न जातिः सामाजिकवर्गः वा न धर्मवस्त्रं न ब्राह्मणः ख'शात्रियः वा।
न च देवा न मन्दिराणि न गावः गायत्री प्रार्थना ।
न होमबलिः, न च भोजः, न शुद्धिविधिः तीर्थयात्रासु तीर्थेषु; न कश्चित् आराधने पूजितः। ||१०||
मुल्लाः नासीत्, काजी नासीत्।
शेखः, मक्कानगरस्य तीर्थयात्रिकाः वा नासीत् ।
न राजा प्रजा वा न लौकिकः अहङ्कारः; न कश्चित् स्वस्य विषये उक्तवान्। ||११||
न प्रेम न भक्तिः, न शिवः न शक्तिः - न ऊर्जा न द्रव्यम्।
न मित्राणि न च सहचराः, न वीर्यं न च रक्तम्।
स्वयं बङ्की स एव वणिक् । सत् भगवतः इच्छाप्रीतिः तादृशः। ||१२||
न वेदाः, कुरान् वा बाइबिलाः, न सिमृताः, शास्त्राणि वा आसन् ।
न पुराणपाठः न सूर्योदयः सूर्यास्तं वा ।
अगाहः प्रभुः एव वक्ता प्रचारकः च आसीत्; अदृष्टः भगवान् एव सर्वं दृष्टवान्। ||१३||
यदा सः इच्छति स्म तदा सः जगत् सृष्टवान्।
समर्थकशक्तिं विना सः जगत् धारयति स्म ।
ब्रह्मविष्णुं शिवं च सृजत्; प्रलोभनं मयसङ्गं च पोषयति स्म । ||१४||
गुरुस्य शबदस्य वचनं शृणोति सः व्यक्तिः कियत् दुर्लभः।
सः सृष्टिं सृष्टवान्, तां च पश्यति; तस्य आज्ञायाः हुकमः सर्वेषां उपरि अस्ति।
सः ग्रहान्, सौरमण्डलान्, अधः प्रदेशान् च निर्मितवान्, गुप्तं च प्रकटीकरणाय आनयत् । ||१५||
तस्य सीमां कोऽपि न जानाति।
एषा अवगमनं सिद्धगुरुतः आगच्छति।
हे नानक, ये सत्यानुरूपाः सन्ति, ते आश्चर्यचकिताः भवन्ति; तस्य गौरवं स्तुतिं गायन्तः आश्चर्यपूर्णाः भवन्ति। ||१६||३||१५||
मारू, प्रथम मेहल : १.
स एव सृष्टिं सृष्टि असक्तः स्थितः |
दयालुना भगवता स्वस्य सत्यं गृहं स्थापितं।
बद्ध्वा वायुजलं वह्निं च सृष्ट्वा देहदुर्गम् | ||१||
प्रजापतिः नवद्वाराणि स्थापितवान्।
दशमे द्वारे, अनन्तस्य, अदृष्टस्य भगवतः निवासः अस्ति।
सप्त समुद्राः अम्ब्रोसियलजलेन अतिप्रवाहिताः सन्ति; गुरमुखाः मलिनतायाः न कलङ्किताः भवन्ति। ||२||
सूर्यचन्द्रदीपाः सर्वाणि ज्योतिभिः पूरयन्ति।
तान् सृजन् स्वस्य महिमामहात्म्यं पश्यति।
शान्तिदाता सदा प्रकाशस्य मूर्तरूपः; सत्येश्वरात् महिमा लभ्यते। ||३||
दुर्गस्य अन्तः भण्डाराः, विपणयः च सन्ति; तत्र व्यापारस्य व्यवहारः भवति।
परमो वणिक् सम्यक् भारैः सह तौलति।
स्वयं रत्नं क्रीणाति, स्वयं तस्य मूल्यं मूल्याङ्कयति। ||४||
मूल्याङ्ककः तस्य मूल्यं मूल्याङ्कयति।
स्वतन्त्रः प्रभुः स्वनिधिभिः आक्रान्तः अस्ति।
सः सर्वशक्तयः धारयति, सः सर्वव्यापी अस्ति; कियत् अल्पाः सन्ति ये गुरमुखत्वेन एतत् अवगच्छन्ति। ||५||
यदा प्रसाददृष्टिं ददाति तदा सिद्धगुरुं मिलति।
अत्याचारी मृत्युदूतः तं तदा प्रहरितुं न शक्नोति।
स जले पद्मपुष्पमिव प्रफुल्लते; सः आनन्देन ध्यानेन प्रफुल्लितः भवति। ||६||
सः स्वयमेव रत्नानाम् अम्ब्रोसियलधारां वर्षयति,
हीरकं, अमूल्यमूल्यं माणिक्यं च।
यदा ते सत्यगुरुं मिलन्ति तदा ते सिद्धं भगवन्तं प्राप्नुवन्ति; ते प्रेमनिधिं प्राप्नुवन्ति। ||७||
प्रेमस्य अमूल्यं निधिं यः प्राप्नोति
- तस्य भारः कदापि न्यूनः न भवति; तस्य सम्यक् भारः अस्ति।
सत्यस्य व्यापारी सत्यं भवति, वणिजं च प्राप्नोति। ||८||
कथं दुर्लभाः सन्ति ये सत्यं वणिजं प्राप्नुवन्ति।
सिद्धसत्यगुरुं मिलित्वा भगवता सह मिलति।