ञां प्राप्नोति।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਅੰਤਰ ਬਿਧਿ ਜਾਨੀ ॥
गुरमुखि परचै अंतर बिधि जानी ॥

सच्चे गुरुं प्रीणयन् गुरमुखः अन्तः मार्गं ज्ञातुं आगच्छति।

ਗੁਰਮੁਖਿ ਪਾਈਐ ਅਲਖ ਅਪਾਰੁ ॥
गुरमुखि पाईऐ अलख अपारु ॥

गुरमुखः अदृष्टानन्तं भगवन्तं प्राप्नोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਦੁਆਰੁ ॥੨੮॥
नानक गुरमुखि मुकति दुआरु ॥२८॥

हे नानक गुरमुख मुक्तिद्वारं विन्दति | ||२८||

ਗੁਰਮੁਖਿ ਅਕਥੁ ਕਥੈ ਬੀਚਾਰਿ ॥
गुरमुखि अकथु कथै बीचारि ॥

गुरमुखः अकथितं प्रज्ञां वदति।

ਗੁਰਮੁਖਿ ਨਿਬਹੈ ਸਪਰਵਾਰਿ ॥
गुरमुखि निबहै सपरवारि ॥

स्वपरिवारस्य मध्ये गुरमुखः आध्यात्मिकजीवनं यापयति ।

ਗੁਰਮੁਖਿ ਜਪੀਐ ਅੰਤਰਿ ਪਿਆਰਿ ॥
गुरमुखि जपीऐ अंतरि पिआरि ॥

गुरमुखः प्रेम्णा अन्तर्गतं ध्यायति।

ਗੁਰਮੁਖਿ ਪਾਈਐ ਸਬਦਿ ਅਚਾਰਿ ॥
गुरमुखि पाईऐ सबदि अचारि ॥

गुरमुखः शबदं लभते, धर्माचरणं च।

ਸਬਦਿ ਭੇਦਿ ਜਾਣੈ ਜਾਣਾਈ ॥
सबदि भेदि जाणै जाणाई ॥

सः शाबादस्य रहस्यं जानाति, अन्येषां च तत् ज्ञातुं प्रेरयति।

ਨਾਨਕ ਹਉਮੈ ਜਾਲਿ ਸਮਾਈ ॥੨੯॥
नानक हउमै जालि समाई ॥२९॥

अहङ्कारं दहन् नानक भगवति विलीयते | ||२९||

ਗੁਰਮੁਖਿ ਧਰਤੀ ਸਾਚੈ ਸਾਜੀ ॥
गुरमुखि धरती साचै साजी ॥

गुरमुखानां कृते सच्चिदानन्देन पृथिवीं निर्मितवती।

ਤਿਸ ਮਹਿ ਓਪਤਿ ਖਪਤਿ ਸੁ ਬਾਜੀ ॥
तिस महि ओपति खपति सु बाजी ॥

तत्र सृष्टिविनाशक्रीडां प्रवर्तयत् ।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਪੈ ਰੰਗੁ ਲਾਇ ॥
गुर कै सबदि रपै रंगु लाइ ॥

गुरुशब्दवचनेन पूरितः भगवतः प्रेम निरूपयति।

ਸਾਚਿ ਰਤਉ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥
साचि रतउ पति सिउ घरि जाइ ॥

सत्यस्य अनुकूलः सः मानेन स्वगृहं गच्छति।

ਸਾਚ ਸਬਦ ਬਿਨੁ ਪਤਿ ਨਹੀ ਪਾਵੈ ॥
साच सबद बिनु पति नही पावै ॥

शाबादस्य सत्यं वचनं विना कोऽपि गौरवं न प्राप्नोति।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਕਿਉ ਸਾਚਿ ਸਮਾਵੈ ॥੩੦॥
नानक बिनु नावै किउ साचि समावै ॥३०॥

नाम विना नानक सत्ये कथं लीनः स्यात् । ||३०||

ਗੁਰਮੁਖਿ ਅਸਟ ਸਿਧੀ ਸਭਿ ਬੁਧੀ ॥
गुरमुखि असट सिधी सभि बुधी ॥

गुरमुखः अष्टौ चमत्कारिकान् आध्यात्मिकशक्तयः, सर्वान् प्रज्ञां च प्राप्नोति।

ਗੁਰਮੁਖਿ ਭਵਜਲੁ ਤਰੀਐ ਸਚ ਸੁਧੀ ॥
गुरमुखि भवजलु तरीऐ सच सुधी ॥

गुरमुखः भयानकं जगत्-सागरं लङ्घयति, सत्यं च अवगमनं प्राप्नोति।

ਗੁਰਮੁਖਿ ਸਰ ਅਪਸਰ ਬਿਧਿ ਜਾਣੈ ॥
गुरमुखि सर अपसर बिधि जाणै ॥

गुरमुखः सत्यस्य असत्यस्य च मार्गं जानाति।

ਗੁਰਮੁਖਿ ਪਰਵਿਰਤਿ ਨਰਵਿਰਤਿ ਪਛਾਣੈ ॥
गुरमुखि परविरति नरविरति पछाणै ॥

गुरमुखः लौकिकतां वैराग्यं च जानाति।

ਗੁਰਮੁਖਿ ਤਾਰੇ ਪਾਰਿ ਉਤਾਰੇ ॥
गुरमुखि तारे पारि उतारे ॥

गुरमुखः तरति, अन्येषां अपि पारं वहति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਬਦਿ ਨਿਸਤਾਰੇ ॥੩੧॥
नानक गुरमुखि सबदि निसतारे ॥३१॥

हे नानक, गुरमुखः शबादद्वारा मुक्तः भवति। ||३१||

ਨਾਮੇ ਰਾਤੇ ਹਉਮੈ ਜਾਇ ॥
नामे राते हउमै जाइ ॥

नाम भगवतः नाम्ना अनुकूलः अहंकारः निवर्तते।

ਨਾਮਿ ਰਤੇ ਸਚਿ ਰਹੇ ਸਮਾਇ ॥
नामि रते सचि रहे समाइ ॥

नामानुरूपाः सत्येश्वरे लीनाः तिष्ठन्ति।

ਨਾਮਿ ਰਤੇ ਜੋਗ ਜੁਗਤਿ ਬੀਚਾਰੁ ॥
नामि रते जोग जुगति बीचारु ॥

नामानुरूपाः योगमार्गं चिन्तयन्ति।

ਨਾਮਿ ਰਤੇ ਪਾਵਹਿ ਮੋਖ ਦੁਆਰੁ ॥
नामि रते पावहि मोख दुआरु ॥

नामानुरूपाः ते मुक्तिद्वारं विन्दन्ति।

ਨਾਮਿ ਰਤੇ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਹੋਇ ॥
नामि रते त्रिभवण सोझी होइ ॥

नामानुरूपाः त्रैलोक्यम् अवगच्छन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੩੨॥
नानक नामि रते सदा सुखु होइ ॥३२॥

नानक हे नामानुरूप, शाश्वती शान्ति लभते। ||३२||

ਨਾਮਿ ਰਤੇ ਸਿਧ ਗੋਸਟਿ ਹੋਇ ॥
नामि रते सिध गोसटि होइ ॥

नामानुरूपाः सिद्धगोष्ठ - सिद्धैः सह वार्तालापं प्राप्नुवन्ति।

ਨਾਮਿ ਰਤੇ ਸਦਾ ਤਪੁ ਹੋਇ ॥
नामि रते सदा तपु होइ ॥

नामानुरूपाः सदा तीव्रध्यानं कुर्वन्ति।

ਨਾਮਿ ਰਤੇ ਸਚੁ ਕਰਣੀ ਸਾਰੁ ॥
नामि रते सचु करणी सारु ॥

नामस्य अनुकूलाः ते सत्यं उत्तमं च जीवनशैलीं यापयन्ति।

ਨਾਮਿ ਰਤੇ ਗੁਣ ਗਿਆਨ ਬੀਚਾਰੁ ॥
नामि रते गुण गिआन बीचारु ॥

नामस्य अनुकूलाः ते भगवतः गुणानाम् आध्यात्मिकप्रज्ञायाः च चिन्तनं कुर्वन्ति।

ਬਿਨੁ ਨਾਵੈ ਬੋਲੈ ਸਭੁ ਵੇਕਾਰੁ ॥
बिनु नावै बोलै सभु वेकारु ॥

नाम्ना विना सर्वं यदुक्तं निष्प्रयोजनम्।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਤਿਨ ਕਉ ਜੈਕਾਰੁ ॥੩੩॥
नानक नामि रते तिन कउ जैकारु ॥३३॥

नानके नामानुरूपे तेषां विजयः उच्यते। ||३३||

ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਮੁ ਪਾਇਆ ਜਾਇ ॥
पूरे गुर ते नामु पाइआ जाइ ॥

सिद्धगुरुद्वारा नाम भगवतः नाम लभते ।

ਜੋਗ ਜੁਗਤਿ ਸਚਿ ਰਹੈ ਸਮਾਇ ॥
जोग जुगति सचि रहै समाइ ॥

योगमार्गः सत्ये लीनः एव तिष्ठति।

ਬਾਰਹ ਮਹਿ ਜੋਗੀ ਭਰਮਾਏ ਸੰਨਿਆਸੀ ਛਿਅ ਚਾਰਿ ॥
बारह महि जोगी भरमाए संनिआसी छिअ चारि ॥

योगिनः द्वादश योगविद्यालयेषु भ्रमन्ति; षड्षु चतुर्षु च संन्यासिनः।

ਗੁਰ ਕੈ ਸਬਦਿ ਜੋ ਮਰਿ ਜੀਵੈ ਸੋ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
गुर कै सबदि जो मरि जीवै सो पाए मोख दुआरु ॥

यः जीवितः सन् मृतः तिष्ठति, गुरुस्य शबादस्य वचनस्य माध्यमेन सः मुक्तिद्वारं प्राप्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430