श्री गुरु ग्रन्थ साहिबः

पुटः - 1036


ਵਰਨ ਭੇਖ ਨਹੀ ਬ੍ਰਹਮਣ ਖਤ੍ਰੀ ॥
वरन भेख नही ब्रहमण खत्री ॥

न जातिः सामाजिकवर्गः वा न धर्मवस्त्रं न ब्राह्मणः ख'शात्रियः वा।

ਦੇਉ ਨ ਦੇਹੁਰਾ ਗਊ ਗਾਇਤ੍ਰੀ ॥
देउ न देहुरा गऊ गाइत्री ॥

न च देवा न मन्दिराणि न गावः गायत्री प्रार्थना ।

ਹੋਮ ਜਗ ਨਹੀ ਤੀਰਥਿ ਨਾਵਣੁ ਨਾ ਕੋ ਪੂਜਾ ਲਾਇਦਾ ॥੧੦॥
होम जग नही तीरथि नावणु ना को पूजा लाइदा ॥१०॥

न होमबलिः, न च भोजः, न शुद्धिविधिः तीर्थयात्रासु तीर्थेषु; न कश्चित् आराधने पूजितः। ||१०||

ਨਾ ਕੋ ਮੁਲਾ ਨਾ ਕੋ ਕਾਜੀ ॥
ना को मुला ना को काजी ॥

मुल्लाः नासीत्, काजी नासीत्।

ਨਾ ਕੋ ਸੇਖੁ ਮਸਾਇਕੁ ਹਾਜੀ ॥
ना को सेखु मसाइकु हाजी ॥

शेखः, मक्कानगरस्य तीर्थयात्रिकाः वा नासीत् ।

ਰਈਅਤਿ ਰਾਉ ਨ ਹਉਮੈ ਦੁਨੀਆ ਨਾ ਕੋ ਕਹਣੁ ਕਹਾਇਦਾ ॥੧੧॥
रईअति राउ न हउमै दुनीआ ना को कहणु कहाइदा ॥११॥

न राजा प्रजा वा न लौकिकः अहङ्कारः; न कश्चित् स्वस्य विषये उक्तवान्। ||११||

ਭਾਉ ਨ ਭਗਤੀ ਨਾ ਸਿਵ ਸਕਤੀ ॥
भाउ न भगती ना सिव सकती ॥

न प्रेम न भक्तिः, न शिवः न शक्तिः - न ऊर्जा न द्रव्यम्।

ਸਾਜਨੁ ਮੀਤੁ ਬਿੰਦੁ ਨਹੀ ਰਕਤੀ ॥
साजनु मीतु बिंदु नही रकती ॥

न मित्राणि न च सहचराः, न वीर्यं न च रक्तम्।

ਆਪੇ ਸਾਹੁ ਆਪੇ ਵਣਜਾਰਾ ਸਾਚੇ ਏਹੋ ਭਾਇਦਾ ॥੧੨॥
आपे साहु आपे वणजारा साचे एहो भाइदा ॥१२॥

स्वयं बङ्की स एव वणिक् । सत् भगवतः इच्छाप्रीतिः तादृशः। ||१२||

ਬੇਦ ਕਤੇਬ ਨ ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ॥
बेद कतेब न सिंम्रिति सासत ॥

न वेदाः, कुरान् वा बाइबिलाः, न सिमृताः, शास्त्राणि वा आसन् ।

ਪਾਠ ਪੁਰਾਣ ਉਦੈ ਨਹੀ ਆਸਤ ॥
पाठ पुराण उदै नही आसत ॥

न पुराणपाठः न सूर्योदयः सूर्यास्तं वा ।

ਕਹਤਾ ਬਕਤਾ ਆਪਿ ਅਗੋਚਰੁ ਆਪੇ ਅਲਖੁ ਲਖਾਇਦਾ ॥੧੩॥
कहता बकता आपि अगोचरु आपे अलखु लखाइदा ॥१३॥

अगाहः प्रभुः एव वक्ता प्रचारकः च आसीत्; अदृष्टः भगवान् एव सर्वं दृष्टवान्। ||१३||

ਜਾ ਤਿਸੁ ਭਾਣਾ ਤਾ ਜਗਤੁ ਉਪਾਇਆ ॥
जा तिसु भाणा ता जगतु उपाइआ ॥

यदा सः इच्छति स्म तदा सः जगत् सृष्टवान्।

ਬਾਝੁ ਕਲਾ ਆਡਾਣੁ ਰਹਾਇਆ ॥
बाझु कला आडाणु रहाइआ ॥

समर्थकशक्तिं विना सः जगत् धारयति स्म ।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਉਪਾਏ ਮਾਇਆ ਮੋਹੁ ਵਧਾਇਦਾ ॥੧੪॥
ब्रहमा बिसनु महेसु उपाए माइआ मोहु वधाइदा ॥१४॥

ब्रह्मविष्णुं शिवं च सृजत्; प्रलोभनं मयसङ्गं च पोषयति स्म । ||१४||

ਵਿਰਲੇ ਕਉ ਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ॥
विरले कउ गुरि सबदु सुणाइआ ॥

गुरुस्य शबदस्य वचनं शृणोति सः व्यक्तिः कियत् दुर्लभः।

ਕਰਿ ਕਰਿ ਦੇਖੈ ਹੁਕਮੁ ਸਬਾਇਆ ॥
करि करि देखै हुकमु सबाइआ ॥

सः सृष्टिं सृष्टवान्, तां च पश्यति; तस्य आज्ञायाः हुकमः सर्वेषां उपरि अस्ति।

ਖੰਡ ਬ੍ਰਹਮੰਡ ਪਾਤਾਲ ਅਰੰਭੇ ਗੁਪਤਹੁ ਪਰਗਟੀ ਆਇਦਾ ॥੧੫॥
खंड ब्रहमंड पाताल अरंभे गुपतहु परगटी आइदा ॥१५॥

सः ग्रहान्, सौरमण्डलान्, अधः प्रदेशान् च निर्मितवान्, गुप्तं च प्रकटीकरणाय आनयत् । ||१५||

ਤਾ ਕਾ ਅੰਤੁ ਨ ਜਾਣੈ ਕੋਈ ॥
ता का अंतु न जाणै कोई ॥

तस्य सीमां कोऽपि न जानाति।

ਪੂਰੇ ਗੁਰ ਤੇ ਸੋਝੀ ਹੋਈ ॥
पूरे गुर ते सोझी होई ॥

एषा अवगमनं सिद्धगुरुतः आगच्छति।

ਨਾਨਕ ਸਾਚਿ ਰਤੇ ਬਿਸਮਾਦੀ ਬਿਸਮ ਭਏ ਗੁਣ ਗਾਇਦਾ ॥੧੬॥੩॥੧੫॥
नानक साचि रते बिसमादी बिसम भए गुण गाइदा ॥१६॥३॥१५॥

हे नानक, ये सत्यानुरूपाः सन्ति, ते आश्चर्यचकिताः भवन्ति; तस्य गौरवं स्तुतिं गायन्तः आश्चर्यपूर्णाः भवन्ति। ||१६||३||१५||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਆਪੇ ਆਪੁ ਉਪਾਇ ਨਿਰਾਲਾ ॥
आपे आपु उपाइ निराला ॥

स एव सृष्टिं सृष्टि असक्तः स्थितः |

ਸਾਚਾ ਥਾਨੁ ਕੀਓ ਦਇਆਲਾ ॥
साचा थानु कीओ दइआला ॥

दयालुना भगवता स्वस्य सत्यं गृहं स्थापितं।

ਪਉਣ ਪਾਣੀ ਅਗਨੀ ਕਾ ਬੰਧਨੁ ਕਾਇਆ ਕੋਟੁ ਰਚਾਇਦਾ ॥੧॥
पउण पाणी अगनी का बंधनु काइआ कोटु रचाइदा ॥१॥

बद्ध्वा वायुजलं वह्निं च सृष्ट्वा देहदुर्गम् | ||१||

ਨਉ ਘਰ ਥਾਪੇ ਥਾਪਣਹਾਰੈ ॥
नउ घर थापे थापणहारै ॥

प्रजापतिः नवद्वाराणि स्थापितवान्।

ਦਸਵੈ ਵਾਸਾ ਅਲਖ ਅਪਾਰੈ ॥
दसवै वासा अलख अपारै ॥

दशमे द्वारे, अनन्तस्य, अदृष्टस्य भगवतः निवासः अस्ति।

ਸਾਇਰ ਸਪਤ ਭਰੇ ਜਲਿ ਨਿਰਮਲਿ ਗੁਰਮੁਖਿ ਮੈਲੁ ਨ ਲਾਇਦਾ ॥੨॥
साइर सपत भरे जलि निरमलि गुरमुखि मैलु न लाइदा ॥२॥

सप्त समुद्राः अम्ब्रोसियलजलेन अतिप्रवाहिताः सन्ति; गुरमुखाः मलिनतायाः न कलङ्किताः भवन्ति। ||२||

ਰਵਿ ਸਸਿ ਦੀਪਕ ਜੋਤਿ ਸਬਾਈ ॥
रवि ससि दीपक जोति सबाई ॥

सूर्यचन्द्रदीपाः सर्वाणि ज्योतिभिः पूरयन्ति।

ਆਪੇ ਕਰਿ ਵੇਖੈ ਵਡਿਆਈ ॥
आपे करि वेखै वडिआई ॥

तान् सृजन् स्वस्य महिमामहात्म्यं पश्यति।

ਜੋਤਿ ਸਰੂਪ ਸਦਾ ਸੁਖਦਾਤਾ ਸਚੇ ਸੋਭਾ ਪਾਇਦਾ ॥੩॥
जोति सरूप सदा सुखदाता सचे सोभा पाइदा ॥३॥

शान्तिदाता सदा प्रकाशस्य मूर्तरूपः; सत्येश्वरात् महिमा लभ्यते। ||३||

ਗੜ ਮਹਿ ਹਾਟ ਪਟਣ ਵਾਪਾਰਾ ॥
गड़ महि हाट पटण वापारा ॥

दुर्गस्य अन्तः भण्डाराः, विपणयः च सन्ति; तत्र व्यापारस्य व्यवहारः भवति।

ਪੂਰੈ ਤੋਲਿ ਤੋਲੈ ਵਣਜਾਰਾ ॥
पूरै तोलि तोलै वणजारा ॥

परमो वणिक् सम्यक् भारैः सह तौलति।

ਆਪੇ ਰਤਨੁ ਵਿਸਾਹੇ ਲੇਵੈ ਆਪੇ ਕੀਮਤਿ ਪਾਇਦਾ ॥੪॥
आपे रतनु विसाहे लेवै आपे कीमति पाइदा ॥४॥

स्वयं रत्नं क्रीणाति, स्वयं तस्य मूल्यं मूल्याङ्कयति। ||४||

ਕੀਮਤਿ ਪਾਈ ਪਾਵਣਹਾਰੈ ॥
कीमति पाई पावणहारै ॥

मूल्याङ्ककः तस्य मूल्यं मूल्याङ्कयति।

ਵੇਪਰਵਾਹ ਪੂਰੇ ਭੰਡਾਰੈ ॥
वेपरवाह पूरे भंडारै ॥

स्वतन्त्रः प्रभुः स्वनिधिभिः आक्रान्तः अस्ति।

ਸਰਬ ਕਲਾ ਲੇ ਆਪੇ ਰਹਿਆ ਗੁਰਮੁਖਿ ਕਿਸੈ ਬੁਝਾਇਦਾ ॥੫॥
सरब कला ले आपे रहिआ गुरमुखि किसै बुझाइदा ॥५॥

सः सर्वशक्तयः धारयति, सः सर्वव्यापी अस्ति; कियत् अल्पाः सन्ति ये गुरमुखत्वेन एतत् अवगच्छन्ति। ||५||

ਨਦਰਿ ਕਰੇ ਪੂਰਾ ਗੁਰੁ ਭੇਟੈ ॥
नदरि करे पूरा गुरु भेटै ॥

यदा प्रसाददृष्टिं ददाति तदा सिद्धगुरुं मिलति।

ਜਮ ਜੰਦਾਰੁ ਨ ਮਾਰੈ ਫੇਟੈ ॥
जम जंदारु न मारै फेटै ॥

अत्याचारी मृत्युदूतः तं तदा प्रहरितुं न शक्नोति।

ਜਿਉ ਜਲ ਅੰਤਰਿ ਕਮਲੁ ਬਿਗਾਸੀ ਆਪੇ ਬਿਗਸਿ ਧਿਆਇਦਾ ॥੬॥
जिउ जल अंतरि कमलु बिगासी आपे बिगसि धिआइदा ॥६॥

स जले पद्मपुष्पमिव प्रफुल्लते; सः आनन्देन ध्यानेन प्रफुल्लितः भवति। ||६||

ਆਪੇ ਵਰਖੈ ਅੰਮ੍ਰਿਤ ਧਾਰਾ ॥
आपे वरखै अंम्रित धारा ॥

सः स्वयमेव रत्नानाम् अम्ब्रोसियलधारां वर्षयति,

ਰਤਨ ਜਵੇਹਰ ਲਾਲ ਅਪਾਰਾ ॥
रतन जवेहर लाल अपारा ॥

हीरकं, अमूल्यमूल्यं माणिक्यं च।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਪੂਰਾ ਪਾਈਐ ਪ੍ਰੇਮ ਪਦਾਰਥੁ ਪਾਇਦਾ ॥੭॥
सतिगुरु मिलै त पूरा पाईऐ प्रेम पदारथु पाइदा ॥७॥

यदा ते सत्यगुरुं मिलन्ति तदा ते सिद्धं भगवन्तं प्राप्नुवन्ति; ते प्रेमनिधिं प्राप्नुवन्ति। ||७||

ਪ੍ਰੇਮ ਪਦਾਰਥੁ ਲਹੈ ਅਮੋਲੋ ॥
प्रेम पदारथु लहै अमोलो ॥

प्रेमस्य अमूल्यं निधिं यः प्राप्नोति

ਕਬ ਹੀ ਨ ਘਾਟਸਿ ਪੂਰਾ ਤੋਲੋ ॥
कब ही न घाटसि पूरा तोलो ॥

- तस्य भारः कदापि न्यूनः न भवति; तस्य सम्यक् भारः अस्ति।

ਸਚੇ ਕਾ ਵਾਪਾਰੀ ਹੋਵੈ ਸਚੋ ਸਉਦਾ ਪਾਇਦਾ ॥੮॥
सचे का वापारी होवै सचो सउदा पाइदा ॥८॥

सत्यस्य व्यापारी सत्यं भवति, वणिजं च प्राप्नोति। ||८||

ਸਚਾ ਸਉਦਾ ਵਿਰਲਾ ਕੋ ਪਾਏ ॥
सचा सउदा विरला को पाए ॥

कथं दुर्लभाः सन्ति ये सत्यं वणिजं प्राप्नुवन्ति।

ਪੂਰਾ ਸਤਿਗੁਰੁ ਮਿਲੈ ਮਿਲਾਏ ॥
पूरा सतिगुरु मिलै मिलाए ॥

सिद्धसत्यगुरुं मिलित्वा भगवता सह मिलति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430