श्री गुरु ग्रन्थ साहिबः

पुटः - 178


ਗੁਰ ਕਾ ਸਬਦੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਚਾਖੁ ॥
गुर का सबदु अंम्रित रसु चाखु ॥

अम्ब्रोसियल सारस्य स्वादनं कुरुत, गुरुस्य शबदस्य वचनम्।

ਅਵਰਿ ਜਤਨ ਕਹਹੁ ਕਉਨ ਕਾਜ ॥
अवरि जतन कहहु कउन काज ॥

अन्ये प्रयत्नाः किं प्रयोजनम् ?

ਕਰਿ ਕਿਰਪਾ ਰਾਖੈ ਆਪਿ ਲਾਜ ॥੨॥
करि किरपा राखै आपि लाज ॥२॥

दयां दर्शयन् भगवान् एव अस्माकं गौरवं रक्षति। ||२||

ਕਿਆ ਮਾਨੁਖ ਕਹਹੁ ਕਿਆ ਜੋਰੁ ॥
किआ मानुख कहहु किआ जोरु ॥

मानवः किम् ? तस्य का शक्तिः अस्ति ?

ਝੂਠਾ ਮਾਇਆ ਕਾ ਸਭੁ ਸੋਰੁ ॥
झूठा माइआ का सभु सोरु ॥

मयस्य सर्वः कोलाहलः मिथ्या अस्ति।

ਕਰਣ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ॥
करण करावनहार सुआमी ॥

अस्माकं प्रभुः स्वामी च यः करोति, परेषां च कर्म करोति।

ਸਗਲ ਘਟਾ ਕੇ ਅੰਤਰਜਾਮੀ ॥੩॥
सगल घटा के अंतरजामी ॥३॥

सः अन्तःज्ञः सर्वहृदयानां अन्वेषकः अस्ति। ||३||

ਸਰਬ ਸੁਖਾ ਸੁਖੁ ਸਾਚਾ ਏਹੁ ॥
सरब सुखा सुखु साचा एहु ॥

सर्वेषां आरामानाम् एषः एव सच्चः आरामः ।

ਗੁਰ ਉਪਦੇਸੁ ਮਨੈ ਮਹਿ ਲੇਹੁ ॥
गुर उपदेसु मनै महि लेहु ॥

गुरुशिक्षां मनसि धारयतु।

ਜਾ ਕਉ ਰਾਮ ਨਾਮ ਲਿਵ ਲਾਗੀ ॥
जा कउ राम नाम लिव लागी ॥

ये भगवतः नाम प्रेम वहन्ति

ਕਹੁ ਨਾਨਕ ਸੋ ਧੰਨੁ ਵਡਭਾਗੀ ॥੪॥੭॥੭੬॥
कहु नानक सो धंनु वडभागी ॥४॥७॥७६॥

- वदति नानकः धन्याः, अतीव भाग्यवन्तः च। ||४||७||७६||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਸੁਣਿ ਹਰਿ ਕਥਾ ਉਤਾਰੀ ਮੈਲੁ ॥
सुणि हरि कथा उतारी मैलु ॥

भगवतः प्रवचनं श्रुत्वा मम प्रदूषणं प्रक्षालितम्।

ਮਹਾ ਪੁਨੀਤ ਭਏ ਸੁਖ ਸੈਲੁ ॥
महा पुनीत भए सुख सैलु ॥

अहं सर्वथा शुद्धः अभवम्, अधुना शान्तिपूर्वकं चरामि।

ਵਡੈ ਭਾਗਿ ਪਾਇਆ ਸਾਧਸੰਗੁ ॥
वडै भागि पाइआ साधसंगु ॥

महता सौभाग्येन साधसंगतं पवित्रस्य सङ्गतिं प्राप्नोमि;

ਪਾਰਬ੍ਰਹਮ ਸਿਉ ਲਾਗੋ ਰੰਗੁ ॥੧॥
पारब्रहम सिउ लागो रंगु ॥१॥

अहं परमेश्वरस्य प्रेम्णः पतितः अस्मि। ||१||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਤ ਜਨੁ ਤਾਰਿਓ ॥
हरि हरि नामु जपत जनु तारिओ ॥

हर, हर नाम जपन् तस्य सेवकः पारं नीतवान्।

ਅਗਨਿ ਸਾਗਰੁ ਗੁਰਿ ਪਾਰਿ ਉਤਾਰਿਓ ॥੧॥ ਰਹਾਉ ॥
अगनि सागरु गुरि पारि उतारिओ ॥१॥ रहाउ ॥

गुरुणा मां उत्थाप्य अग्निसागरं पारं नीतवान्। ||१||विराम||

ਕਰਿ ਕੀਰਤਨੁ ਮਨ ਸੀਤਲ ਭਏ ॥
करि कीरतनु मन सीतल भए ॥

तस्य स्तुतिकीर्तनं गायन् मम मनः शान्तं जातम्;

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਗਏ ॥
जनम जनम के किलविख गए ॥

असंख्यावतारपापानि प्रक्षालितानि।

ਸਰਬ ਨਿਧਾਨ ਪੇਖੇ ਮਨ ਮਾਹਿ ॥
सरब निधान पेखे मन माहि ॥

मया स्वचित्तस्य अन्तः सर्वाणि निधयः दृष्टाः;

ਅਬ ਢੂਢਨ ਕਾਹੇ ਕਉ ਜਾਹਿ ॥੨॥
अब ढूढन काहे कउ जाहि ॥२॥

किमर्थं मया इदानीं तान् अन्वेष्य बहिः गन्तव्यम्? ||२||

ਪ੍ਰਭ ਅਪੁਨੇ ਜਬ ਭਏ ਦਇਆਲ ॥
प्रभ अपुने जब भए दइआल ॥

यदा स्वयं ईश्वरः दयालुः भवति तदा

ਪੂਰਨ ਹੋਈ ਸੇਵਕ ਘਾਲ ॥
पूरन होई सेवक घाल ॥

तस्य सेवकस्य कार्यं सिद्धं भवति।

ਬੰਧਨ ਕਾਟਿ ਕੀਏ ਅਪਨੇ ਦਾਸ ॥
बंधन काटि कीए अपने दास ॥

सः मम बन्धनानि छिनत्ति, मां च दासं कृतवान्।

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਣਤਾਸ ॥੩॥
सिमरि सिमरि सिमरि गुणतास ॥३॥

स्मर्यताम्, स्मर्यताम्, ध्याने तं स्मर्यताम्; सः उत्कृष्टतायाः निधिः अस्ति। ||३||

ਏਕੋ ਮਨਿ ਏਕੋ ਸਭ ਠਾਇ ॥
एको मनि एको सभ ठाइ ॥

स एव मनसि वर्तते; स एव सर्वत्र वर्तते।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਸਭ ਜਾਇ ॥
पूरन पूरि रहिओ सभ जाइ ॥

सिद्धेश्वरः सर्वथा व्याप्तः सर्वत्र व्याप्तः च अस्ति।

ਗੁਰਿ ਪੂਰੈ ਸਭੁ ਭਰਮੁ ਚੁਕਾਇਆ ॥
गुरि पूरै सभु भरमु चुकाइआ ॥

सिद्धगुरुः सर्वान् संशयान् दूरीकृतवान्।

ਹਰਿ ਸਿਮਰਤ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ॥੪॥੮॥੭੭॥
हरि सिमरत नानक सुखु पाइआ ॥४॥८॥७७॥

ध्याने भगवन्तं स्मरन् नानकः शान्तिं प्राप्तवान्। ||४||८||७७||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਅਗਲੇ ਮੁਏ ਸਿ ਪਾਛੈ ਪਰੇ ॥
अगले मुए सि पाछै परे ॥

ये मृताः ते विस्मृताः।

ਜੋ ਉਬਰੇ ਸੇ ਬੰਧਿ ਲਕੁ ਖਰੇ ॥
जो उबरे से बंधि लकु खरे ॥

ये जीविताः तेषां मेखलाः बद्धाः सन्ति।

ਜਿਹ ਧੰਧੇ ਮਹਿ ਓਇ ਲਪਟਾਏ ॥
जिह धंधे महि ओइ लपटाए ॥

ते स्वकार्येषु व्यस्ताः सन्ति;

ਉਨ ਤੇ ਦੁਗੁਣ ਦਿੜੀ ਉਨ ਮਾਏ ॥੧॥
उन ते दुगुण दिड़ी उन माए ॥१॥

ते द्विगुणं कठिनतया मायाम् आलम्बन्ते। ||१||

ਓਹ ਬੇਲਾ ਕਛੁ ਚੀਤਿ ਨ ਆਵੈ ॥
ओह बेला कछु चीति न आवै ॥

न कश्चित् मृत्युकालं चिन्तयति;

ਬਿਨਸਿ ਜਾਇ ਤਾਹੂ ਲਪਟਾਵੈ ॥੧॥ ਰਹਾਉ ॥
बिनसि जाइ ताहू लपटावै ॥१॥ रहाउ ॥

जनाः तत् धारयितुं गृह्णन्ति यत् गमिष्यति। ||१||विराम||

ਆਸਾ ਬੰਧੀ ਮੂਰਖ ਦੇਹ ॥
आसा बंधी मूरख देह ॥

मूर्खाः - तेषां शरीराणि कामैः बद्धानि भवन्ति।

ਕਾਮ ਕ੍ਰੋਧ ਲਪਟਿਓ ਅਸਨੇਹ ॥
काम क्रोध लपटिओ असनेह ॥

ते मैथुनकामक्रोधसक्तिषु मग्नाः भवन्ति;

ਸਿਰ ਊਪਰਿ ਠਾਢੋ ਧਰਮ ਰਾਇ ॥
सिर ऊपरि ठाढो धरम राइ ॥

धर्मन्यायाधीशः तेषां शिरः उपरि तिष्ठति।

ਮੀਠੀ ਕਰਿ ਕਰਿ ਬਿਖਿਆ ਖਾਇ ॥੨॥
मीठी करि करि बिखिआ खाइ ॥२॥

मधुरं मन्यमानाः विषं खादन्ति मूढाः | ||२||

ਹਉ ਬੰਧਉ ਹਉ ਸਾਧਉ ਬੈਰੁ ॥
हउ बंधउ हउ साधउ बैरु ॥

आहुः-अहं शत्रुं बध्निष्यामि, तं छिनत्स्यामि इति।

ਹਮਰੀ ਭੂਮਿ ਕਉਣੁ ਘਾਲੈ ਪੈਰੁ ॥
हमरी भूमि कउणु घालै पैरु ॥

मम भूमिं पादं स्थापयितुं कः साहसं करोति ?

ਹਉ ਪੰਡਿਤੁ ਹਉ ਚਤੁਰੁ ਸਿਆਣਾ ॥
हउ पंडितु हउ चतुरु सिआणा ॥

अहं विद्वान्, अहं चतुरः, बुद्धिमान् च अस्मि” इति।

ਕਰਣੈਹਾਰੁ ਨ ਬੁਝੈ ਬਿਗਾਨਾ ॥੩॥
करणैहारु न बुझै बिगाना ॥३॥

अज्ञानिनः प्रजापतिं न परिचिनोति। ||३||

ਅਪੁਨੀ ਗਤਿ ਮਿਤਿ ਆਪੇ ਜਾਨੈ ॥
अपुनी गति मिति आपे जानै ॥

स्वावस्थां च विजानाति भगवान् एव स्वयम्।

ਕਿਆ ਕੋ ਕਹੈ ਕਿਆ ਆਖਿ ਵਖਾਨੈ ॥
किआ को कहै किआ आखि वखानै ॥

किं कश्चित् वक्तुं शक्नोति ? कथं कश्चित् तं वर्णयितुं शक्नोति ?

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹਿ ਤਿਤੁ ਤਿਤੁ ਲਗਨਾ ॥
जितु जितु लावहि तितु तितु लगना ॥

यस्मै सः अस्मान् सङ्गच्छति - तस्मिन् वयं सक्ताः स्मः।

ਅਪਨਾ ਭਲਾ ਸਭ ਕਾਹੂ ਮੰਗਨਾ ॥੪॥
अपना भला सभ काहू मंगना ॥४॥

सर्वे स्वहिताय याचन्ते। ||४||

ਸਭ ਕਿਛੁ ਤੇਰਾ ਤੂੰ ਕਰਣੈਹਾਰੁ ॥
सभ किछु तेरा तूं करणैहारु ॥

सर्वं तव; त्वं प्रजापतिः प्रभुः।

ਅੰਤੁ ਨਾਹੀ ਕਿਛੁ ਪਾਰਾਵਾਰੁ ॥
अंतु नाही किछु पारावारु ॥

भवतः अन्तः न सीमा वा नास्ति।

ਦਾਸ ਅਪਨੇ ਕਉ ਦੀਜੈ ਦਾਨੁ ॥
दास अपने कउ दीजै दानु ॥

तव भृत्यै दानमिदं प्रयच्छ, ।

ਕਬਹੂ ਨ ਵਿਸਰੈ ਨਾਨਕ ਨਾਮੁ ॥੫॥੯॥੭੮॥
कबहू न विसरै नानक नामु ॥५॥९॥७८॥

यत् नानकः नाम कदापि न विस्मरतु। ||५||९||७८||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਅਨਿਕ ਜਤਨ ਨਹੀ ਹੋਤ ਛੁਟਾਰਾ ॥
अनिक जतन नही होत छुटारा ॥

सर्वप्रयत्नेन जनाः मोक्षं न प्राप्नुवन्ति ।

ਬਹੁਤੁ ਸਿਆਣਪ ਆਗਲ ਭਾਰਾ ॥
बहुतु सिआणप आगल भारा ॥

चतुरयुक्तिभिः भारः केवलं अधिकाधिकं सञ्चितः भवति ।

ਹਰਿ ਕੀ ਸੇਵਾ ਨਿਰਮਲ ਹੇਤ ॥
हरि की सेवा निरमल हेत ॥

शुचिहृदया भगवन्तं सेवां कुर्वन्, .

ਪ੍ਰਭ ਕੀ ਦਰਗਹ ਸੋਭਾ ਸੇਤ ॥੧॥
प्रभ की दरगह सोभा सेत ॥१॥

भवन्तः ईश्वरस्य न्यायालये सम्मानेन स्वागतं करिष्यन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430