अस्य मानवजीवनस्य आशीर्वादः प्राप्तः, परन्तु तदपि, जनाः प्रेम्णा भगवतः नाम्नि स्वविचारं न केन्द्रीकुर्वन्ति।
तेषां पादाः स्खलन्ति, ते अत्र अधिकं स्थातुं न शक्नुवन्ति । परलोके च ते सर्वथा विश्रामस्थानं न प्राप्नुवन्ति।
एषः अवसरः पुनः न आगमिष्यति। अन्ते ते पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति।
येषां भगवता स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तेषां त्राता भवति; ते भगवतः प्रेम्णा अनुकूलाः भवन्ति। ||४||
ते सर्वे दर्शयन्ति अभिनयं च कुर्वन्ति, किन्तु स्वेच्छा मनमुखाः न अवगच्छन्ति।
ये गुर्मुखाः हृदयशुद्धाः-तेषां सेवा स्वीक्रियते।
ते भगवतः महिमा स्तुतिं गायन्ति; ते प्रतिदिनं भगवतः विषये पठन्ति। भगवतः स्तुतिं गायन्तः लीनतायां विलीयन्ते।
नानक, येषां नाम प्रेम्णा युक्तानां वचनं सदा सत्यम्। ||५||४||३७||
सिरी राग, तृतीय मेहल : १.
ये एकचित्ततया नाम ध्यायन्ति, गुरुशिक्षां च चिन्तयन्ति
-तेषां मुखं सदा भगवतः प्राङ्गणे दीप्तम् अस्ति।
ते अम्ब्रोसियल अमृते सदा नित्यं पिबन्ति, ते च सत्यनाम प्रेम्णा भवन्ति। ||१||
हे दैवभ्रातरः गुरमुखाः सदा सम्मानिताः भवन्ति।
ध्यायन्ति सदा भगवन्तं हरं हरं अहङ्कारमलं प्रक्षालन्ति। ||१||विराम||
स्वेच्छा मनमुखाः नाम न जानन्ति। नाम विना ते गौरवं नष्टं कुर्वन्ति।
शबदस्य रसं न आस्वादयन्ति; द्वन्द्वप्रेमसक्ताः भवन्ति।
ते गोबरस्य मलिनतायां कृमिः भवन्ति। गोबरेषु पतन्ति, गोबरेषु च अवशोषिताः भवन्ति। ||२||
सच्चिगुरोः इच्छया चरन्तीनां जीवनं फलप्रदम्।
तेषां कुटुम्बाः उद्धारिताः भवन्ति; धन्याः ये मातरः प्रसूताः |
स्वेच्छया सः स्वस्य अनुग्रहं प्रयच्छति; ये एवम् धन्याः ते भगवतः नाम हर हर हर इति ध्यायन्ते। ||३||
गुरमुखाः नाम ध्यायन्ति; स्वार्थं अभिमानं च अन्तः निर्मूलयन्ति।
ते शुद्धाः, अन्तः बहिः च; ते सत्यस्य सत्यतमं विलीयन्ति।
हे नानक धन्य आगमनं गुरुशिक्षां अनुसरणं भगवन्तं ध्यायन्ति। ||४||५||३८||
सिरी राग, तृतीय मेहल : १.
भगवतः भक्तानां भगवतः धनं राजधानी च भवति; गुरुपरामर्शेन ते स्वव्यापारं कुर्वन्ति।
भगवतः नाम स्तुवन्ति सदा नित्यम् | भगवतः नाम तेषां मालः आश्रयः च।
सिद्धगुरुः भगवतः भक्तेषु भगवतः नाम रोपितवान् अस्ति; अक्षयः निधिः अस्ति । ||१||
हे दैवभ्रातरः एवं मनः उपदिशन्तु।
हे मनसि किमर्थम् आलस्यं भवसि ? गुरमुख हो, नाम ध्याये। ||१||विराम||
भगवद्भक्तिः भगवतः प्रेम एव। गुरमुखः गभीरं चिन्तयति, चिन्तयति च।
पाखण्डं न भक्तिवाचकं द्वन्द्ववचनं दुःखमात्रं नयति।
ये विनयशीलाः सत्त्वाः तीक्ष्णबोध-ध्यान-चिन्तन-पूर्णाः-अन्यैः सह संमिश्रिताः अपि ते विशिष्टाः एव तिष्ठन्ति। ||२||
ये भगवन्तं हृदये निहितं धारयन्ति ते भगवतः सेवकाः स्मृताः ।
भगवतः पुरतः अर्पणे मनः शरीरं च स्थापयित्वा अहङ्कारं जित्वा अन्तःतः निर्मूलयन्ति च।
धन्यः प्रशंसितः सः गुरमुखः यः कदापि न पराजितः भविष्यति। ||३||
ये तस्य प्रसादं प्राप्नुवन्ति ते तं विन्दन्ति। तस्य प्रसादं विना सः न लभ्यते।