श्री गुरु ग्रन्थ साहिबः

पुटः - 1239


ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਕੀਤਾ ਕਿਆ ਸਾਲਾਹੀਐ ਕਰੇ ਸੋਇ ਸਾਲਾਹਿ ॥
कीता किआ सालाहीऐ करे सोइ सालाहि ॥

किमर्थं सृष्टस्य स्तुतिः ? यः सर्वसृजति तस्य स्तुवन्तु।

ਨਾਨਕ ਏਕੀ ਬਾਹਰਾ ਦੂਜਾ ਦਾਤਾ ਨਾਹਿ ॥
नानक एकी बाहरा दूजा दाता नाहि ॥

नानक, नान्योऽस्ति दाता, एकेश्वरं विना।

ਕਰਤਾ ਸੋ ਸਾਲਾਹੀਐ ਜਿਨਿ ਕੀਤਾ ਆਕਾਰੁ ॥
करता सो सालाहीऐ जिनि कीता आकारु ॥

स्तुतिं प्रजापतिं भगवन्तं सृष्टिं सृष्टिम् |

ਦਾਤਾ ਸੋ ਸਾਲਾਹੀਐ ਜਿ ਸਭਸੈ ਦੇ ਆਧਾਰੁ ॥
दाता सो सालाहीऐ जि सभसै दे आधारु ॥

स्तुवन्तु महादातां सर्वेषां पोषणप्रदम् |

ਨਾਨਕ ਆਪਿ ਸਦੀਵ ਹੈ ਪੂਰਾ ਜਿਸੁ ਭੰਡਾਰੁ ॥
नानक आपि सदीव है पूरा जिसु भंडारु ॥

नानक नित्येश्वरस्य निधिः अतिप्रवाहः ।

ਵਡਾ ਕਰਿ ਸਾਲਾਹੀਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੨॥
वडा करि सालाहीऐ अंतु न पारावारु ॥२॥

यस्य अन्तं न सीमां नास्ति तस्य स्तुवन् सत्कृत्य च । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕਾ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਸੇਵਿਐ ਸੁਖੁ ਪਾਈ ॥
हरि का नामु निधानु है सेविऐ सुखु पाई ॥

भगवतः नाम निधिः अस्ति। तत्सेवन् शान्तिः लभ्यते।

ਨਾਮੁ ਨਿਰੰਜਨੁ ਉਚਰਾਂ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਂਈ ॥
नामु निरंजनु उचरां पति सिउ घरि जांई ॥

जपेऽमलस्य नाम, यथा अहं मानेन गृहं गच्छामि।

ਗੁਰਮੁਖਿ ਬਾਣੀ ਨਾਮੁ ਹੈ ਨਾਮੁ ਰਿਦੈ ਵਸਾਈ ॥
गुरमुखि बाणी नामु है नामु रिदै वसाई ॥

गुरमुखस्य वचनं नाम; अहं हृदये नाम निषेधयामि।

ਮਤਿ ਪੰਖੇਰੂ ਵਸਿ ਹੋਇ ਸਤਿਗੁਰੂ ਧਿਆੲਂੀ ॥
मति पंखेरू वसि होइ सतिगुरू धिआइीं ॥

बुद्धिपक्षी कस्यचित् वशं आगच्छति, सत्यगुरुं ध्यानं कृत्वा।

ਨਾਨਕ ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਨਾਮੇ ਲਿਵ ਲਾਈ ॥੪॥
नानक आपि दइआलु होइ नामे लिव लाई ॥४॥

हे नानक यदि भगवान् दयालुः भवति तर्हि मर्त्यः प्रेम्णा नाम धुनयति। ||४||

ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਤਿਸੁ ਸਿਉ ਕੈਸਾ ਬੋਲਣਾ ਜਿ ਆਪੇ ਜਾਣੈ ਜਾਣੁ ॥
तिसु सिउ कैसा बोलणा जि आपे जाणै जाणु ॥

कथं तस्य विषये वक्तुं शक्नुमः ? केवलं सः एव आत्मानं जानाति।

ਚੀਰੀ ਜਾ ਕੀ ਨਾ ਫਿਰੈ ਸਾਹਿਬੁ ਸੋ ਪਰਵਾਣੁ ॥
चीरी जा की ना फिरै साहिबु सो परवाणु ॥

तस्य फरमानं आव्हानं कर्तुं न शक्यते; सः अस्माकं परमेश्वरः स्वामी च अस्ति।

ਚੀਰੀ ਜਿਸ ਕੀ ਚਲਣਾ ਮੀਰ ਮਲਕ ਸਲਾਰ ॥
चीरी जिस की चलणा मीर मलक सलार ॥

तस्य नियमेन नृपैः आर्यैः सेनापतिभिः अपि पदं त्यक्तव्यम् ।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਨਾਨਕਾ ਸਾਈ ਭਲੀ ਕਾਰ ॥
जो तिसु भावै नानका साई भली कार ॥

तस्य इच्छाप्रियं यत्किञ्चित् नानक सत्कर्म।

ਜਿਨੑਾ ਚੀਰੀ ਚਲਣਾ ਹਥਿ ਤਿਨੑਾ ਕਿਛੁ ਨਾਹਿ ॥
जिना चीरी चलणा हथि तिना किछु नाहि ॥

तस्य आज्ञानुसारं वयं गच्छामः; अस्माकं हस्ते किमपि न अवलम्बते।

ਸਾਹਿਬ ਕਾ ਫੁਰਮਾਣੁ ਹੋਇ ਉਠੀ ਕਰਲੈ ਪਾਹਿ ॥
साहिब का फुरमाणु होइ उठी करलै पाहि ॥

यदा अस्माकं भगवतः गुरुतः च आदेशः आगच्छति तदा सर्वेषां उत्थाय मार्गं गन्तव्यम्।

ਜੇਹਾ ਚੀਰੀ ਲਿਖਿਆ ਤੇਹਾ ਹੁਕਮੁ ਕਮਾਹਿ ॥
जेहा चीरी लिखिआ तेहा हुकमु कमाहि ॥

यथा तस्य नियमः निर्गतः, तथैव तस्य आज्ञा अपि पाल्यते।

ਘਲੇ ਆਵਹਿ ਨਾਨਕਾ ਸਦੇ ਉਠੀ ਜਾਹਿ ॥੧॥
घले आवहि नानका सदे उठी जाहि ॥१॥

ये प्रेष्यन्ते ते आगच्छन्तु नानक; यदा पुनः आहूताः भवन्ति तदा ते प्रस्थाय गच्छन्ति। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਸਿਫਤਿ ਜਿਨਾ ਕਉ ਬਖਸੀਐ ਸੇਈ ਪੋਤੇਦਾਰ ॥
सिफति जिना कउ बखसीऐ सेई पोतेदार ॥

ये भगवता स्तुतिभिः आशीर्वादं ददाति, ते एव सच्चिदानन्दपालाः।

ਕੁੰਜੀ ਜਿਨ ਕਉ ਦਿਤੀਆ ਤਿਨੑਾ ਮਿਲੇ ਭੰਡਾਰ ॥
कुंजी जिन कउ दितीआ तिना मिले भंडार ॥

ये कीलकेन धन्याः - ते एव निधिं प्राप्नुवन्ति।

ਜਹ ਭੰਡਾਰੀ ਹੂ ਗੁਣ ਨਿਕਲਹਿ ਤੇ ਕੀਅਹਿ ਪਰਵਾਣੁ ॥
जह भंडारी हू गुण निकलहि ते कीअहि परवाणु ॥

स निधिः, यस्मात् गुणः प्रवहति - सः निधिः अनुमोदितः।

ਨਦਰਿ ਤਿਨੑਾ ਕਉ ਨਾਨਕਾ ਨਾਮੁ ਜਿਨੑਾ ਨੀਸਾਣੁ ॥੨॥
नदरि तिना कउ नानका नामु जिना नीसाणु ॥२॥

ये तस्य प्रसादकटाक्षेण धन्याः नानक नाम चिह्नं धारयन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਮੁ ਨਿਰੰਜਨੁ ਨਿਰਮਲਾ ਸੁਣਿਐ ਸੁਖੁ ਹੋਈ ॥
नामु निरंजनु निरमला सुणिऐ सुखु होई ॥

नाम भगवतः नाम निर्मलं शुद्धं च; श्रुत्वा शान्तिर्भवति।

ਸੁਣਿ ਸੁਣਿ ਮੰਨਿ ਵਸਾਈਐ ਬੂਝੈ ਜਨੁ ਕੋਈ ॥
सुणि सुणि मंनि वसाईऐ बूझै जनु कोई ॥

श्रवणं श्रवणं च, मनसि निहितं भवति; कियत् दुर्लभः स विनयशीलः जीवः यः तत् अवगच्छति।

ਬਹਦਿਆ ਉਠਦਿਆ ਨ ਵਿਸਰੈ ਸਾਚਾ ਸਚੁ ਸੋਈ ॥
बहदिआ उठदिआ न विसरै साचा सचु सोई ॥

उपविश्य स्थितं न विस्मरिष्यामि सत्यतमम् ।

ਭਗਤਾ ਕਉ ਨਾਮ ਅਧਾਰੁ ਹੈ ਨਾਮੇ ਸੁਖੁ ਹੋਈ ॥
भगता कउ नाम अधारु है नामे सुखु होई ॥

तस्य भक्तानां तस्य नामस्य समर्थनं भवति; तस्य नाम्ना ते शान्तिं प्राप्नुवन्ति।

ਨਾਨਕ ਮਨਿ ਤਨਿ ਰਵਿ ਰਹਿਆ ਗੁਰਮੁਖਿ ਹਰਿ ਸੋਈ ॥੫॥
नानक मनि तनि रवि रहिआ गुरमुखि हरि सोई ॥५॥

मनः शरीरं च व्याप्तं व्याप्तं च नानक; स भगवान् गुरुवचनम्। ||५||

ਸਲੋਕ ਮਹਲਾ ੧ ॥
सलोक महला १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਤੁਲੀਅਹਿ ਤੋਲ ਜੇ ਜੀਉ ਪਿਛੈ ਪਾਈਐ ॥
नानक तुलीअहि तोल जे जीउ पिछै पाईऐ ॥

नानक भारं तुल्यते, यदा आत्मा तुलायां स्थापितः।

ਇਕਸੁ ਨ ਪੁਜਹਿ ਬੋਲ ਜੇ ਪੂਰੇ ਪੂਰਾ ਕਰਿ ਮਿਲੈ ॥
इकसु न पुजहि बोल जे पूरे पूरा करि मिलै ॥

सम्यक् भगवता सह संयोजयति यस्य तस्य कथनेन किमपि समं नास्ति ।

ਵਡਾ ਆਖਣੁ ਭਾਰਾ ਤੋਲੁ ॥
वडा आखणु भारा तोलु ॥

तं महिमानं महान् इति वक्तुं तादृशं गुरुभारं वहति।

ਹੋਰ ਹਉਲੀ ਮਤੀ ਹਉਲੇ ਬੋਲ ॥
होर हउली मती हउले बोल ॥

अन्ये बौद्धिकता लघुः भवन्ति; अन्ये शब्दाः अपि लघुः भवन्ति।

ਧਰਤੀ ਪਾਣੀ ਪਰਬਤ ਭਾਰੁ ॥
धरती पाणी परबत भारु ॥

पृथिव्याः जलस्य पर्वतस्य च भारः

ਕਿਉ ਕੰਡੈ ਤੋਲੈ ਸੁਨਿਆਰੁ ॥
किउ कंडै तोलै सुनिआरु ॥

- कथं स्वर्णकारः तराजूयां तस्य तौलनं कर्तुं शक्नोति ?

ਤੋਲਾ ਮਾਸਾ ਰਤਕ ਪਾਇ ॥
तोला मासा रतक पाइ ॥

के भाराः स्केलस्य सन्तुलनं कर्तुं शक्नुवन्ति ?

ਨਾਨਕ ਪੁਛਿਆ ਦੇਇ ਪੁਜਾਇ ॥
नानक पुछिआ देइ पुजाइ ॥

हे नानक पृष्टे सति उत्तरं भवति।

ਮੂਰਖ ਅੰਧਿਆ ਅੰਧੀ ਧਾਤੁ ॥
मूरख अंधिआ अंधी धातु ॥

अन्धमूर्खः परिधावति, अन्धं नयति।

ਕਹਿ ਕਹਿ ਕਹਣੁ ਕਹਾਇਨਿ ਆਪੁ ॥੧॥
कहि कहि कहणु कहाइनि आपु ॥१॥

यथा यथा वदन्ति तथा तथा अधिकं स्वं प्रकाशयन्ति। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਆਖਣਿ ਅਉਖਾ ਸੁਨਣਿ ਅਉਖਾ ਆਖਿ ਨ ਜਾਪੀ ਆਖਿ ॥
आखणि अउखा सुनणि अउखा आखि न जापी आखि ॥

तस्य जपः कठिनः; तस्य श्रवणं कठिनम् अस्ति। मुखेन जपितुं न शक्यते।

ਇਕਿ ਆਖਿ ਆਖਹਿ ਸਬਦੁ ਭਾਖਹਿ ਅਰਧ ਉਰਧ ਦਿਨੁ ਰਾਤਿ ॥
इकि आखि आखहि सबदु भाखहि अरध उरध दिनु राति ॥

केचित् मुखेन वदन्ति, शब्दवचनं जपन्ति च - नीचम् उच्चं च, अहोरात्रम्।

ਜੇ ਕਿਹੁ ਹੋਇ ਤ ਕਿਹੁ ਦਿਸੈ ਜਾਪੈ ਰੂਪੁ ਨ ਜਾਤਿ ॥
जे किहु होइ त किहु दिसै जापै रूपु न जाति ॥

यदि सः किमपि स्यात् तर्हि सः दृश्यमानः स्यात्। तस्य रूपं च अवस्थां च न दृश्यते ।

ਸਭਿ ਕਾਰਣ ਕਰਤਾ ਕਰੇ ਘਟ ਅਉਘਟ ਘਟ ਥਾਪਿ ॥
सभि कारण करता करे घट अउघट घट थापि ॥

प्रजापतिः प्रभुः सर्वकर्माणि करोति; उच्चनीचानां हृदयेषु प्रतिष्ठितः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430