मारू, तृतीय मेहलः १.
निराकारः भगवता रूपस्य जगत् निर्मितवान्।
आज्ञा हुकमेण सृष्ट्वा मायां सङ्गः |
प्रजापतिः एव सर्वाणि नाटकानि मञ्चयति; सत्यं भगवन्तं श्रुत्वा तं मनसि निधाय। ||१||
माया जननी गुणत्रयं गुणत्रयम् ।
चत्वारि च वेदानि ब्रह्मणे प्रवक्ष्यत् |
वर्षमासदिनानि तिथयः सृष्ट्वा सः बुद्धिं जगति प्रविष्टवान् । ||२||
गुरुसेवा एव परमं कर्म ।
भगवतः नाम हृदये निहितं कुरु।
गुरुबनिवचनं सम्पूर्णे जगति प्रचलति; अनेन बनिद्वारा भगवतः नाम लभ्यते। ||३||
वेदं पठति, किन्तु सः रात्रौ दिवा विवादं आरभते।
नाम भगवतः नाम न स्मरति; सः मृत्युदूतेन बद्धः, गगः च भवति।
द्वैतप्रेमेण सदा दुःखं भुङ्क्ते; संशयमोहितः, गुणत्रयेण च भ्रान्तः। ||४||
गुरमुखः एकेश्वरे एव प्रेम्णा भवति;
त्रिचरणकामं मनसि निमज्जति।
शब्दस्य सत्यवचनेन सः सदा मुक्तः भवति; सः माया प्रति भावनात्मकं आसक्तिं परित्यजति। ||५||
ये एवम् पूर्वनिर्धारिताः ओतप्रोताः, ते भगवतः प्रेम्णा ओतप्रोताः।
गुरुप्रसादेन ते सहजतया मत्ताः भवन्ति।
सदा सत्गुरुं सेवन्ते, ते ईश्वरं प्राप्नुवन्ति; स एव तान् स्वेन सह संयोजयति। ||६||
मायासंशयसङ्गे भगवान् न लभ्यते।
द्वन्द्वप्रेमसक्तः दुःखेन दुःखं प्राप्नोति ।
किरमिजीवर्णः कतिपयान् दिनानि एव तिष्ठति; सर्वं शीघ्रमेव, तत् क्षीणं भवति। ||७||
अतः ईश्वरस्य भये प्रेमे च एतत् मनः वर्णयन्तु।
अस्मिन् वर्णेन रञ्जितः सच्चे भगवते विलीयते ।
सम्यक् दैवेन केचिदयं वर्णं प्राप्नुयुः । गुरुशिक्षाद्वारा एषः वर्णः प्रयुक्तः भवति। ||८||
स्वार्थिनः मनमुखाः आत्मनः महत् गर्वं कुर्वन्ति।
भगवतः प्राङ्गणे तेषां कदापि सम्मानः न भवति।
द्वैतसक्ताः प्राणान् अपव्ययन्ति; अबोधेन दुःखेन दुःखं प्राप्नुवन्ति। ||९||
मम ईश्वरः आत्मनः अन्तः गभीरं निगूढः अस्ति।
गुरुप्रसादेन भगवतः संयोगे एकीकृतः भवति।
ईश्वरः सत्यः, सत्यः तस्य व्यापारः, यस्य माध्यमेन अमूल्यं नाम प्राप्यते। ||१०||
अस्य शरीरस्य मूल्यं केनापि न लब्धम्।
मम प्रभुः गुरुः च स्वहस्तकार्यं कृतवान्।
गुरमुखः भूत्वा शरीरं शुद्धयति, ततः भगवान् स्वेन सह संयोजयति। ||११||
शरीरान्तर्गतं हार्यते, शरीरान्तर्गतं च विजयते ।
गुरमुखः आत्मनिर्भरं भगवन्तं अन्वेषयति।
गुरमुखः व्यापारं करोति, शान्तिं च सदा लभते; सः सहजतया आकाशीयेश्वरे विलीयते। ||१२||
सत्यं भगवतः भवनं सत्यं तस्य निधिः।
महान् दाता स्वयं ददाति।
गुरमुखः शान्तिदातुः स्तुतिं करोति; तस्य मनः भगवता सह संयुक्तं भवति, तस्य मूल्यं च ज्ञायते। ||१३||
शरीरस्य अन्तः विषयः; तस्य मूल्यं अनुमानितुं न शक्यते।
स्वयं गुरमुखाय महिमामहात्म्यं प्रयच्छति।
स एव एतत् वस्तु जानाति, यस्य अयं भण्डारः अस्ति; गुरमुखः तेन धन्यः, न च पश्चात्तापं करोति। ||१४||
सर्वव्यापकः प्रियः प्रभुः सर्वव्याप्तः |
गुरुप्रसादेन सः लभ्यते।
सः स्वयमेव स्वस्य संघे एकीभवति; शबादस्य वचनस्य माध्यमेन सहजतया तस्य सह विलयः भवति। ||१५||