द्वितीयः मेहलः : १.
किमर्थं सृष्टस्य स्तुतिः ? यः सर्वसृजति तस्य स्तुवन्तु।
नानक, नान्योऽस्ति दाता, एकेश्वरं विना।
स्तुतिं प्रजापतिं भगवन्तं सृष्टिं सृष्टिम् |
स्तुवन्तु महादातां सर्वेषां पोषणप्रदम् |
नानक नित्येश्वरस्य निधिः अतिप्रवाहः ।
यस्य अन्तं न सीमां नास्ति तस्य स्तुवन् सत्कृत्य च । ||२||
पौरी : १.
भगवतः नाम निधिः अस्ति। तत्सेवन् शान्तिः लभ्यते।
जपेऽमलस्य नाम, यथा अहं मानेन गृहं गच्छामि।
गुरमुखस्य वचनं नाम; अहं हृदये नाम निषेधयामि।
बुद्धिपक्षी कस्यचित् वशं आगच्छति, सत्यगुरुं ध्यानं कृत्वा।
हे नानक यदि भगवान् दयालुः भवति तर्हि मर्त्यः प्रेम्णा नाम धुनयति। ||४||
सलोक, द्वितीय मेहल : १.
कथं तस्य विषये वक्तुं शक्नुमः ? केवलं सः एव आत्मानं जानाति।
तस्य फरमानं आव्हानं कर्तुं न शक्यते; सः अस्माकं परमेश्वरः स्वामी च अस्ति।
तस्य नियमेन नृपैः आर्यैः सेनापतिभिः अपि पदं त्यक्तव्यम् ।
तस्य इच्छाप्रियं यत्किञ्चित् नानक सत्कर्म।
तस्य आज्ञानुसारं वयं गच्छामः; अस्माकं हस्ते किमपि न अवलम्बते।
यदा अस्माकं भगवतः गुरुतः च आदेशः आगच्छति तदा सर्वेषां उत्थाय मार्गं गन्तव्यम्।
यथा तस्य नियमः निर्गतः, तथैव तस्य आज्ञा अपि पाल्यते।
ये प्रेष्यन्ते ते आगच्छन्तु नानक; यदा पुनः आहूताः भवन्ति तदा ते प्रस्थाय गच्छन्ति। ||१||
द्वितीयः मेहलः : १.
ये भगवता स्तुतिभिः आशीर्वादं ददाति, ते एव सच्चिदानन्दपालाः।
ये कीलकेन धन्याः - ते एव निधिं प्राप्नुवन्ति।
स निधिः, यस्मात् गुणः प्रवहति - सः निधिः अनुमोदितः।
ये तस्य प्रसादकटाक्षेण धन्याः नानक नाम चिह्नं धारयन्ति। ||२||
पौरी : १.
नाम भगवतः नाम निर्मलं शुद्धं च; श्रुत्वा शान्तिर्भवति।
श्रवणं श्रवणं च, मनसि निहितं भवति; कियत् दुर्लभः स विनयशीलः जीवः यः तत् अवगच्छति।
उपविश्य स्थितं न विस्मरिष्यामि सत्यतमम् ।
तस्य भक्तानां तस्य नामस्य समर्थनं भवति; तस्य नाम्ना ते शान्तिं प्राप्नुवन्ति।
मनः शरीरं च व्याप्तं व्याप्तं च नानक; स भगवान् गुरुवचनम्। ||५||
सलोक, प्रथम मेहल : १.
नानक भारं तुल्यते, यदा आत्मा तुलायां स्थापितः।
सम्यक् भगवता सह संयोजयति यस्य तस्य कथनेन किमपि समं नास्ति ।
तं महिमानं महान् इति वक्तुं तादृशं गुरुभारं वहति।
अन्ये बौद्धिकता लघुः भवन्ति; अन्ये शब्दाः अपि लघुः भवन्ति।
पृथिव्याः जलस्य पर्वतस्य च भारः
- कथं स्वर्णकारः तराजूयां तस्य तौलनं कर्तुं शक्नोति ?
के भाराः स्केलस्य सन्तुलनं कर्तुं शक्नुवन्ति ?
हे नानक पृष्टे सति उत्तरं भवति।
अन्धमूर्खः परिधावति, अन्धं नयति।
यथा यथा वदन्ति तथा तथा अधिकं स्वं प्रकाशयन्ति। ||१||
प्रथमः मेहलः : १.
तस्य जपः कठिनः; तस्य श्रवणं कठिनम् अस्ति। मुखेन जपितुं न शक्यते।
केचित् मुखेन वदन्ति, शब्दवचनं जपन्ति च - नीचम् उच्चं च, अहोरात्रम्।
यदि सः किमपि स्यात् तर्हि सः दृश्यमानः स्यात्। तस्य रूपं च अवस्थां च न दृश्यते ।
प्रजापतिः प्रभुः सर्वकर्माणि करोति; उच्चनीचानां हृदयेषु प्रतिष्ठितः।