नानकः शान्तिं लब्धवान्, भगवन्तं ध्यायन् मम आत्मा; प्रभुः सर्वदुःखनाशकः अस्ति। ||१||
धन्यः धन्यः सा जिह्वा मम आत्मा भगवतः ईश्वरस्य गौरवं स्तुतिं गायति।
उदात्तं तेजस्वी च ते कर्णाः मम आत्मन भगवतः स्तुतिकीर्तनं शृण्वन्ति।
उदात्तं शुद्धं पुण्यं च तत् शिरः ममात्मन् गुरुपादेषु पतति।
नानकः यज्ञः तस्य गुरुस्य मम आत्मा; गुरुना भगवतः नाम हर हर इति मम मनसि स्थापितः। ||२||
धन्याः अनुमोदिताः च ते नेत्राणि मम आत्मनः पवित्रं सत्यगुरुं प्रेक्षन्ते।
पवित्राः पवित्राः च ते हस्ताः मम आत्मा ये भगवतः स्तुतिं लिखन्ति हरः हरः।
तस्य विनयशीलस्य पादौ नित्यं भजामि, धर्ममार्गे - धर्ममार्गे चरते मम आत्मा।
ये भगवन्तं शृण्वन्ति भगवन्नाम्नि विश्वासयन्ति तेषां कृते नानकः यज्ञः। ||३||
पृथिवी पातालस्य पातालप्रदेशाः आकाशी ईथराः सर्वे भगवतः नाम हर हर इति ध्यायन्ति।
वातो जलं वह्निं च हर हर हर हर हर स्तुतिं गायन्ति सततं ममात्मनि।
काननानि तृणानि च संसारं च ममात्मन् मुखेन भगवतः नाम जपन्ति, भगवन्तं ध्यायन्ति च।
हे नानक, यः गुरमुखत्वेन भगवतः भक्तिपूजने स्वस्य चैतन्यं केन्द्रीक्रियते - हे मम आत्मा भगवतः प्राङ्गणे मानवेषः। ||४||४||
बिहाग्रा, चतुर्थ मेहलः १.
ये भगवतः नाम न स्मरन्ति, हर, हर, हे मम आत्मा - ते स्वार्थिनः मनमुखाः मूर्खाः अज्ञानिनः च सन्ति।
ये चैतन्यं भावसङ्गं माया च सङ्गच्छन्ति ते अन्ते खेदं प्रयान्ति।
ते भगवतः प्राङ्गणे विश्रामस्थानं न प्राप्नुवन्ति, मम आत्मा; ते स्वेच्छा मनमुखाः पापेन मोहिताः भवन्ति।
भृत्य नानक गुरूं मिलन्ति ते त्राता भवन्ति मम आत्मा; नाम जपन्तः भगवतः नाम्नि लीना भवन्ति। ||१||
गच्छ सर्वे, सत्यगुरुं मिलित्वा; हृदि हर हरं नाम प्रत्यारोपयति ममात्मन् ।
क्षणं मा संकोच - भगवन्तं ध्याय मम आत्मा; को जानाति यत् सः अन्यं निःश्वासं आकर्षयिष्यति वा?
स कालः स मुहूर्तः स क्षणः स द्वितीयः तावत् फलप्रदः आत्मा यदा मम प्रभुः मम मनसि आगच्छति।
सेवकः नानकः नाम भगवतः नाम, मम आत्मनः ध्यायितवान्, अधुना मृत्युदूतः तस्य समीपं न गच्छति। ||२||
भगवान् नित्यं पश्यति, शृणोति च सर्वं मम आत्मा; स एव भीतः पापं करोति।
यस्य हृदयं शुद्धमात्मन् सर्वभयानि विसृजति।
यस्य भगवतः निर्भयनाम्नि श्रद्धा भवति, मम आत्मा - तस्य सर्वे शत्रवः आक्रमणकारिणः च तस्य विरुद्धं वृथा वदन्ति।