अम्ब्रोसियल सारस्य स्वादनं कुरुत, गुरुस्य शबदस्य वचनम्।
अन्ये प्रयत्नाः किं प्रयोजनम् ?
दयां दर्शयन् भगवान् एव अस्माकं गौरवं रक्षति। ||२||
मानवः किम् ? तस्य का शक्तिः अस्ति ?
मयस्य सर्वः कोलाहलः मिथ्या अस्ति।
अस्माकं प्रभुः स्वामी च यः करोति, परेषां च कर्म करोति।
सः अन्तःज्ञः सर्वहृदयानां अन्वेषकः अस्ति। ||३||
सर्वेषां आरामानाम् एषः एव सच्चः आरामः ।
गुरुशिक्षां मनसि धारयतु।
ये भगवतः नाम प्रेम वहन्ति
- वदति नानकः धन्याः, अतीव भाग्यवन्तः च। ||४||७||७६||
गौरी ग्वारायरी, पञ्चम मेहलः १.
भगवतः प्रवचनं श्रुत्वा मम प्रदूषणं प्रक्षालितम्।
अहं सर्वथा शुद्धः अभवम्, अधुना शान्तिपूर्वकं चरामि।
महता सौभाग्येन साधसंगतं पवित्रस्य सङ्गतिं प्राप्नोमि;
अहं परमेश्वरस्य प्रेम्णः पतितः अस्मि। ||१||
हर, हर नाम जपन् तस्य सेवकः पारं नीतवान्।
गुरुणा मां उत्थाप्य अग्निसागरं पारं नीतवान्। ||१||विराम||
तस्य स्तुतिकीर्तनं गायन् मम मनः शान्तं जातम्;
असंख्यावतारपापानि प्रक्षालितानि।
मया स्वचित्तस्य अन्तः सर्वाणि निधयः दृष्टाः;
किमर्थं मया इदानीं तान् अन्वेष्य बहिः गन्तव्यम्? ||२||
यदा स्वयं ईश्वरः दयालुः भवति तदा
तस्य सेवकस्य कार्यं सिद्धं भवति।
सः मम बन्धनानि छिनत्ति, मां च दासं कृतवान्।
स्मर्यताम्, स्मर्यताम्, ध्याने तं स्मर्यताम्; सः उत्कृष्टतायाः निधिः अस्ति। ||३||
स एव मनसि वर्तते; स एव सर्वत्र वर्तते।
सिद्धेश्वरः सर्वथा व्याप्तः सर्वत्र व्याप्तः च अस्ति।
सिद्धगुरुः सर्वान् संशयान् दूरीकृतवान्।
ध्याने भगवन्तं स्मरन् नानकः शान्तिं प्राप्तवान्। ||४||८||७७||
गौरी ग्वारायरी, पञ्चम मेहलः १.
ये मृताः ते विस्मृताः।
ये जीविताः तेषां मेखलाः बद्धाः सन्ति।
ते स्वकार्येषु व्यस्ताः सन्ति;
ते द्विगुणं कठिनतया मायाम् आलम्बन्ते। ||१||
न कश्चित् मृत्युकालं चिन्तयति;
जनाः तत् धारयितुं गृह्णन्ति यत् गमिष्यति। ||१||विराम||
मूर्खाः - तेषां शरीराणि कामैः बद्धानि भवन्ति।
ते मैथुनकामक्रोधसक्तिषु मग्नाः भवन्ति;
धर्मन्यायाधीशः तेषां शिरः उपरि तिष्ठति।
मधुरं मन्यमानाः विषं खादन्ति मूढाः | ||२||
आहुः-अहं शत्रुं बध्निष्यामि, तं छिनत्स्यामि इति।
मम भूमिं पादं स्थापयितुं कः साहसं करोति ?
अहं विद्वान्, अहं चतुरः, बुद्धिमान् च अस्मि” इति।
अज्ञानिनः प्रजापतिं न परिचिनोति। ||३||
स्वावस्थां च विजानाति भगवान् एव स्वयम्।
किं कश्चित् वक्तुं शक्नोति ? कथं कश्चित् तं वर्णयितुं शक्नोति ?
यस्मै सः अस्मान् सङ्गच्छति - तस्मिन् वयं सक्ताः स्मः।
सर्वे स्वहिताय याचन्ते। ||४||
सर्वं तव; त्वं प्रजापतिः प्रभुः।
भवतः अन्तः न सीमा वा नास्ति।
तव भृत्यै दानमिदं प्रयच्छ, ।
यत् नानकः नाम कदापि न विस्मरतु। ||५||९||७८||
गौरी ग्वारायरी, पञ्चम मेहलः १.
सर्वप्रयत्नेन जनाः मोक्षं न प्राप्नुवन्ति ।
चतुरयुक्तिभिः भारः केवलं अधिकाधिकं सञ्चितः भवति ।
शुचिहृदया भगवन्तं सेवां कुर्वन्, .
भवन्तः ईश्वरस्य न्यायालये सम्मानेन स्वागतं करिष्यन्ति। ||१||