श्री गुरु ग्रन्थ साहिबः

पुटः - 953


ਤਿਸੁ ਪਾਖੰਡੀ ਜਰਾ ਨ ਮਰਣਾ ॥
तिसु पाखंडी जरा न मरणा ॥

तादृशः पाखण्डी न वृद्धः न म्रियते।

ਬੋਲੈ ਚਰਪਟੁ ਸਤਿ ਸਰੂਪੁ ॥
बोलै चरपटु सति सरूपु ॥

कथयति चरपत ईश्वरः सत्यस्य मूर्तरूपः;

ਪਰਮ ਤੰਤ ਮਹਿ ਰੇਖ ਨ ਰੂਪੁ ॥੫॥
परम तंत महि रेख न रूपु ॥५॥

यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||५||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੋ ਬੈਰਾਗੀ ਜਿ ਉਲਟੇ ਬ੍ਰਹਮੁ ॥
सो बैरागी जि उलटे ब्रहमु ॥

स एव बैरागी, यः ईश्वरं प्रति आत्मानं भ्रमति।

ਗਗਨ ਮੰਡਲ ਮਹਿ ਰੋਪੈ ਥੰਮੁ ॥
गगन मंडल महि रोपै थंमु ॥

दशमे द्वारे मनसः आकाशे स्तम्भं स्थापयति।

ਅਹਿਨਿਸਿ ਅੰਤਰਿ ਰਹੈ ਧਿਆਨਿ ॥
अहिनिसि अंतरि रहै धिआनि ॥

रात्रौ दिवा च गहने अन्तः ध्याने तिष्ठति।

ਤੇ ਬੈਰਾਗੀ ਸਤ ਸਮਾਨਿ ॥
ते बैरागी सत समानि ॥

एतादृशः बैरागी सच्चे भगवतः सदृशः एव।

ਬੋਲੈ ਭਰਥਰਿ ਸਤਿ ਸਰੂਪੁ ॥
बोलै भरथरि सति सरूपु ॥

भर्त्'हरः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;

ਪਰਮ ਤੰਤ ਮਹਿ ਰੇਖ ਨ ਰੂਪੁ ॥੬॥
परम तंत महि रेख न रूपु ॥६॥

यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||६||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕਿਉ ਮਰੈ ਮੰਦਾ ਕਿਉ ਜੀਵੈ ਜੁਗਤਿ ॥
किउ मरै मंदा किउ जीवै जुगति ॥

कथं दुष्टं निर्मूल्यते ? यथार्थजीवनपद्धतिः कथं लभ्यते ?

ਕੰਨ ਪੜਾਇ ਕਿਆ ਖਾਜੈ ਭੁਗਤਿ ॥
कंन पड़ाइ किआ खाजै भुगति ॥

कर्णभेदनेन किं वा भोजनं याचना वा ।

ਆਸਤਿ ਨਾਸਤਿ ਏਕੋ ਨਾਉ ॥
आसति नासति एको नाउ ॥

अस्तित्वाभावे च एकेश्वरस्य नाम एव अस्ति ।

ਕਉਣੁ ਸੁ ਅਖਰੁ ਜਿਤੁ ਰਹੈ ਹਿਆਉ ॥
कउणु सु अखरु जितु रहै हिआउ ॥

किं तत् वचनं हृदयं स्वस्थाने धारयति?

ਧੂਪ ਛਾਵ ਜੇ ਸਮ ਕਰਿ ਸਹੈ ॥
धूप छाव जे सम करि सहै ॥

सूर्यप्रकाशे छायायां च यदा त्वम् ।

ਤਾ ਨਾਨਕੁ ਆਖੈ ਗੁਰੁ ਕੋ ਕਹੈ ॥
ता नानकु आखै गुरु को कहै ॥

इति नानकः, तदा गुरुः त्वां वदेत्।

ਛਿਅ ਵਰਤਾਰੇ ਵਰਤਹਿ ਪੂਤ ॥
छिअ वरतारे वरतहि पूत ॥

छात्राः षट्-व्यवस्थानां अनुसरणं कुर्वन्ति ।

ਨਾ ਸੰਸਾਰੀ ਨਾ ਅਉਧੂਤ ॥
ना संसारी ना अउधूत ॥

न लौकिकाः जनाः, न च विरक्ताः त्यागिनः।

ਨਿਰੰਕਾਰਿ ਜੋ ਰਹੈ ਸਮਾਇ ॥
निरंकारि जो रहै समाइ ॥

निराकारेश्वरे लीनः तिष्ठति

ਕਾਹੇ ਭੀਖਿਆ ਮੰਗਣਿ ਜਾਇ ॥੭॥
काहे भीखिआ मंगणि जाइ ॥७॥

- किमर्थं भिक्षाटनं कृत्वा बहिः गन्तव्यम् ? ||७||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਮੰਦਰੁ ਸੋਈ ਆਖੀਐ ਜਿਥਹੁ ਹਰਿ ਜਾਤਾ ॥
हरि मंदरु सोई आखीऐ जिथहु हरि जाता ॥

स एव भगवतः मन्दिरम् उच्यते यत्र भगवान् विश्रुतः।

ਮਾਨਸ ਦੇਹ ਗੁਰ ਬਚਨੀ ਪਾਇਆ ਸਭੁ ਆਤਮ ਰਾਮੁ ਪਛਾਤਾ ॥
मानस देह गुर बचनी पाइआ सभु आतम रामु पछाता ॥

मानुषशरीरे गुरुवचनं लभ्यते, यदा भगवान् परमात्मा सर्वेषु वर्तते इति अवगत्य।

ਬਾਹਰਿ ਮੂਲਿ ਨ ਖੋਜੀਐ ਘਰ ਮਾਹਿ ਬਿਧਾਤਾ ॥
बाहरि मूलि न खोजीऐ घर माहि बिधाता ॥

आत्मनः बहिः तं मा अन्वेष्यताम्। प्रजापतिः दैवस्य शिल्पकारः भवतः स्वस्य हृदयस्य गृहस्य अन्तः अस्ति।

ਮਨਮੁਖ ਹਰਿ ਮੰਦਰ ਕੀ ਸਾਰ ਨ ਜਾਣਨੀ ਤਿਨੀ ਜਨਮੁ ਗਵਾਤਾ ॥
मनमुख हरि मंदर की सार न जाणनी तिनी जनमु गवाता ॥

स्वेच्छा मनमुखः भगवतः मन्दिरस्य मूल्यं न प्रशंसति; ते अपव्यययन्ति, प्राणान् च नष्टयन्ति।

ਸਭ ਮਹਿ ਇਕੁ ਵਰਤਦਾ ਗੁਰਸਬਦੀ ਪਾਇਆ ਜਾਈ ॥੧੨॥
सभ महि इकु वरतदा गुरसबदी पाइआ जाई ॥१२॥

एकः प्रभुः सर्वेषु व्याप्तः अस्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः लभ्यते। ||१२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮੂਰਖੁ ਹੋਵੈ ਸੋ ਸੁਣੈ ਮੂਰਖ ਕਾ ਕਹਣਾ ॥
मूरखु होवै सो सुणै मूरख का कहणा ॥

मूर्खस्य एव वचनं शृणोति।

ਮੂਰਖ ਕੇ ਕਿਆ ਲਖਣ ਹੈ ਕਿਆ ਮੂਰਖ ਕਾ ਕਰਣਾ ॥
मूरख के किआ लखण है किआ मूरख का करणा ॥

मूर्खस्य कानि लक्षणानि सन्ति ? मूर्खः किं करोति ?

ਮੂਰਖੁ ਓਹੁ ਜਿ ਮੁਗਧੁ ਹੈ ਅਹੰਕਾਰੇ ਮਰਣਾ ॥
मूरखु ओहु जि मुगधु है अहंकारे मरणा ॥

मूर्खः मूर्खः भवति; सः अहङ्कारेण म्रियते।

ਏਤੁ ਕਮਾਣੈ ਸਦਾ ਦੁਖੁ ਦੁਖ ਹੀ ਮਹਿ ਰਹਣਾ ॥
एतु कमाणै सदा दुखु दुख ही महि रहणा ॥

तस्य कर्माणि तस्य दुःखं सर्वदा आनयन्ति; सः दुःखेन जीवति।

ਅਤਿ ਪਿਆਰਾ ਪਵੈ ਖੂਹਿ ਕਿਹੁ ਸੰਜਮੁ ਕਰਣਾ ॥
अति पिआरा पवै खूहि किहु संजमु करणा ॥

यदि कस्यचित् प्रियः मित्रं गर्ते पतति तर्हि तस्य बहिः आकर्षणं किं कर्तुं शक्यते ।

ਗੁਰਮੁਖਿ ਹੋਇ ਸੁ ਕਰੇ ਵੀਚਾਰੁ ਓਸੁ ਅਲਿਪਤੋ ਰਹਣਾ ॥
गुरमुखि होइ सु करे वीचारु ओसु अलिपतो रहणा ॥

गुरमुखः भूत्वा भगवन्तं चिन्तयति, विरक्तः तिष्ठति।

ਹਰਿ ਨਾਮੁ ਜਪੈ ਆਪਿ ਉਧਰੈ ਓਸੁ ਪਿਛੈ ਡੁਬਦੇ ਭੀ ਤਰਣਾ ॥
हरि नामु जपै आपि उधरै ओसु पिछै डुबदे भी तरणा ॥

भगवतः नाम जपन् आत्मानं तारयति, मग्नानाम् अपि पारं वहति।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਕਰੇ ਜੋ ਦੇਇ ਸੁ ਸਹਣਾ ॥੧॥
नानक जो तिसु भावै सो करे जो देइ सु सहणा ॥१॥

हे नानक, सः ईश्वरस्य इच्छानुसारं कार्यं करोति; यद् दत्तं तत् सहते। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕੁ ਆਖੈ ਰੇ ਮਨਾ ਸੁਣੀਐ ਸਿਖ ਸਹੀ ॥
नानकु आखै रे मना सुणीऐ सिख सही ॥

कथयति नानक शृणु मनः सत्योपदेशम् |

ਲੇਖਾ ਰਬੁ ਮੰਗੇਸੀਆ ਬੈਠਾ ਕਢਿ ਵਹੀ ॥
लेखा रबु मंगेसीआ बैठा कढि वही ॥

स्वस्य लेजरं उद्घाट्य ईश्वरः भवन्तं उत्तरदायित्वं आह्वयिष्यति।

ਤਲਬਾ ਪਉਸਨਿ ਆਕੀਆ ਬਾਕੀ ਜਿਨਾ ਰਹੀ ॥
तलबा पउसनि आकीआ बाकी जिना रही ॥

ये विद्रोहिणः अदत्तलेखाः सन्ति तेषां आह्वानं भविष्यति।

ਅਜਰਾਈਲੁ ਫਰੇਸਤਾ ਹੋਸੀ ਆਇ ਤਈ ॥
अजराईलु फरेसता होसी आइ तई ॥

अज्रा-ईलः मृत्युदूतः तान् दण्डयितुं नियुक्तः भविष्यति।

ਆਵਣੁ ਜਾਣੁ ਨ ਸੁਝਈ ਭੀੜੀ ਗਲੀ ਫਹੀ ॥
आवणु जाणु न सुझई भीड़ी गली फही ॥

पुनर्जन्मनि आगमनगमनयोः पलायनस्य कोऽपि उपायः न प्राप्नुयुः; संकीर्णमार्गे फसन्ति।

ਕੂੜ ਨਿਖੁਟੇ ਨਾਨਕਾ ਓੜਕਿ ਸਚਿ ਰਹੀ ॥੨॥
कूड़ निखुटे नानका ओड़कि सचि रही ॥२॥

अनृतस्य समाप्तिः भविष्यति नानक अन्ते सत्यं प्रबलं भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕਾ ਸਭੁ ਸਰੀਰੁ ਹੈ ਹਰਿ ਰਵਿ ਰਹਿਆ ਸਭੁ ਆਪੈ ॥
हरि का सभु सरीरु है हरि रवि रहिआ सभु आपै ॥

शरीरं सर्वं च भगवतः एव; भगवान् एव सर्वव्यापी अस्ति।

ਹਰਿ ਕੀ ਕੀਮਤਿ ਨ ਪਵੈ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਪੈ ॥
हरि की कीमति न पवै किछु कहणु न जापै ॥

भगवतः मूल्यं न अनुमानयितुं शक्यते; तस्य विषये किमपि वक्तुं न शक्यते।

ਗੁਰਪਰਸਾਦੀ ਸਾਲਾਹੀਐ ਹਰਿ ਭਗਤੀ ਰਾਪੈ ॥
गुरपरसादी सालाहीऐ हरि भगती रापै ॥

गुरुप्रसादेन भगवन्तं स्तुति भक्तिभावनासंयुक्तम्।

ਸਭੁ ਮਨੁ ਤਨੁ ਹਰਿਆ ਹੋਇਆ ਅਹੰਕਾਰੁ ਗਵਾਪੈ ॥
सभु मनु तनु हरिआ होइआ अहंकारु गवापै ॥

मनः शरीरं च सर्वथा कायाकल्पं भवति, अहंकारः च निर्मूलितः भवति।

ਸਭੁ ਕਿਛੁ ਹਰਿ ਕਾ ਖੇਲੁ ਹੈ ਗੁਰਮੁਖਿ ਕਿਸੈ ਬੁਝਾਈ ॥੧੩॥
सभु किछु हरि का खेलु है गुरमुखि किसै बुझाई ॥१३॥

सर्वं भगवतः क्रीडा एव। गुरमुखः एतत् अवगच्छति। ||१३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਹੰਸਰ ਦਾਨ ਦੇ ਇੰਦ੍ਰੁ ਰੋਆਇਆ ॥
सहंसर दान दे इंद्रु रोआइआ ॥

अपमानचिह्नसहस्रेण ब्राण्डितः शक्रः लज्जया रोदिति स्म |

ਪਰਸ ਰਾਮੁ ਰੋਵੈ ਘਰਿ ਆਇਆ ॥
परस रामु रोवै घरि आइआ ॥

पारसरामः रुदन् गृहं प्रत्यागतवान्।

ਅਜੈ ਸੁ ਰੋਵੈ ਭੀਖਿਆ ਖਾਇ ॥
अजै सु रोवै भीखिआ खाइ ॥

अजायः रोदिति रोदिति स्म, यदा सः दत्तं गोबरं दानमिति अभिनयं कृत्वा खादितुम् अकरोत्।

ਐਸੀ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥
ऐसी दरगह मिलै सजाइ ॥

भगवतः न्यायालये प्राप्तः तादृशः दण्डः।

ਰੋਵੈ ਰਾਮੁ ਨਿਕਾਲਾ ਭਇਆ ॥
रोवै रामु निकाला भइआ ॥

प्रव्रजने प्रेषितः सन् राघवः रोदिति स्म।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430