स्वेच्छा मनमुखाः आदौ एव भ्रष्टाः; तेषु लोभः, लोभः, अहङ्कारः च प्रच्छन्नः अस्ति।
तेषां रात्रयः दिवसाः च विवादेन गच्छन्ति, ते च शब्दवचनं न चिन्तयन्ति।
प्रजापतिना तेषां सूक्ष्मबुद्धिः अपहृता, तेषां सर्वा वाक् दूषिता।
यत्किमपि दत्तं चेदपि ते न तृप्ताः भवन्ति; तेषां अन्तः कामः, अज्ञानस्य च महत् तमः।
हे नानक स्वेच्छाभिः मनमुखैः सह भङ्गः सम्यक्; तेषां कृते मायाप्रेम मधुरा भवति। ||१||
तृतीय मेहलः १.
विधातुः शिरः दत्तानां, सच्चि गुरवे च भयं संशयश्च किं कर्तुं शक्नोति।
यो गौरवं कालादौ रक्षति, स तेषां गौरवमपि रक्षेत्।
प्रियं मिलित्वा ते शान्तिं प्राप्नुवन्ति; ते शब्दस्य सत्यं वचनं चिन्तयन्ति।
हे नानक, अहं शान्तिप्रदं सेवयामि; सः एव मूल्याङ्ककः अस्ति। ||२||
पौरी : १.
सर्वाणि भूतानि तव; त्वं सर्वेषां धनम् असि।
यस्मै त्वं ददासि स सर्वं लभते; त्वां प्रतिद्वन्द्वी कर्तुं अन्यः कोऽपि नास्ति।
त्वमेव सर्वेषां महान् दाता; अहं त्वां प्रार्थयामि भगवन् |
यस्य त्वं प्रसन्नः असि, सः त्वया स्वीक्रियते; कथं धन्यः तादृशः व्यक्तिः!
भवतः अद्भुतं क्रीडा सर्वत्र व्याप्तम् अस्ति। अहं भवतः पुरतः मम दुःखं सुखं च स्थापयामि। ||२||
सलोक, तृतीय मेहल : १.
गुरमुखाः सच्चे भगवते प्रियाः भवन्ति; ते सत्यन्यायालये सत्याः इति न्याय्यन्ते।
एतादृशानां मित्राणां मनः आनन्देन परिपूर्णं भवति, यथा ते गुरुस्य शबदस्य वचनं चिन्तयन्ति।
ते शबदं स्वहृदयस्य अन्तः निक्षिपन्ति; तेषां दुःखं निवृत्तं भवति, प्रजापतिः तान् दिव्यप्रकाशेन आशीर्वादं ददाति।
नानक त्राता भगवान् तान् तारयिष्यति, दयायाः वर्षणं च करिष्यति। ||१||
तृतीय मेहलः १.
गुरुं सेवस्व, तस्य प्रतीक्षां कुरुत; यथा यथा कार्यं कुर्वन्ति तथा तथा ईश्वरस्य भयं धारयन्तु।
यथा यथा त्वं तस्य सेवां करोषि तथा तथा त्वं तस्य सदृशः भविष्यसि, यथा यथा त्वं तस्य इच्छानुसारं गच्छसि।
हे नानक, स एव सर्वम्; अन्यत् गन्तुं स्थानं नास्ति। ||२||
पौरी : १.
त्वमेव तव माहात्म्यं जानासि - नान्यः त्वत्समः महान् ।
यदि भवद्विधः अन्यः कश्चित् प्रतिद्वन्द्वी स्यात् तर्हि अहं तं वदामि । त्वमेव यथा महत् ।
त्वां सेवते शान्तिं लभते; भवद्भिः सह अन्यः कोऽपि उपमर्हति?
त्वं सर्वशक्तिमान् विनाशाय सृजितुं च महादाता; संपीडिताः तालुकाः सर्वे भवतः पुरतः याचमानाः तिष्ठन्ति।
न पश्यामि कञ्चित् त्वत् इव महान् दाता; सर्वमहाद्वीपलोकसौरमण्डलाधमप्रदेशानां विश्वानां च भूतेभ्यः दानं ददासि । ||३||
सलोक, तृतीय मेहल : १.
हे मनसि न भवतः श्रद्धा, न च त्वया आकाशेश्वरप्रेम आलिंगिता;
शब्दवचनस्य उदात्तरसं न भोजसे - हठबुद्ध्या भगवतः काः स्तुतिः गास्यसि?
हे नानक तस्य आगमनमेव अनुमोदितं यः गुरमुखत्वेन सच्चे भगवते विलीयते। ||१||
तृतीय मेहलः १.
मूर्खः स्वात्मानं न अवगच्छति; सः स्वभाषणेन अन्येषां क्रोधं करोति।
तस्य अन्तर्निहितः स्वभावः तं न त्यजति; भगवतः विरक्तः क्रूरप्रहारं प्राप्नोति।
सत्यगुरुभयेन सः परिवर्तनं न कृतवान्, आत्मनः सुधारं च न कृतवान्, येन सः ईश्वरस्य अङ्के विलीनः भवेत्।