श्री गुरु ग्रन्थ साहिबः

पुटः - 1066


ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਨਿਰੰਕਾਰਿ ਆਕਾਰੁ ਉਪਾਇਆ ॥
निरंकारि आकारु उपाइआ ॥

निराकारः भगवता रूपस्य जगत् निर्मितवान्।

ਮਾਇਆ ਮੋਹੁ ਹੁਕਮਿ ਬਣਾਇਆ ॥
माइआ मोहु हुकमि बणाइआ ॥

आज्ञा हुकमेण सृष्ट्वा मायां सङ्गः |

ਆਪੇ ਖੇਲ ਕਰੇ ਸਭਿ ਕਰਤਾ ਸੁਣਿ ਸਾਚਾ ਮੰਨਿ ਵਸਾਇਦਾ ॥੧॥
आपे खेल करे सभि करता सुणि साचा मंनि वसाइदा ॥१॥

प्रजापतिः एव सर्वाणि नाटकानि मञ्चयति; सत्यं भगवन्तं श्रुत्वा तं मनसि निधाय। ||१||

ਮਾਇਆ ਮਾਈ ਤ੍ਰੈ ਗੁਣ ਪਰਸੂਤਿ ਜਮਾਇਆ ॥
माइआ माई त्रै गुण परसूति जमाइआ ॥

माया जननी गुणत्रयं गुणत्रयम् ।

ਚਾਰੇ ਬੇਦ ਬ੍ਰਹਮੇ ਨੋ ਫੁਰਮਾਇਆ ॥
चारे बेद ब्रहमे नो फुरमाइआ ॥

चत्वारि च वेदानि ब्रह्मणे प्रवक्ष्यत् |

ਵਰ੍ਹੇ ਮਾਹ ਵਾਰ ਥਿਤੀ ਕਰਿ ਇਸੁ ਜਗ ਮਹਿ ਸੋਝੀ ਪਾਇਦਾ ॥੨॥
वर्हे माह वार थिती करि इसु जग महि सोझी पाइदा ॥२॥

वर्षमासदिनानि तिथयः सृष्ट्वा सः बुद्धिं जगति प्रविष्टवान् । ||२||

ਗੁਰ ਸੇਵਾ ਤੇ ਕਰਣੀ ਸਾਰ ॥
गुर सेवा ते करणी सार ॥

गुरुसेवा एव परमं कर्म ।

ਰਾਮ ਨਾਮੁ ਰਾਖਹੁ ਉਰਿ ਧਾਰ ॥
राम नामु राखहु उरि धार ॥

भगवतः नाम हृदये निहितं कुरु।

ਗੁਰਬਾਣੀ ਵਰਤੀ ਜਗ ਅੰਤਰਿ ਇਸੁ ਬਾਣੀ ਤੇ ਹਰਿ ਨਾਮੁ ਪਾਇਦਾ ॥੩॥
गुरबाणी वरती जग अंतरि इसु बाणी ते हरि नामु पाइदा ॥३॥

गुरुबनिवचनं सम्पूर्णे जगति प्रचलति; अनेन बनिद्वारा भगवतः नाम लभ्यते। ||३||

ਵੇਦੁ ਪੜੈ ਅਨਦਿਨੁ ਵਾਦ ਸਮਾਲੇ ॥
वेदु पड़ै अनदिनु वाद समाले ॥

वेदं पठति, किन्तु सः रात्रौ दिवा विवादं आरभते।

ਨਾਮੁ ਨ ਚੇਤੈ ਬਧਾ ਜਮਕਾਲੇ ॥
नामु न चेतै बधा जमकाले ॥

नाम भगवतः नाम न स्मरति; सः मृत्युदूतेन बद्धः, गगः च भवति।

ਦੂਜੈ ਭਾਇ ਸਦਾ ਦੁਖੁ ਪਾਏ ਤ੍ਰੈ ਗੁਣ ਭਰਮਿ ਭੁਲਾਇਦਾ ॥੪॥
दूजै भाइ सदा दुखु पाए त्रै गुण भरमि भुलाइदा ॥४॥

द्वैतप्रेमेण सदा दुःखं भुङ्क्ते; संशयमोहितः, गुणत्रयेण च भ्रान्तः। ||४||

ਗੁਰਮੁਖਿ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਏ ॥
गुरमुखि एकसु सिउ लिव लाए ॥

गुरमुखः एकेश्वरे एव प्रेम्णा भवति;

ਤ੍ਰਿਬਿਧਿ ਮਨਸਾ ਮਨਹਿ ਸਮਾਏ ॥
त्रिबिधि मनसा मनहि समाए ॥

त्रिचरणकामं मनसि निमज्जति।

ਸਾਚੈ ਸਬਦਿ ਸਦਾ ਹੈ ਮੁਕਤਾ ਮਾਇਆ ਮੋਹੁ ਚੁਕਾਇਦਾ ॥੫॥
साचै सबदि सदा है मुकता माइआ मोहु चुकाइदा ॥५॥

शब्दस्य सत्यवचनेन सः सदा मुक्तः भवति; सः माया प्रति भावनात्मकं आसक्तिं परित्यजति। ||५||

ਜੋ ਧੁਰਿ ਰਾਤੇ ਸੇ ਹੁਣਿ ਰਾਤੇ ॥
जो धुरि राते से हुणि राते ॥

ये एवम् पूर्वनिर्धारिताः ओतप्रोताः, ते भगवतः प्रेम्णा ओतप्रोताः।

ਗੁਰਪਰਸਾਦੀ ਸਹਜੇ ਮਾਤੇ ॥
गुरपरसादी सहजे माते ॥

गुरुप्रसादेन ते सहजतया मत्ताः भवन्ति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਪ੍ਰਭੁ ਪਾਇਆ ਆਪੈ ਆਪੁ ਮਿਲਾਇਦਾ ॥੬॥
सतिगुरु सेवि सदा प्रभु पाइआ आपै आपु मिलाइदा ॥६॥

सदा सत्गुरुं सेवन्ते, ते ईश्वरं प्राप्नुवन्ति; स एव तान् स्वेन सह संयोजयति। ||६||

ਮਾਇਆ ਮੋਹਿ ਭਰਮਿ ਨ ਪਾਏ ॥
माइआ मोहि भरमि न पाए ॥

मायासंशयसङ्गे भगवान् न लभ्यते।

ਦੂਜੈ ਭਾਇ ਲਗਾ ਦੁਖੁ ਪਾਏ ॥
दूजै भाइ लगा दुखु पाए ॥

द्वन्द्वप्रेमसक्तः दुःखेन दुःखं प्राप्नोति ।

ਸੂਹਾ ਰੰਗੁ ਦਿਨ ਥੋੜੇ ਹੋਵੈ ਇਸੁ ਜਾਦੇ ਬਿਲਮ ਨ ਲਾਇਦਾ ॥੭॥
सूहा रंगु दिन थोड़े होवै इसु जादे बिलम न लाइदा ॥७॥

किरमिजीवर्णः कतिपयान् दिनानि एव तिष्ठति; सर्वं शीघ्रमेव, तत् क्षीणं भवति। ||७||

ਏਹੁ ਮਨੁ ਭੈ ਭਾਇ ਰੰਗਾਏ ॥
एहु मनु भै भाइ रंगाए ॥

अतः ईश्वरस्य भये प्रेमे च एतत् मनः वर्णयन्तु।

ਇਤੁ ਰੰਗਿ ਸਾਚੇ ਮਾਹਿ ਸਮਾਏ ॥
इतु रंगि साचे माहि समाए ॥

अस्मिन् वर्णेन रञ्जितः सच्चे भगवते विलीयते ।

ਪੂਰੈ ਭਾਗਿ ਕੋ ਇਹੁ ਰੰਗੁ ਪਾਏ ਗੁਰਮਤੀ ਰੰਗੁ ਚੜਾਇਦਾ ॥੮॥
पूरै भागि को इहु रंगु पाए गुरमती रंगु चड़ाइदा ॥८॥

सम्यक् दैवेन केचिदयं वर्णं प्राप्नुयुः । गुरुशिक्षाद्वारा एषः वर्णः प्रयुक्तः भवति। ||८||

ਮਨਮੁਖੁ ਬਹੁਤੁ ਕਰੇ ਅਭਿਮਾਨੁ ॥
मनमुखु बहुतु करे अभिमानु ॥

स्वार्थिनः मनमुखाः आत्मनः महत् गर्वं कुर्वन्ति।

ਦਰਗਹ ਕਬ ਹੀ ਨ ਪਾਵੈ ਮਾਨੁ ॥
दरगह कब ही न पावै मानु ॥

भगवतः प्राङ्गणे तेषां कदापि सम्मानः न भवति।

ਦੂਜੈ ਲਾਗੇ ਜਨਮੁ ਗਵਾਇਆ ਬਿਨੁ ਬੂਝੇ ਦੁਖੁ ਪਾਇਦਾ ॥੯॥
दूजै लागे जनमु गवाइआ बिनु बूझे दुखु पाइदा ॥९॥

द्वैतसक्ताः प्राणान् अपव्ययन्ति; अबोधेन दुःखेन दुःखं प्राप्नुवन्ति। ||९||

ਮੇਰੈ ਪ੍ਰਭਿ ਅੰਦਰਿ ਆਪੁ ਲੁਕਾਇਆ ॥
मेरै प्रभि अंदरि आपु लुकाइआ ॥

मम ईश्वरः आत्मनः अन्तः गभीरं निगूढः अस्ति।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਮਿਲੈ ਮਿਲਾਇਆ ॥
गुरपरसादी हरि मिलै मिलाइआ ॥

गुरुप्रसादेन भगवतः संयोगे एकीकृतः भवति।

ਸਚਾ ਪ੍ਰਭੁ ਸਚਾ ਵਾਪਾਰਾ ਨਾਮੁ ਅਮੋਲਕੁ ਪਾਇਦਾ ॥੧੦॥
सचा प्रभु सचा वापारा नामु अमोलकु पाइदा ॥१०॥

ईश्वरः सत्यः, सत्यः तस्य व्यापारः, यस्य माध्यमेन अमूल्यं नाम प्राप्यते। ||१०||

ਇਸੁ ਕਾਇਆ ਕੀ ਕੀਮਤਿ ਕਿਨੈ ਨ ਪਾਈ ॥
इसु काइआ की कीमति किनै न पाई ॥

अस्य शरीरस्य मूल्यं केनापि न लब्धम्।

ਮੇਰੈ ਠਾਕੁਰਿ ਇਹ ਬਣਤ ਬਣਾਈ ॥
मेरै ठाकुरि इह बणत बणाई ॥

मम प्रभुः गुरुः च स्वहस्तकार्यं कृतवान्।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਕਾਇਆ ਸੋਧੈ ਆਪਹਿ ਆਪੁ ਮਿਲਾਇਦਾ ॥੧੧॥
गुरमुखि होवै सु काइआ सोधै आपहि आपु मिलाइदा ॥११॥

गुरमुखः भूत्वा शरीरं शुद्धयति, ततः भगवान् स्वेन सह संयोजयति। ||११||

ਕਾਇਆ ਵਿਚਿ ਤੋਟਾ ਕਾਇਆ ਵਿਚਿ ਲਾਹਾ ॥
काइआ विचि तोटा काइआ विचि लाहा ॥

शरीरान्तर्गतं हार्यते, शरीरान्तर्गतं च विजयते ।

ਗੁਰਮੁਖਿ ਖੋਜੇ ਵੇਪਰਵਾਹਾ ॥
गुरमुखि खोजे वेपरवाहा ॥

गुरमुखः आत्मनिर्भरं भगवन्तं अन्वेषयति।

ਗੁਰਮੁਖਿ ਵਣਜਿ ਸਦਾ ਸੁਖੁ ਪਾਏ ਸਹਜੇ ਸਹਜਿ ਮਿਲਾਇਦਾ ॥੧੨॥
गुरमुखि वणजि सदा सुखु पाए सहजे सहजि मिलाइदा ॥१२॥

गुरमुखः व्यापारं करोति, शान्तिं च सदा लभते; सः सहजतया आकाशीयेश्वरे विलीयते। ||१२||

ਸਚਾ ਮਹਲੁ ਸਚੇ ਭੰਡਾਰਾ ॥
सचा महलु सचे भंडारा ॥

सत्यं भगवतः भवनं सत्यं तस्य निधिः।

ਆਪੇ ਦੇਵੈ ਦੇਵਣਹਾਰਾ ॥
आपे देवै देवणहारा ॥

महान् दाता स्वयं ददाति।

ਗੁਰਮੁਖਿ ਸਾਲਾਹੇ ਸੁਖਦਾਤੇ ਮਨਿ ਮੇਲੇ ਕੀਮਤਿ ਪਾਇਦਾ ॥੧੩॥
गुरमुखि सालाहे सुखदाते मनि मेले कीमति पाइदा ॥१३॥

गुरमुखः शान्तिदातुः स्तुतिं करोति; तस्य मनः भगवता सह संयुक्तं भवति, तस्य मूल्यं च ज्ञायते। ||१३||

ਕਾਇਆ ਵਿਚਿ ਵਸਤੁ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
काइआ विचि वसतु कीमति नही पाई ॥

शरीरस्य अन्तः विषयः; तस्य मूल्यं अनुमानितुं न शक्यते।

ਗੁਰਮੁਖਿ ਆਪੇ ਦੇ ਵਡਿਆਈ ॥
गुरमुखि आपे दे वडिआई ॥

स्वयं गुरमुखाय महिमामहात्म्यं प्रयच्छति।

ਜਿਸ ਦਾ ਹਟੁ ਸੋਈ ਵਥੁ ਜਾਣੈ ਗੁਰਮੁਖਿ ਦੇਇ ਨ ਪਛੋਤਾਇਦਾ ॥੧੪॥
जिस दा हटु सोई वथु जाणै गुरमुखि देइ न पछोताइदा ॥१४॥

स एव एतत् वस्तु जानाति, यस्य अयं भण्डारः अस्ति; गुरमुखः तेन धन्यः, न च पश्चात्तापं करोति। ||१४||

ਹਰਿ ਜੀਉ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਈ ॥
हरि जीउ सभ महि रहिआ समाई ॥

सर्वव्यापकः प्रियः प्रभुः सर्वव्याप्तः |

ਗੁਰਪਰਸਾਦੀ ਪਾਇਆ ਜਾਈ ॥
गुरपरसादी पाइआ जाई ॥

गुरुप्रसादेन सः लभ्यते।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਏ ਆਪੇ ਸਬਦੇ ਸਹਜਿ ਸਮਾਇਦਾ ॥੧੫॥
आपे मेलि मिलाए आपे सबदे सहजि समाइदा ॥१५॥

सः स्वयमेव स्वस्य संघे एकीभवति; शबादस्य वचनस्य माध्यमेन सहजतया तस्य सह विलयः भवति। ||१५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430