श्री गुरु ग्रन्थ साहिबः

पुटः - 519


ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਜਾਣੁ ਬੁਝਿ ਵੀਚਾਰਦਾ ॥
सभु किछु जाणै जाणु बुझि वीचारदा ॥

ज्ञाता सर्वं जानाति; अवगच्छति चिन्तयति च।

ਅਨਿਕ ਰੂਪ ਖਿਨ ਮਾਹਿ ਕੁਦਰਤਿ ਧਾਰਦਾ ॥
अनिक रूप खिन माहि कुदरति धारदा ॥

सृष्टिशक्त्या क्षणमात्रेण अनेकानि रूपाणि धारयति ।

ਜਿਸ ਨੋ ਲਾਇ ਸਚਿ ਤਿਸਹਿ ਉਧਾਰਦਾ ॥
जिस नो लाइ सचि तिसहि उधारदा ॥

यं भगवता सत्ये सङ्गच्छति स मोच्यते।

ਜਿਸ ਦੈ ਹੋਵੈ ਵਲਿ ਸੁ ਕਦੇ ਨ ਹਾਰਦਾ ॥
जिस दै होवै वलि सु कदे न हारदा ॥

यस्य पार्श्वे ईश्वरः भवति सः कदापि न जियते।

ਸਦਾ ਅਭਗੁ ਦੀਬਾਣੁ ਹੈ ਹਉ ਤਿਸੁ ਨਮਸਕਾਰਦਾ ॥੪॥
सदा अभगु दीबाणु है हउ तिसु नमसकारदा ॥४॥

तस्य न्यायालयः शाश्वतः अविनाशी च अस्ति; तं विनयेन नमामि। ||४||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਛੋਡੀਐ ਦੀਜੈ ਅਗਨਿ ਜਲਾਇ ॥
कामु क्रोधु लोभु छोडीऐ दीजै अगनि जलाइ ॥

कामं क्रोधं लोभं च परित्यज्य दह्यग्नौ ।

ਜੀਵਦਿਆ ਨਿਤ ਜਾਪੀਐ ਨਾਨਕ ਸਾਚਾ ਨਾਉ ॥੧॥
जीवदिआ नित जापीऐ नानक साचा नाउ ॥१॥

यावद् जीवसि नानक सच्चिदानीं ध्याय सततम् । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਿਮਰਤ ਸਿਮਰਤ ਪ੍ਰਭੁ ਆਪਣਾ ਸਭ ਫਲ ਪਾਏ ਆਹਿ ॥
सिमरत सिमरत प्रभु आपणा सभ फल पाए आहि ॥

ध्यात्वा ध्यात्वा मम देवस्य स्मरणं सर्वं फलं लब्धम्।

ਨਾਨਕ ਨਾਮੁ ਅਰਾਧਿਆ ਗੁਰ ਪੂਰੈ ਦੀਆ ਮਿਲਾਇ ॥੨॥
नानक नामु अराधिआ गुर पूरै दीआ मिलाइ ॥२॥

हे नानक पूजयामि नाम भगवतः नाम; सिद्धगुरुः मां भगवता सह एकीकृतवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਮੁਕਤਾ ਸੰਸਾਰਿ ਜਿ ਗੁਰਿ ਉਪਦੇਸਿਆ ॥
सो मुकता संसारि जि गुरि उपदेसिआ ॥

गुरुणा उपदिष्टः लोके मुक्तः भवति।

ਤਿਸ ਕੀ ਗਈ ਬਲਾਇ ਮਿਟੇ ਅੰਦੇਸਿਆ ॥
तिस की गई बलाइ मिटे अंदेसिआ ॥

विपत्तिं परिहरति, तस्य चिन्ता च निवर्तते।

ਤਿਸ ਕਾ ਦਰਸਨੁ ਦੇਖਿ ਜਗਤੁ ਨਿਹਾਲੁ ਹੋਇ ॥
तिस का दरसनु देखि जगतु निहालु होइ ॥

तस्य दर्शनं धन्यं दृष्ट्वा जगत् अतिप्रहृष्टम्।

ਜਨ ਕੈ ਸੰਗਿ ਨਿਹਾਲੁ ਪਾਪਾ ਮੈਲੁ ਧੋਇ ॥
जन कै संगि निहालु पापा मैलु धोइ ॥

भगवतः विनयशीलसेवकसङ्गमे जगत् अतिप्रसन्नं भवति, पापस्य मलिनता च प्रक्षाल्यते।

ਅੰਮ੍ਰਿਤੁ ਸਾਚਾ ਨਾਉ ਓਥੈ ਜਾਪੀਐ ॥
अंम्रितु साचा नाउ ओथै जापीऐ ॥

तत्र सत्यनामस्य अम्ब्रोसियलामृतं ध्यायन्ति।

ਮਨ ਕਉ ਹੋਇ ਸੰਤੋਖੁ ਭੁਖਾ ਧ੍ਰਾਪੀਐ ॥
मन कउ होइ संतोखु भुखा ध्रापीऐ ॥

मनः सन्तोषं भवति, तस्य क्षुधा तृप्तं भवति।

ਜਿਸੁ ਘਟਿ ਵਸਿਆ ਨਾਉ ਤਿਸੁ ਬੰਧਨ ਕਾਟੀਐ ॥
जिसु घटि वसिआ नाउ तिसु बंधन काटीऐ ॥

नामपूरितहृदयस्य, तस्य बन्धनानि छिन्नानि सन्ति।

ਗੁਰਪਰਸਾਦਿ ਕਿਨੈ ਵਿਰਲੈ ਹਰਿ ਧਨੁ ਖਾਟੀਐ ॥੫॥
गुरपरसादि किनै विरलै हरि धनु खाटीऐ ॥५॥

गुरुप्रसादेन कश्चिद्दुर्लभजनः भगवतः नामधनं अर्जयति। ||५||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਮਨ ਮਹਿ ਚਿਤਵਉ ਚਿਤਵਨੀ ਉਦਮੁ ਕਰਉ ਉਠਿ ਨੀਤ ॥
मन महि चितवउ चितवनी उदमु करउ उठि नीत ॥

मनसः अन्तः अहं सर्वदा प्रातः उत्थाय, प्रयासं च कर्तुं विचारान् चिन्तयामि।

ਹਰਿ ਕੀਰਤਨ ਕਾ ਆਹਰੋ ਹਰਿ ਦੇਹੁ ਨਾਨਕ ਕੇ ਮੀਤ ॥੧॥
हरि कीरतन का आहरो हरि देहु नानक के मीत ॥१॥

भगवन् सखि नानकं भगवतः स्तुतिकीर्तनगायन-अभ्यासं कुरु । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਦ੍ਰਿਸਟਿ ਧਾਰਿ ਪ੍ਰਭਿ ਰਾਖਿਆ ਮਨੁ ਤਨੁ ਰਤਾ ਮੂਲਿ ॥
द्रिसटि धारि प्रभि राखिआ मनु तनु रता मूलि ॥

अनुग्रहस्य दृष्टिपातं कृत्वा ईश्वरः मां तारितवान्; मम मनः शरीरं च आदिभूतेन ओतप्रोतम्।

ਨਾਨਕ ਜੋ ਪ੍ਰਭ ਭਾਣੀਆ ਮਰਉ ਵਿਚਾਰੀ ਸੂਲਿ ॥੨॥
नानक जो प्रभ भाणीआ मरउ विचारी सूलि ॥२॥

हे नानक, ये ईश्वरप्रियाः, तेषां दुःखनादः अपहृतः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੀਅ ਕੀ ਬਿਰਥਾ ਹੋਇ ਸੁ ਗੁਰ ਪਹਿ ਅਰਦਾਸਿ ਕਰਿ ॥
जीअ की बिरथा होइ सु गुर पहि अरदासि करि ॥

यदा भवतः आत्मा दुःखी भवति तदा गुरुं प्रति प्रार्थनां कुरु।

ਛੋਡਿ ਸਿਆਣਪ ਸਗਲ ਮਨੁ ਤਨੁ ਅਰਪਿ ਧਰਿ ॥
छोडि सिआणप सगल मनु तनु अरपि धरि ॥

सर्वचतुर्यं परित्यज्य तस्मै मनः शरीरं च समर्पय ।

ਪੂਜਹੁ ਗੁਰ ਕੇ ਪੈਰ ਦੁਰਮਤਿ ਜਾਇ ਜਰਿ ॥
पूजहु गुर के पैर दुरमति जाइ जरि ॥

गुरुचरणं भजस्व, तव दुरात्मा दग्धं भविष्यति।

ਸਾਧ ਜਨਾ ਕੈ ਸੰਗਿ ਭਵਜਲੁ ਬਿਖਮੁ ਤਰਿ ॥
साध जना कै संगि भवजलु बिखमु तरि ॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भवन्तः भयानकं कठिनं च विश्वसमुद्रं पारं करिष्यन्ति।

ਸੇਵਹੁ ਸਤਿਗੁਰ ਦੇਵ ਅਗੈ ਨ ਮਰਹੁ ਡਰਿ ॥
सेवहु सतिगुर देव अगै न मरहु डरि ॥

सत्यगुरुं सेवस्व, परलोके भयात् न म्रियसे।

ਖਿਨ ਮਹਿ ਕਰੇ ਨਿਹਾਲੁ ਊਣੇ ਸੁਭਰ ਭਰਿ ॥
खिन महि करे निहालु ऊणे सुभर भरि ॥

क्षणमात्रेण त्वां सुखं करिष्यति शून्यं पात्रं च अतिप्रवाहं यावत् पूरितं भविष्यति ।

ਮਨ ਕਉ ਹੋਇ ਸੰਤੋਖੁ ਧਿਆਈਐ ਸਦਾ ਹਰਿ ॥
मन कउ होइ संतोखु धिआईऐ सदा हरि ॥

मनः सन्तुष्टं भवति, भगवन्तं ध्यायन् सदा।

ਸੋ ਲਗਾ ਸਤਿਗੁਰ ਸੇਵ ਜਾ ਕਉ ਕਰਮੁ ਧੁਰਿ ॥੬॥
सो लगा सतिगुर सेव जा कउ करमु धुरि ॥६॥

स एव गुरुसेवायां समर्पयति, यस्मै भगवता स्वकृपा प्रदत्ता। ||६||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਲਗੜੀ ਸੁਥਾਨਿ ਜੋੜਣਹਾਰੈ ਜੋੜੀਆ ॥
लगड़ी सुथानि जोड़णहारै जोड़ीआ ॥

अहं सम्यक् स्थाने आसक्तः अस्मि; the Uniter इत्यनेन मां एकीकृतम्।

ਨਾਨਕ ਲਹਰੀ ਲਖ ਸੈ ਆਨ ਡੁਬਣ ਦੇਇ ਨ ਮਾ ਪਿਰੀ ॥੧॥
नानक लहरी लख सै आन डुबण देइ न मा पिरी ॥१॥

नानक शतशः सहस्राणि तरङ्गाः, परन्तु मम पतिः प्रभुः मम मज्जनं न करोति । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਬਨਿ ਭੀਹਾਵਲੈ ਹਿਕੁ ਸਾਥੀ ਲਧਮੁ ਦੁਖ ਹਰਤਾ ਹਰਿ ਨਾਮਾ ॥
बनि भीहावलै हिकु साथी लधमु दुख हरता हरि नामा ॥

घोरप्रान्तरे एकः एव सहचरः मया लब्धः; भगवतः नाम दुःखनाशकम् अस्ति।

ਬਲਿ ਬਲਿ ਜਾਈ ਸੰਤ ਪਿਆਰੇ ਨਾਨਕ ਪੂਰਨ ਕਾਮਾਂ ॥੨॥
बलि बलि जाई संत पिआरे नानक पूरन कामां ॥२॥

अहं यज्ञः, यज्ञः प्रियसन्तानाम्, हे नानक; तेषां माध्यमेन मम कार्याणि पूर्णतां प्राप्तवन्तः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪਾਈਅਨਿ ਸਭਿ ਨਿਧਾਨ ਤੇਰੈ ਰੰਗਿ ਰਤਿਆ ॥
पाईअनि सभि निधान तेरै रंगि रतिआ ॥

सर्वे निधयः प्राप्यन्ते, यदा वयं भवतः प्रेम्णः अनुकूलाः भवेम।

ਨ ਹੋਵੀ ਪਛੋਤਾਉ ਤੁਧ ਨੋ ਜਪਤਿਆ ॥
न होवी पछोताउ तुध नो जपतिआ ॥

न पश्चात्तापं पश्चात्तापं च भवितुमर्हति, यदा सः त्वां ध्यायति।

ਪਹੁਚਿ ਨ ਸਕੈ ਕੋਇ ਤੇਰੀ ਟੇਕ ਜਨ ॥
पहुचि न सकै कोइ तेरी टेक जन ॥

न कश्चित् तव विनयशीलस्य भृत्यस्य समं कर्तुं शक्नोति, यस्य भवतः समर्थनम् अस्ति ।

ਗੁਰ ਪੂਰੇ ਵਾਹੁ ਵਾਹੁ ਸੁਖ ਲਹਾ ਚਿਤਾਰਿ ਮਨ ॥
गुर पूरे वाहु वाहु सुख लहा चितारि मन ॥

वाहो ! वाहो ! कियत् अद्भुतः सिद्धः गुरुः ! तं मनसि पोषयन् शान्तिं प्राप्नोमि।

ਗੁਰ ਪਹਿ ਸਿਫਤਿ ਭੰਡਾਰੁ ਕਰਮੀ ਪਾਈਐ ॥
गुर पहि सिफति भंडारु करमी पाईऐ ॥

भगवतः स्तुतिनिधिः गुरुतः आगच्छति; तस्य दयया लभ्यते ।

ਸਤਿਗੁਰ ਨਦਰਿ ਨਿਹਾਲ ਬਹੁੜਿ ਨ ਧਾਈਐ ॥
सतिगुर नदरि निहाल बहुड़ि न धाईऐ ॥

यदा सत्गुरुः प्रसाददृष्टिं ददाति तदा न पुनः भ्रमति।

ਰਖੈ ਆਪਿ ਦਇਆਲੁ ਕਰਿ ਦਾਸਾ ਆਪਣੇ ॥
रखै आपि दइआलु करि दासा आपणे ॥

दयालुः तं रक्षति - स्वं दासं करोति।

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਜੀਵਾ ਸੁਣਿ ਸੁਣੇ ॥੭॥
हरि हरि हरि हरि नामु जीवा सुणि सुणे ॥७॥

शृण्वन् भगवतः नाम श्रुत्वा हर हर हर हर हर जीवामि। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430