श्री गुरु ग्रन्थ साहिबः

पुटः - 28


ਇਹੁ ਜਨਮੁ ਪਦਾਰਥੁ ਪਾਇ ਕੈ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤੈ ਲਿਵ ਲਾਇ ॥
इहु जनमु पदारथु पाइ कै हरि नामु न चेतै लिव लाइ ॥

अस्य मानवजीवनस्य आशीर्वादः प्राप्तः, परन्तु तदपि, जनाः प्रेम्णा भगवतः नाम्नि स्वविचारं न केन्द्रीकुर्वन्ति।

ਪਗਿ ਖਿਸਿਐ ਰਹਣਾ ਨਹੀ ਆਗੈ ਠਉਰੁ ਨ ਪਾਇ ॥
पगि खिसिऐ रहणा नही आगै ठउरु न पाइ ॥

तेषां पादाः स्खलन्ति, ते अत्र अधिकं स्थातुं न शक्नुवन्ति । परलोके च ते सर्वथा विश्रामस्थानं न प्राप्नुवन्ति।

ਓਹ ਵੇਲਾ ਹਥਿ ਨ ਆਵਈ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਇ ॥
ओह वेला हथि न आवई अंति गइआ पछुताइ ॥

एषः अवसरः पुनः न आगमिष्यति। अन्ते ते पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति।

ਜਿਸੁ ਨਦਰਿ ਕਰੇ ਸੋ ਉਬਰੈ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਇ ॥੪॥
जिसु नदरि करे सो उबरै हरि सेती लिव लाइ ॥४॥

येषां भगवता स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तेषां त्राता भवति; ते भगवतः प्रेम्णा अनुकूलाः भवन्ति। ||४||

ਦੇਖਾ ਦੇਖੀ ਸਭ ਕਰੇ ਮਨਮੁਖਿ ਬੂਝ ਨ ਪਾਇ ॥
देखा देखी सभ करे मनमुखि बूझ न पाइ ॥

ते सर्वे दर्शयन्ति अभिनयं च कुर्वन्ति, किन्तु स्वेच्छा मनमुखाः न अवगच्छन्ति।

ਜਿਨ ਗੁਰਮੁਖਿ ਹਿਰਦਾ ਸੁਧੁ ਹੈ ਸੇਵ ਪਈ ਤਿਨ ਥਾਇ ॥
जिन गुरमुखि हिरदा सुधु है सेव पई तिन थाइ ॥

ये गुर्मुखाः हृदयशुद्धाः-तेषां सेवा स्वीक्रियते।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਹਰਿ ਨਿਤ ਪੜਹਿ ਹਰਿ ਗੁਣ ਗਾਇ ਸਮਾਇ ॥
हरि गुण गावहि हरि नित पड़हि हरि गुण गाइ समाइ ॥

ते भगवतः महिमा स्तुतिं गायन्ति; ते प्रतिदिनं भगवतः विषये पठन्ति। भगवतः स्तुतिं गायन्तः लीनतायां विलीयन्ते।

ਨਾਨਕ ਤਿਨ ਕੀ ਬਾਣੀ ਸਦਾ ਸਚੁ ਹੈ ਜਿ ਨਾਮਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੫॥੪॥੩੭॥
नानक तिन की बाणी सदा सचु है जि नामि रहे लिव लाइ ॥५॥४॥३७॥

नानक, येषां नाम प्रेम्णा युक्तानां वचनं सदा सत्यम्। ||५||४||३७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਜਿਨੀ ਇਕ ਮਨਿ ਨਾਮੁ ਧਿਆਇਆ ਗੁਰਮਤੀ ਵੀਚਾਰਿ ॥
जिनी इक मनि नामु धिआइआ गुरमती वीचारि ॥

ये एकचित्ततया नाम ध्यायन्ति, गुरुशिक्षां च चिन्तयन्ति

ਤਿਨ ਕੇ ਮੁਖ ਸਦ ਉਜਲੇ ਤਿਤੁ ਸਚੈ ਦਰਬਾਰਿ ॥
तिन के मुख सद उजले तितु सचै दरबारि ॥

-तेषां मुखं सदा भगवतः प्राङ्गणे दीप्तम् अस्ति।

ਓਇ ਅੰਮ੍ਰਿਤੁ ਪੀਵਹਿ ਸਦਾ ਸਦਾ ਸਚੈ ਨਾਮਿ ਪਿਆਰਿ ॥੧॥
ओइ अंम्रितु पीवहि सदा सदा सचै नामि पिआरि ॥१॥

ते अम्ब्रोसियल अमृते सदा नित्यं पिबन्ति, ते च सत्यनाम प्रेम्णा भवन्ति। ||१||

ਭਾਈ ਰੇ ਗੁਰਮੁਖਿ ਸਦਾ ਪਤਿ ਹੋਇ ॥
भाई रे गुरमुखि सदा पति होइ ॥

हे दैवभ्रातरः गुरमुखाः सदा सम्मानिताः भवन्ति।

ਹਰਿ ਹਰਿ ਸਦਾ ਧਿਆਈਐ ਮਲੁ ਹਉਮੈ ਕਢੈ ਧੋਇ ॥੧॥ ਰਹਾਉ ॥
हरि हरि सदा धिआईऐ मलु हउमै कढै धोइ ॥१॥ रहाउ ॥

ध्यायन्ति सदा भगवन्तं हरं हरं अहङ्कारमलं प्रक्षालन्ति। ||१||विराम||

ਮਨਮੁਖ ਨਾਮੁ ਨ ਜਾਣਨੀ ਵਿਣੁ ਨਾਵੈ ਪਤਿ ਜਾਇ ॥
मनमुख नामु न जाणनी विणु नावै पति जाइ ॥

स्वेच्छा मनमुखाः नाम न जानन्ति। नाम विना ते गौरवं नष्टं कुर्वन्ति।

ਸਬਦੈ ਸਾਦੁ ਨ ਆਇਓ ਲਾਗੇ ਦੂਜੈ ਭਾਇ ॥
सबदै सादु न आइओ लागे दूजै भाइ ॥

शबदस्य रसं न आस्वादयन्ति; द्वन्द्वप्रेमसक्ताः भवन्ति।

ਵਿਸਟਾ ਕੇ ਕੀੜੇ ਪਵਹਿ ਵਿਚਿ ਵਿਸਟਾ ਸੇ ਵਿਸਟਾ ਮਾਹਿ ਸਮਾਇ ॥੨॥
विसटा के कीड़े पवहि विचि विसटा से विसटा माहि समाइ ॥२॥

ते गोबरस्य मलिनतायां कृमिः भवन्ति। गोबरेषु पतन्ति, गोबरेषु च अवशोषिताः भवन्ति। ||२||

ਤਿਨ ਕਾ ਜਨਮੁ ਸਫਲੁ ਹੈ ਜੋ ਚਲਹਿ ਸਤਗੁਰ ਭਾਇ ॥
तिन का जनमु सफलु है जो चलहि सतगुर भाइ ॥

सच्चिगुरोः इच्छया चरन्तीनां जीवनं फलप्रदम्।

ਕੁਲੁ ਉਧਾਰਹਿ ਆਪਣਾ ਧੰਨੁ ਜਣੇਦੀ ਮਾਇ ॥
कुलु उधारहि आपणा धंनु जणेदी माइ ॥

तेषां कुटुम्बाः उद्धारिताः भवन्ति; धन्याः ये मातरः प्रसूताः |

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ਜਿਸ ਨਉ ਕਿਰਪਾ ਕਰੇ ਰਜਾਇ ॥੩॥
हरि हरि नामु धिआईऐ जिस नउ किरपा करे रजाइ ॥३॥

स्वेच्छया सः स्वस्य अनुग्रहं प्रयच्छति; ये एवम् धन्याः ते भगवतः नाम हर हर हर इति ध्यायन्ते। ||३||

ਜਿਨੀ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇਆ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
जिनी गुरमुखि नामु धिआइआ विचहु आपु गवाइ ॥

गुरमुखाः नाम ध्यायन्ति; स्वार्थं अभिमानं च अन्तः निर्मूलयन्ति।

ਓਇ ਅੰਦਰਹੁ ਬਾਹਰਹੁ ਨਿਰਮਲੇ ਸਚੇ ਸਚਿ ਸਮਾਇ ॥
ओइ अंदरहु बाहरहु निरमले सचे सचि समाइ ॥

ते शुद्धाः, अन्तः बहिः च; ते सत्यस्य सत्यतमं विलीयन्ति।

ਨਾਨਕ ਆਏ ਸੇ ਪਰਵਾਣੁ ਹਹਿ ਜਿਨ ਗੁਰਮਤੀ ਹਰਿ ਧਿਆਇ ॥੪॥੫॥੩੮॥
नानक आए से परवाणु हहि जिन गुरमती हरि धिआइ ॥४॥५॥३८॥

हे नानक धन्य आगमनं गुरुशिक्षां अनुसरणं भगवन्तं ध्यायन्ति। ||४||५||३८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਹਰਿ ਭਗਤਾ ਹਰਿ ਧਨੁ ਰਾਸਿ ਹੈ ਗੁਰ ਪੂਛਿ ਕਰਹਿ ਵਾਪਾਰੁ ॥
हरि भगता हरि धनु रासि है गुर पूछि करहि वापारु ॥

भगवतः भक्तानां भगवतः धनं राजधानी च भवति; गुरुपरामर्शेन ते स्वव्यापारं कुर्वन्ति।

ਹਰਿ ਨਾਮੁ ਸਲਾਹਨਿ ਸਦਾ ਸਦਾ ਵਖਰੁ ਹਰਿ ਨਾਮੁ ਅਧਾਰੁ ॥
हरि नामु सलाहनि सदा सदा वखरु हरि नामु अधारु ॥

भगवतः नाम स्तुवन्ति सदा नित्यम् | भगवतः नाम तेषां मालः आश्रयः च।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਹਰਿ ਭਗਤਾ ਅਤੁਟੁ ਭੰਡਾਰੁ ॥੧॥
गुरि पूरै हरि नामु द्रिड़ाइआ हरि भगता अतुटु भंडारु ॥१॥

सिद्धगुरुः भगवतः भक्तेषु भगवतः नाम रोपितवान् अस्ति; अक्षयः निधिः अस्ति । ||१||

ਭਾਈ ਰੇ ਇਸੁ ਮਨ ਕਉ ਸਮਝਾਇ ॥
भाई रे इसु मन कउ समझाइ ॥

हे दैवभ्रातरः एवं मनः उपदिशन्तु।

ਏ ਮਨ ਆਲਸੁ ਕਿਆ ਕਰਹਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
ए मन आलसु किआ करहि गुरमुखि नामु धिआइ ॥१॥ रहाउ ॥

हे मनसि किमर्थम् आलस्यं भवसि ? गुरमुख हो, नाम ध्याये। ||१||विराम||

ਹਰਿ ਭਗਤਿ ਹਰਿ ਕਾ ਪਿਆਰੁ ਹੈ ਜੇ ਗੁਰਮੁਖਿ ਕਰੇ ਬੀਚਾਰੁ ॥
हरि भगति हरि का पिआरु है जे गुरमुखि करे बीचारु ॥

भगवद्भक्तिः भगवतः प्रेम एव। गुरमुखः गभीरं चिन्तयति, चिन्तयति च।

ਪਾਖੰਡਿ ਭਗਤਿ ਨ ਹੋਵਈ ਦੁਬਿਧਾ ਬੋਲੁ ਖੁਆਰੁ ॥
पाखंडि भगति न होवई दुबिधा बोलु खुआरु ॥

पाखण्डं न भक्तिवाचकं द्वन्द्ववचनं दुःखमात्रं नयति।

ਸੋ ਜਨੁ ਰਲਾਇਆ ਨਾ ਰਲੈ ਜਿਸੁ ਅੰਤਰਿ ਬਿਬੇਕ ਬੀਚਾਰੁ ॥੨॥
सो जनु रलाइआ ना रलै जिसु अंतरि बिबेक बीचारु ॥२॥

ये विनयशीलाः सत्त्वाः तीक्ष्णबोध-ध्यान-चिन्तन-पूर्णाः-अन्यैः सह संमिश्रिताः अपि ते विशिष्टाः एव तिष्ठन्ति। ||२||

ਸੋ ਸੇਵਕੁ ਹਰਿ ਆਖੀਐ ਜੋ ਹਰਿ ਰਾਖੈ ਉਰਿ ਧਾਰਿ ॥
सो सेवकु हरि आखीऐ जो हरि राखै उरि धारि ॥

ये भगवन्तं हृदये निहितं धारयन्ति ते भगवतः सेवकाः स्मृताः ।

ਮਨੁ ਤਨੁ ਸਉਪੇ ਆਗੈ ਧਰੇ ਹਉਮੈ ਵਿਚਹੁ ਮਾਰਿ ॥
मनु तनु सउपे आगै धरे हउमै विचहु मारि ॥

भगवतः पुरतः अर्पणे मनः शरीरं च स्थापयित्वा अहङ्कारं जित्वा अन्तःतः निर्मूलयन्ति च।

ਧਨੁ ਗੁਰਮੁਖਿ ਸੋ ਪਰਵਾਣੁ ਹੈ ਜਿ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥੩॥
धनु गुरमुखि सो परवाणु है जि कदे न आवै हारि ॥३॥

धन्यः प्रशंसितः सः गुरमुखः यः कदापि न पराजितः भविष्यति। ||३||

ਕਰਮਿ ਮਿਲੈ ਤਾ ਪਾਈਐ ਵਿਣੁ ਕਰਮੈ ਪਾਇਆ ਨ ਜਾਇ ॥
करमि मिलै ता पाईऐ विणु करमै पाइआ न जाइ ॥

ये तस्य प्रसादं प्राप्नुवन्ति ते तं विन्दन्ति। तस्य प्रसादं विना सः न लभ्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430