मम पूंजी क्षीणं करोति, व्याजशुल्कं च केवलं वर्धते। ||विरामः||
सप्तसूत्रं बुनन्तः व्यापारं कुर्वन्ति ।
ते पूर्वकर्मणां कर्मणा नयन्ते।
त्रयः करग्राहकाः तेषां सह विवादं कुर्वन्ति।
व्यापारिणः रिक्तहस्ताः प्रस्थायन्ते। ||२||
तेषां राजधानी क्षीणा भवति, तेषां व्यापारः नष्टः भवति।
कारवान् दश दिक्षु विकीर्णः भवति।
कथयति कबीर मर्त्य तव कार्याणि सिद्धानि भविष्यन्ति।
यदा त्वं आकाशेश्वरे विलीयते; भवतः संशयाः धावन्तु। ||३||६||
बसन्त हिन्दोल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
माता अशुद्धा, पिता च अशुद्धः। तेषां यत् फलं निर्मलं भवति।
अशुद्धा आगच्छन्ति, अशुद्धाः च गच्छन्ति। अभगाः अशुद्धौ म्रियन्ते। ||१||
कथय मे पण्डित धर्मविद् कः स्थानं अदूषितम्?
मम भोजनं कुत्र उपविष्टव्यम् ? ||१||विराम||
जिह्वा अशुद्धा तस्याः वाक् अशुद्धा। नेत्रकर्णौ सर्वथा अशुद्धौ स्तः।
लिङ्गानाम् अशुद्धिः न गच्छति; ब्राह्मणः अग्निना दग्धः भवति। ||२||
अग्निः अशुद्धः, जलं च अशुद्धम्। यत्र भवन्तः उपविश्य पाकं कुर्वन्ति तत् अशुद्धम् अस्ति।
अशुद्धं स्रुवं यत् भोजनं सेवते। अशुद्धः स भक्षयितुम् उपविशति। ||३||
अशुद्धं गोमयम्, अशुद्धं च पाकशाला चतुष्कोणम्। अशुद्धाः रेखाः सन्ति ये तस्य चिह्नं कुर्वन्ति।
कबीरः वदति, ते एव शुद्धाः, शुद्धा अवगमनं प्राप्ताः। ||४||१||७||
रामानन्द जी, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं कुत्र गन्तव्यम् ? मम गृहं आनन्देन परिपूर्णम् अस्ति।
मम चैतन्यं भ्रमन्तं न निर्गच्छति। मम मनः अपाङ्गं जातम्। ||१||विराम||
एकस्मिन् दिने मम मनसि एकः इच्छा प्रवहति स्म ।
अहं चन्दनं पिष्टवान्, अनेकैः सुगन्धिततैलैः सह ।
अहं ईश्वरस्य स्थानं गत्वा, तत्रैव तं पूजितवान्।
स देवः गुरुं दर्शितवान्, मम स्वमनसः अन्तः। ||१||
यत्र यत्र गच्छामि तत्र जलं पाषाणं च लभते ।
त्वं सर्वथा व्याप्तः सर्वेषु व्याप्तः च असि।
सर्वे वेदपुराणानां च मया अन्वेषणं कृतम् |
अहं तत्र गमिष्यामि, केवलं यदि भगवता अत्र न स्यात्। ||२||
अहं तव यज्ञोऽस्मि सच्चे गुरु |
त्वया मम सर्वान् भ्रमान् संशयान् च छिन्नितम्।
रामानन्दस्य स्वामी गुरुः सर्वव्यापी भगवान् ईश्वरः।
गुरुस्य शबदस्य वचनं पूर्वकर्मणां कोटिषु कर्माणि निर्मूलयति। ||३||१||
बसन्त, नाम दव जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि भृत्यः स्वामिना विपत्तौ पलायते ।
तस्य दीर्घायुः न भविष्यति, सः सर्वेषां कुटुम्बानां लज्जां जनयति। ||१||
न त्यक्ष्यामि भक्तिपूजनं भगवन् प्रजाः हसन्ति अपि ।
भगवतः पादकमलानि मम हृदये तिष्ठन्ति। ||१||विराम||
मर्त्यः अपि स्वधनार्थं म्रियते;
तथैव सन्ताः भगवतः नाम न त्यजन्ति। ||२||
गङ्गा-गया-गोदावारी-यात्राः केवलं लौकिक-प्रकरणाः एव ।