ज्ञाता सर्वं जानाति; अवगच्छति चिन्तयति च।
सृष्टिशक्त्या क्षणमात्रेण अनेकानि रूपाणि धारयति ।
यं भगवता सत्ये सङ्गच्छति स मोच्यते।
यस्य पार्श्वे ईश्वरः भवति सः कदापि न जियते।
तस्य न्यायालयः शाश्वतः अविनाशी च अस्ति; तं विनयेन नमामि। ||४||
सलोक, पञ्चम मेहलः १.
कामं क्रोधं लोभं च परित्यज्य दह्यग्नौ ।
यावद् जीवसि नानक सच्चिदानीं ध्याय सततम् । ||१||
पञ्चमः मेहलः १.
ध्यात्वा ध्यात्वा मम देवस्य स्मरणं सर्वं फलं लब्धम्।
हे नानक पूजयामि नाम भगवतः नाम; सिद्धगुरुः मां भगवता सह एकीकृतवान्। ||२||
पौरी : १.
गुरुणा उपदिष्टः लोके मुक्तः भवति।
विपत्तिं परिहरति, तस्य चिन्ता च निवर्तते।
तस्य दर्शनं धन्यं दृष्ट्वा जगत् अतिप्रहृष्टम्।
भगवतः विनयशीलसेवकसङ्गमे जगत् अतिप्रसन्नं भवति, पापस्य मलिनता च प्रक्षाल्यते।
तत्र सत्यनामस्य अम्ब्रोसियलामृतं ध्यायन्ति।
मनः सन्तोषं भवति, तस्य क्षुधा तृप्तं भवति।
नामपूरितहृदयस्य, तस्य बन्धनानि छिन्नानि सन्ति।
गुरुप्रसादेन कश्चिद्दुर्लभजनः भगवतः नामधनं अर्जयति। ||५||
सलोक, पञ्चम मेहलः १.
मनसः अन्तः अहं सर्वदा प्रातः उत्थाय, प्रयासं च कर्तुं विचारान् चिन्तयामि।
भगवन् सखि नानकं भगवतः स्तुतिकीर्तनगायन-अभ्यासं कुरु । ||१||
पञ्चमः मेहलः १.
अनुग्रहस्य दृष्टिपातं कृत्वा ईश्वरः मां तारितवान्; मम मनः शरीरं च आदिभूतेन ओतप्रोतम्।
हे नानक, ये ईश्वरप्रियाः, तेषां दुःखनादः अपहृतः। ||२||
पौरी : १.
यदा भवतः आत्मा दुःखी भवति तदा गुरुं प्रति प्रार्थनां कुरु।
सर्वचतुर्यं परित्यज्य तस्मै मनः शरीरं च समर्पय ।
गुरुचरणं भजस्व, तव दुरात्मा दग्धं भविष्यति।
पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भवन्तः भयानकं कठिनं च विश्वसमुद्रं पारं करिष्यन्ति।
सत्यगुरुं सेवस्व, परलोके भयात् न म्रियसे।
क्षणमात्रेण त्वां सुखं करिष्यति शून्यं पात्रं च अतिप्रवाहं यावत् पूरितं भविष्यति ।
मनः सन्तुष्टं भवति, भगवन्तं ध्यायन् सदा।
स एव गुरुसेवायां समर्पयति, यस्मै भगवता स्वकृपा प्रदत्ता। ||६||
सलोक, पञ्चम मेहलः १.
अहं सम्यक् स्थाने आसक्तः अस्मि; the Uniter इत्यनेन मां एकीकृतम्।
नानक शतशः सहस्राणि तरङ्गाः, परन्तु मम पतिः प्रभुः मम मज्जनं न करोति । ||१||
पञ्चमः मेहलः १.
घोरप्रान्तरे एकः एव सहचरः मया लब्धः; भगवतः नाम दुःखनाशकम् अस्ति।
अहं यज्ञः, यज्ञः प्रियसन्तानाम्, हे नानक; तेषां माध्यमेन मम कार्याणि पूर्णतां प्राप्तवन्तः। ||२||
पौरी : १.
सर्वे निधयः प्राप्यन्ते, यदा वयं भवतः प्रेम्णः अनुकूलाः भवेम।
न पश्चात्तापं पश्चात्तापं च भवितुमर्हति, यदा सः त्वां ध्यायति।
न कश्चित् तव विनयशीलस्य भृत्यस्य समं कर्तुं शक्नोति, यस्य भवतः समर्थनम् अस्ति ।
वाहो ! वाहो ! कियत् अद्भुतः सिद्धः गुरुः ! तं मनसि पोषयन् शान्तिं प्राप्नोमि।
भगवतः स्तुतिनिधिः गुरुतः आगच्छति; तस्य दयया लभ्यते ।
यदा सत्गुरुः प्रसाददृष्टिं ददाति तदा न पुनः भ्रमति।
दयालुः तं रक्षति - स्वं दासं करोति।
शृण्वन् भगवतः नाम श्रुत्वा हर हर हर हर हर जीवामि। ||७||