श्री गुरु ग्रन्थ साहिबः

पुटः - 400


ਗੁਰ ਸੇਵਾ ਮਹਲੁ ਪਾਈਐ ਜਗੁ ਦੁਤਰੁ ਤਰੀਐ ॥੨॥
गुर सेवा महलु पाईऐ जगु दुतरु तरीऐ ॥२॥

गुरूं सेवन् भगवतः सान्निध्यस्य भवनं लभ्यते, दुर्गमं जगत्-सागरं च लङ्घयति। ||२||

ਦ੍ਰਿਸਟਿ ਤੇਰੀ ਸੁਖੁ ਪਾਈਐ ਮਨ ਮਾਹਿ ਨਿਧਾਨਾ ॥
द्रिसटि तेरी सुखु पाईऐ मन माहि निधाना ॥

त्वत्प्रसाददृष्ट्या शान्तिर्भवति निधिः मनः पूरयति ।

ਜਾ ਕਉ ਤੁਮ ਕਿਰਪਾਲ ਭਏ ਸੇਵਕ ਸੇ ਪਰਵਾਨਾ ॥੩॥
जा कउ तुम किरपाल भए सेवक से परवाना ॥३॥

यस्मै त्वं दयां ददासि स दासः अनुमोदितः स्वीकृतः । ||३||

ਅੰਮ੍ਰਿਤ ਰਸੁ ਹਰਿ ਕੀਰਤਨੋ ਕੋ ਵਿਰਲਾ ਪੀਵੈ ॥
अंम्रित रसु हरि कीरतनो को विरला पीवै ॥

भगवतः कीर्तनस्य अम्ब्रोसियलतत्त्वे पिबति सः व्यक्तिः कियत् दुर्लभः।

ਵਜਹੁ ਨਾਨਕ ਮਿਲੈ ਏਕੁ ਨਾਮੁ ਰਿਦ ਜਪਿ ਜਪਿ ਜੀਵੈ ॥੪॥੧੪॥੧੧੬॥
वजहु नानक मिलै एकु नामु रिद जपि जपि जीवै ॥४॥१४॥११६॥

नानकः एकनामस्य द्रव्यं प्राप्तवान्; सः हृदये जपं ध्यायन् च जीवति। ||४||१४||११६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਾ ਪ੍ਰਭ ਕੀ ਹਉ ਚੇਰੁਲੀ ਸੋ ਸਭ ਤੇ ਊਚਾ ॥
जा प्रभ की हउ चेरुली सो सभ ते ऊचा ॥

अहं ईश्वरस्य दासी-दासी अस्मि; सः सर्वेभ्यः उच्चतमः अस्ति।

ਸਭੁ ਕਿਛੁ ਤਾ ਕਾ ਕਾਂਢੀਐ ਥੋਰਾ ਅਰੁ ਮੂਚਾ ॥੧॥
सभु किछु ता का कांढीऐ थोरा अरु मूचा ॥१॥

बृहत् लघु च सर्वं तस्यैव उच्यते । ||१||

ਜੀਅ ਪ੍ਰਾਨ ਮੇਰਾ ਧਨੋ ਸਾਹਿਬ ਕੀ ਮਨੀਆ ॥
जीअ प्रान मेरा धनो साहिब की मनीआ ॥

आत्मानं प्राणाश्वासं धनं च स्वगुरुं समर्पयामि ।

ਨਾਮਿ ਜਿਸੈ ਕੈ ਊਜਲੀ ਤਿਸੁ ਦਾਸੀ ਗਨੀਆ ॥੧॥ ਰਹਾਉ ॥
नामि जिसै कै ऊजली तिसु दासी गनीआ ॥१॥ रहाउ ॥

तस्य नामद्वारा अहं दीप्तिमान् भवेयम्; अहं तस्य दासः इति प्रसिद्धः अस्मि। ||१||विराम||

ਵੇਪਰਵਾਹੁ ਅਨੰਦ ਮੈ ਨਾਉ ਮਾਣਕ ਹੀਰਾ ॥
वेपरवाहु अनंद मै नाउ माणक हीरा ॥

त्वं Carefree, आनन्दस्य मूर्तरूपः असि। तव नाम रत्नम्, रत्नम्।

ਰਜੀ ਧਾਈ ਸਦਾ ਸੁਖੁ ਜਾ ਕਾ ਤੂੰ ਮੀਰਾ ॥੨॥
रजी धाई सदा सुखु जा का तूं मीरा ॥२॥

त्वां स्वामी यस्य स तुष्टा तृप्ता सुखी सदा । ||२||

ਸਖੀ ਸਹੇਰੀ ਸੰਗ ਕੀ ਸੁਮਤਿ ਦ੍ਰਿੜਾਵਉ ॥
सखी सहेरी संग की सुमति द्रिड़ावउ ॥

हे मम सहचराः सहकन्याश्च तां सन्तुलितं बोधं मयि रोपयन्तु ।

ਸੇਵਹੁ ਸਾਧੂ ਭਾਉ ਕਰਿ ਤਉ ਨਿਧਿ ਹਰਿ ਪਾਵਉ ॥੩॥
सेवहु साधू भाउ करि तउ निधि हरि पावउ ॥३॥

पवित्रसन्तानाम् सेवां प्रेम्णा कुरुत, भगवतः निधिं च अन्विष्यताम्। ||३||

ਸਗਲੀ ਦਾਸੀ ਠਾਕੁਰੈ ਸਭ ਕਹਤੀ ਮੇਰਾ ॥
सगली दासी ठाकुरै सभ कहती मेरा ॥

सर्वे भगवतः गुरोः सेवकाः सर्वे तं स्वकीयं वदन्ति।

ਜਿਸਹਿ ਸੀਗਾਰੇ ਨਾਨਕਾ ਤਿਸੁ ਸੁਖਹਿ ਬਸੇਰਾ ॥੪॥੧੫॥੧੧੭॥
जिसहि सीगारे नानका तिसु सुखहि बसेरा ॥४॥१५॥११७॥

सा एव शान्तं वसति नानकं भगवता अलङ्कृतम् | ||४||१५||११७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸੰਤਾ ਕੀ ਹੋਇ ਦਾਸਰੀ ਏਹੁ ਅਚਾਰਾ ਸਿਖੁ ਰੀ ॥
संता की होइ दासरी एहु अचारा सिखु री ॥

सन्तानाम् सेवकः भव, एतत् जीवनपद्धतिं च शिक्षस्व।

ਸਗਲ ਗੁਣਾ ਗੁਣ ਊਤਮੋ ਭਰਤਾ ਦੂਰਿ ਨ ਪਿਖੁ ਰੀ ॥੧॥
सगल गुणा गुण ऊतमो भरता दूरि न पिखु री ॥१॥

सर्वेषु गुणेषु उदात्ततमः गुणः भवतः पतिं भगवन्तं समीपे समीपे द्रष्टुं भवति। ||१||

ਇਹੁ ਮਨੁ ਸੁੰਦਰਿ ਆਪਣਾ ਹਰਿ ਨਾਮਿ ਮਜੀਠੈ ਰੰਗਿ ਰੀ ॥
इहु मनु सुंदरि आपणा हरि नामि मजीठै रंगि री ॥

अतः, भगवतः प्रेम वर्णेन भवतः एतत् मनः रञ्जयतु।

ਤਿਆਗਿ ਸਿਆਣਪ ਚਾਤੁਰੀ ਤੂੰ ਜਾਣੁ ਗੁਪਾਲਹਿ ਸੰਗਿ ਰੀ ॥੧॥ ਰਹਾਉ ॥
तिआगि सिआणप चातुरी तूं जाणु गुपालहि संगि री ॥१॥ रहाउ ॥

चतुर्यं धूर्ततां च परित्यज्य विद्धि जगतः पालकः त्वया सह अस्ति। ||१||विराम||

ਭਰਤਾ ਕਹੈ ਸੁ ਮਾਨੀਐ ਏਹੁ ਸੀਗਾਰੁ ਬਣਾਇ ਰੀ ॥
भरता कहै सु मानीऐ एहु सीगारु बणाइ री ॥

भर्ता भगवता यद्ब्रवीत् तद्गृह्य भूषणं कुरु ।

ਦੂਜਾ ਭਾਉ ਵਿਸਾਰੀਐ ਏਹੁ ਤੰਬੋਲਾ ਖਾਇ ਰੀ ॥੨॥
दूजा भाउ विसारीऐ एहु तंबोला खाइ री ॥२॥

द्वन्द्वप्रेमं विस्मृत्य, सुपारीपत्रमिदं चर्वतु। ||२||

ਗੁਰ ਕਾ ਸਬਦੁ ਕਰਿ ਦੀਪਕੋ ਇਹ ਸਤ ਕੀ ਸੇਜ ਬਿਛਾਇ ਰੀ ॥
गुर का सबदु करि दीपको इह सत की सेज बिछाइ री ॥

गुरुशब्दस्य वचनं दीपं कुरु, तव शयनं सत्यं भवतु।

ਆਠ ਪਹਰ ਕਰ ਜੋੜਿ ਰਹੁ ਤਉ ਭੇਟੈ ਹਰਿ ਰਾਇ ਰੀ ॥੩॥
आठ पहर कर जोड़ि रहु तउ भेटै हरि राइ री ॥३॥

चतुर्विंशतिः घण्टाः दिने तालयोः संपीडिताः स्थित्वा भगवता तव राजा त्वां मिलति । ||३||

ਤਿਸ ਹੀ ਚਜੁ ਸੀਗਾਰੁ ਸਭੁ ਸਾਈ ਰੂਪਿ ਅਪਾਰਿ ਰੀ ॥
तिस ही चजु सीगारु सभु साई रूपि अपारि री ॥

सा एव संस्कृता अलंकृता, सा एव अतुलशोभाः ।

ਸਾਈ ਸੁੋਹਾਗਣਿ ਨਾਨਕਾ ਜੋ ਭਾਣੀ ਕਰਤਾਰਿ ਰੀ ॥੪॥੧੬॥੧੧੮॥
साई सुोहागणि नानका जो भाणी करतारि री ॥४॥१६॥११८॥

सा एव सुखी आत्मा वधूः नानक प्रजापतिप्रीतिम्। ||४||१६||११८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਡੀਗਨ ਡੋਲਾ ਤਊ ਲਉ ਜਉ ਮਨ ਕੇ ਭਰਮਾ ॥
डीगन डोला तऊ लउ जउ मन के भरमा ॥

यावद् मनसि संशयाः सन्ति मर्त्यः स्तब्धः पतति च।

ਭ੍ਰਮ ਕਾਟੇ ਗੁਰਿ ਆਪਣੈ ਪਾਏ ਬਿਸਰਾਮਾ ॥੧॥
भ्रम काटे गुरि आपणै पाए बिसरामा ॥१॥

गुरवः शङ्कां हृत्वा मम विश्रामस्थानं लब्धम् | ||१||

ਓਇ ਬਿਖਾਦੀ ਦੋਖੀਆ ਤੇ ਗੁਰ ਤੇ ਹੂਟੇ ॥
ओइ बिखादी दोखीआ ते गुर ते हूटे ॥

ते कलहशत्रवः अभिभूताः, गुरुद्वारा।

ਹਮ ਛੂਟੇ ਅਬ ਉਨੑਾ ਤੇ ਓਇ ਹਮ ਤੇ ਛੂਟੇ ॥੧॥ ਰਹਾਉ ॥
हम छूटे अब उना ते ओइ हम ते छूटे ॥१॥ रहाउ ॥

अहं तेभ्यः इदानीं पलायितः, ते च मम पलायिताः। ||१||विराम||

ਮੇਰਾ ਤੇਰਾ ਜਾਨਤਾ ਤਬ ਹੀ ਤੇ ਬੰਧਾ ॥
मेरा तेरा जानता तब ही ते बंधा ॥

सः 'मम तव च' इति चिन्तितः, अतः सः बन्धने धारितः।

ਗੁਰਿ ਕਾਟੀ ਅਗਿਆਨਤਾ ਤਬ ਛੁਟਕੇ ਫੰਧਾ ॥੨॥
गुरि काटी अगिआनता तब छुटके फंधा ॥२॥

यदा गुरुणा मम अज्ञानं दूरीकृतवान् तदा मम कण्ठात् मृत्युपाशः छिन्नः अभवत्। ||२||

ਜਬ ਲਗੁ ਹੁਕਮੁ ਨ ਬੂਝਤਾ ਤਬ ਹੀ ਲਉ ਦੁਖੀਆ ॥
जब लगु हुकमु न बूझता तब ही लउ दुखीआ ॥

यावत् सः ईश्वरस्य इच्छायाः आज्ञां न अवगच्छति तावत् सः दुःखी एव तिष्ठति।

ਗੁਰ ਮਿਲਿ ਹੁਕਮੁ ਪਛਾਣਿਆ ਤਬ ਹੀ ਤੇ ਸੁਖੀਆ ॥੩॥
गुर मिलि हुकमु पछाणिआ तब ही ते सुखीआ ॥३॥

गुरुणा सह मिलित्वा सः ईश्वरस्य इच्छां ज्ञातुं आगच्छति, ततः, सः सुखी भवति। ||३||

ਨਾ ਕੋ ਦੁਸਮਨੁ ਦੋਖੀਆ ਨਾਹੀ ਕੋ ਮੰਦਾ ॥
ना को दुसमनु दोखीआ नाही को मंदा ॥

न मम शत्रवः न च प्रतिद्वन्द्विनः; न कश्चित् मम दुष्टः।

ਗੁਰ ਕੀ ਸੇਵਾ ਸੇਵਕੋ ਨਾਨਕ ਖਸਮੈ ਬੰਦਾ ॥੪॥੧੭॥੧੧੯॥
गुर की सेवा सेवको नानक खसमै बंदा ॥४॥१७॥११९॥

स भृत्यः भगवतः सेवां करोति नानक भगवतः दासः। ||४||१७||११९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸੂਖ ਸਹਜ ਆਨਦੁ ਘਣਾ ਹਰਿ ਕੀਰਤਨੁ ਗਾਉ ॥
सूख सहज आनदु घणा हरि कीरतनु गाउ ॥

भगवतः स्तुतिकीर्तनं गायन् शान्तिः, आकाशीयः शान्तिः, निरपेक्षः आनन्दः च प्राप्यते।

ਗਰਹ ਨਿਵਾਰੇ ਸਤਿਗੁਰੂ ਦੇ ਅਪਣਾ ਨਾਉ ॥੧॥
गरह निवारे सतिगुरू दे अपणा नाउ ॥१॥

नाम दत्त्वा सच्चो गुरुः दुष्टशगुनानि हरति। ||१||

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਸਦ ਸਦ ਬਲਿ ਜਾਉ ॥
बलिहारी गुर आपणे सद सद बलि जाउ ॥

अहं मम गुरुं यज्ञः अस्मि; नित्यं नित्यं तस्य यज्ञोऽस्मि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430