श्री गुरु ग्रन्थ साहिबः

पुटः - 549


ਮਨਮੁਖ ਮੂਲਹੁ ਭੁਲਾਇਅਨੁ ਵਿਚਿ ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ॥
मनमुख मूलहु भुलाइअनु विचि लबु लोभु अहंकारु ॥

स्वेच्छा मनमुखाः आदौ एव भ्रष्टाः; तेषु लोभः, लोभः, अहङ्कारः च प्रच्छन्नः अस्ति।

ਝਗੜਾ ਕਰਦਿਆ ਅਨਦਿਨੁ ਗੁਦਰੈ ਸਬਦਿ ਨ ਕਰੈ ਵੀਚਾਰੁ ॥
झगड़ा करदिआ अनदिनु गुदरै सबदि न करै वीचारु ॥

तेषां रात्रयः दिवसाः च विवादेन गच्छन्ति, ते च शब्दवचनं न चिन्तयन्ति।

ਸੁਧਿ ਮਤਿ ਕਰਤੈ ਹਿਰਿ ਲਈ ਬੋਲਨਿ ਸਭੁ ਵਿਕਾਰੁ ॥
सुधि मति करतै हिरि लई बोलनि सभु विकारु ॥

प्रजापतिना तेषां सूक्ष्मबुद्धिः अपहृता, तेषां सर्वा वाक् दूषिता।

ਦਿਤੈ ਕਿਤੈ ਨ ਸੰਤੋਖੀਅਨਿ ਅੰਤਰਿ ਤ੍ਰਿਸਨਾ ਬਹੁਤੁ ਅਗੵਾਨੁ ਅੰਧਾਰੁ ॥
दितै कितै न संतोखीअनि अंतरि त्रिसना बहुतु अग्यानु अंधारु ॥

यत्किमपि दत्तं चेदपि ते न तृप्ताः भवन्ति; तेषां अन्तः कामः, अज्ञानस्य च महत् तमः।

ਨਾਨਕ ਮਨਮੁਖਾ ਨਾਲਹੁ ਤੁਟੀਆ ਭਲੀ ਜਿਨਾ ਮਾਇਆ ਮੋਹਿ ਪਿਆਰੁ ॥੧॥
नानक मनमुखा नालहु तुटीआ भली जिना माइआ मोहि पिआरु ॥१॥

हे नानक स्वेच्छाभिः मनमुखैः सह भङ्गः सम्यक्; तेषां कृते मायाप्रेम मधुरा भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਤਿਨੑ ਭਉ ਸੰਸਾ ਕਿਆ ਕਰੇ ਜਿਨ ਸਤਿਗੁਰੁ ਸਿਰਿ ਕਰਤਾਰੁ ॥
तिन भउ संसा किआ करे जिन सतिगुरु सिरि करतारु ॥

विधातुः शिरः दत्तानां, सच्चि गुरवे च भयं संशयश्च किं कर्तुं शक्नोति।

ਧੁਰਿ ਤਿਨ ਕੀ ਪੈਜ ਰਖਦਾ ਆਪੇ ਰਖਣਹਾਰੁ ॥
धुरि तिन की पैज रखदा आपे रखणहारु ॥

यो गौरवं कालादौ रक्षति, स तेषां गौरवमपि रक्षेत्।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇਆ ਸਚੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
मिलि प्रीतम सुखु पाइआ सचै सबदि वीचारि ॥

प्रियं मिलित्वा ते शान्तिं प्राप्नुवन्ति; ते शब्दस्य सत्यं वचनं चिन्तयन्ति।

ਨਾਨਕ ਸੁਖਦਾਤਾ ਸੇਵਿਆ ਆਪੇ ਪਰਖਣਹਾਰੁ ॥੨॥
नानक सुखदाता सेविआ आपे परखणहारु ॥२॥

हे नानक, अहं शान्तिप्रदं सेवयामि; सः एव मूल्याङ्ककः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੀਅ ਜੰਤ ਸਭਿ ਤੇਰਿਆ ਤੂ ਸਭਨਾ ਰਾਸਿ ॥
जीअ जंत सभि तेरिआ तू सभना रासि ॥

सर्वाणि भूतानि तव; त्वं सर्वेषां धनम् असि।

ਜਿਸ ਨੋ ਤੂ ਦੇਹਿ ਤਿਸੁ ਸਭੁ ਕਿਛੁ ਮਿਲੈ ਕੋਈ ਹੋਰੁ ਸਰੀਕੁ ਨਾਹੀ ਤੁਧੁ ਪਾਸਿ ॥
जिस नो तू देहि तिसु सभु किछु मिलै कोई होरु सरीकु नाही तुधु पासि ॥

यस्मै त्वं ददासि स सर्वं लभते; त्वां प्रतिद्वन्द्वी कर्तुं अन्यः कोऽपि नास्ति।

ਤੂ ਇਕੋ ਦਾਤਾ ਸਭਸ ਦਾ ਹਰਿ ਪਹਿ ਅਰਦਾਸਿ ॥
तू इको दाता सभस दा हरि पहि अरदासि ॥

त्वमेव सर्वेषां महान् दाता; अहं त्वां प्रार्थयामि भगवन् |

ਜਿਸ ਦੀ ਤੁਧੁ ਭਾਵੈ ਤਿਸ ਦੀ ਤੂ ਮੰਨਿ ਲੈਹਿ ਸੋ ਜਨੁ ਸਾਬਾਸਿ ॥
जिस दी तुधु भावै तिस दी तू मंनि लैहि सो जनु साबासि ॥

यस्य त्वं प्रसन्नः असि, सः त्वया स्वीक्रियते; कथं धन्यः तादृशः व्यक्तिः!

ਸਭੁ ਤੇਰਾ ਚੋਜੁ ਵਰਤਦਾ ਦੁਖੁ ਸੁਖੁ ਤੁਧੁ ਪਾਸਿ ॥੨॥
सभु तेरा चोजु वरतदा दुखु सुखु तुधु पासि ॥२॥

भवतः अद्भुतं क्रीडा सर्वत्र व्याप्तम् अस्ति। अहं भवतः पुरतः मम दुःखं सुखं च स्थापयामि। ||२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਸਚੈ ਭਾਵਦੇ ਦਰਿ ਸਚੈ ਸਚਿਆਰ ॥
गुरमुखि सचै भावदे दरि सचै सचिआर ॥

गुरमुखाः सच्चे भगवते प्रियाः भवन्ति; ते सत्यन्यायालये सत्याः इति न्याय्यन्ते।

ਸਾਜਨ ਮਨਿ ਆਨੰਦੁ ਹੈ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰ ॥
साजन मनि आनंदु है गुर का सबदु वीचार ॥

एतादृशानां मित्राणां मनः आनन्देन परिपूर्णं भवति, यथा ते गुरुस्य शबदस्य वचनं चिन्तयन्ति।

ਅੰਤਰਿ ਸਬਦੁ ਵਸਾਇਆ ਦੁਖੁ ਕਟਿਆ ਚਾਨਣੁ ਕੀਆ ਕਰਤਾਰਿ ॥
अंतरि सबदु वसाइआ दुखु कटिआ चानणु कीआ करतारि ॥

ते शबदं स्वहृदयस्य अन्तः निक्षिपन्ति; तेषां दुःखं निवृत्तं भवति, प्रजापतिः तान् दिव्यप्रकाशेन आशीर्वादं ददाति।

ਨਾਨਕ ਰਖਣਹਾਰਾ ਰਖਸੀ ਆਪਣੀ ਕਿਰਪਾ ਧਾਰਿ ॥੧॥
नानक रखणहारा रखसी आपणी किरपा धारि ॥१॥

नानक त्राता भगवान् तान् तारयिष्यति, दयायाः वर्षणं च करिष्यति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰ ਕੀ ਸੇਵਾ ਚਾਕਰੀ ਭੈ ਰਚਿ ਕਾਰ ਕਮਾਇ ॥
गुर की सेवा चाकरी भै रचि कार कमाइ ॥

गुरुं सेवस्व, तस्य प्रतीक्षां कुरुत; यथा यथा कार्यं कुर्वन्ति तथा तथा ईश्वरस्य भयं धारयन्तु।

ਜੇਹਾ ਸੇਵੈ ਤੇਹੋ ਹੋਵੈ ਜੇ ਚਲੈ ਤਿਸੈ ਰਜਾਇ ॥
जेहा सेवै तेहो होवै जे चलै तिसै रजाइ ॥

यथा यथा त्वं तस्य सेवां करोषि तथा तथा त्वं तस्य सदृशः भविष्यसि, यथा यथा त्वं तस्य इच्छानुसारं गच्छसि।

ਨਾਨਕ ਸਭੁ ਕਿਛੁ ਆਪਿ ਹੈ ਅਵਰੁ ਨ ਦੂਜੀ ਜਾਇ ॥੨॥
नानक सभु किछु आपि है अवरु न दूजी जाइ ॥२॥

हे नानक, स एव सर्वम्; अन्यत् गन्तुं स्थानं नास्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੇਰੀ ਵਡਿਆਈ ਤੂਹੈ ਜਾਣਦਾ ਤੁਧੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥
तेरी वडिआई तूहै जाणदा तुधु जेवडु अवरु न कोई ॥

त्वमेव तव माहात्म्यं जानासि - नान्यः त्वत्समः महान् ।

ਤੁਧੁ ਜੇਵਡੁ ਹੋਰੁ ਸਰੀਕੁ ਹੋਵੈ ਤਾ ਆਖੀਐ ਤੁਧੁ ਜੇਵਡੁ ਤੂਹੈ ਹੋਈ ॥
तुधु जेवडु होरु सरीकु होवै ता आखीऐ तुधु जेवडु तूहै होई ॥

यदि भवद्विधः अन्यः कश्चित् प्रतिद्वन्द्वी स्यात् तर्हि अहं तं वदामि । त्वमेव यथा महत् ।

ਜਿਨਿ ਤੂ ਸੇਵਿਆ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ਹੋਰੁ ਤਿਸ ਦੀ ਰੀਸ ਕਰੇ ਕਿਆ ਕੋਈ ॥
जिनि तू सेविआ तिनि सुखु पाइआ होरु तिस दी रीस करे किआ कोई ॥

त्वां सेवते शान्तिं लभते; भवद्भिः सह अन्यः कोऽपि उपमर्हति?

ਤੂ ਭੰਨਣ ਘੜਣ ਸਮਰਥੁ ਦਾਤਾਰੁ ਹਹਿ ਤੁਧੁ ਅਗੈ ਮੰਗਣ ਨੋ ਹਥ ਜੋੜਿ ਖਲੀ ਸਭ ਹੋਈ ॥
तू भंनण घड़ण समरथु दातारु हहि तुधु अगै मंगण नो हथ जोड़ि खली सभ होई ॥

त्वं सर्वशक्तिमान् विनाशाय सृजितुं च महादाता; संपीडिताः तालुकाः सर्वे भवतः पुरतः याचमानाः तिष्ठन्ति।

ਤੁਧੁ ਜੇਵਡੁ ਦਾਤਾਰੁ ਮੈ ਕੋਈ ਨਦਰਿ ਨ ਆਵਈ ਤੁਧੁ ਸਭਸੈ ਨੋ ਦਾਨੁ ਦਿਤਾ ਖੰਡੀ ਵਰਭੰਡੀ ਪਾਤਾਲੀ ਪੁਰਈ ਸਭ ਲੋਈ ॥੩॥
तुधु जेवडु दातारु मै कोई नदरि न आवई तुधु सभसै नो दानु दिता खंडी वरभंडी पाताली पुरई सभ लोई ॥३॥

न पश्यामि कञ्चित् त्वत् इव महान् दाता; सर्वमहाद्वीपलोकसौरमण्डलाधमप्रदेशानां विश्वानां च भूतेभ्यः दानं ददासि । ||३||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਿ ਪਰਤੀਤਿ ਨ ਆਈਆ ਸਹਜਿ ਨ ਲਗੋ ਭਾਉ ॥
मनि परतीति न आईआ सहजि न लगो भाउ ॥

हे मनसि न भवतः श्रद्धा, न च त्वया आकाशेश्वरप्रेम आलिंगिता;

ਸਬਦੈ ਸਾਦੁ ਨ ਪਾਇਓ ਮਨਹਠਿ ਕਿਆ ਗੁਣ ਗਾਇ ॥
सबदै सादु न पाइओ मनहठि किआ गुण गाइ ॥

शब्दवचनस्य उदात्तरसं न भोजसे - हठबुद्ध्या भगवतः काः स्तुतिः गास्यसि?

ਨਾਨਕ ਆਇਆ ਸੋ ਪਰਵਾਣੁ ਹੈ ਜਿ ਗੁਰਮੁਖਿ ਸਚਿ ਸਮਾਇ ॥੧॥
नानक आइआ सो परवाणु है जि गुरमुखि सचि समाइ ॥१॥

हे नानक तस्य आगमनमेव अनुमोदितं यः गुरमुखत्वेन सच्चे भगवते विलीयते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਆਪਣਾ ਆਪੁ ਨ ਪਛਾਣੈ ਮੂੜਾ ਅਵਰਾ ਆਖਿ ਦੁਖਾਏ ॥
आपणा आपु न पछाणै मूड़ा अवरा आखि दुखाए ॥

मूर्खः स्वात्मानं न अवगच्छति; सः स्वभाषणेन अन्येषां क्रोधं करोति।

ਮੁੰਢੈ ਦੀ ਖਸਲਤਿ ਨ ਗਈਆ ਅੰਧੇ ਵਿਛੁੜਿ ਚੋਟਾ ਖਾਏ ॥
मुंढै दी खसलति न गईआ अंधे विछुड़ि चोटा खाए ॥

तस्य अन्तर्निहितः स्वभावः तं न त्यजति; भगवतः विरक्तः क्रूरप्रहारं प्राप्नोति।

ਸਤਿਗੁਰ ਕੈ ਭੈ ਭੰਨਿ ਨ ਘੜਿਓ ਰਹੈ ਅੰਕਿ ਸਮਾਏ ॥
सतिगुर कै भै भंनि न घड़िओ रहै अंकि समाए ॥

सत्यगुरुभयेन सः परिवर्तनं न कृतवान्, आत्मनः सुधारं च न कृतवान्, येन सः ईश्वरस्य अङ्के विलीनः भवेत्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430