तादृशः पाखण्डी न वृद्धः न म्रियते।
कथयति चरपत ईश्वरः सत्यस्य मूर्तरूपः;
यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||५||
प्रथमः मेहलः : १.
स एव बैरागी, यः ईश्वरं प्रति आत्मानं भ्रमति।
दशमे द्वारे मनसः आकाशे स्तम्भं स्थापयति।
रात्रौ दिवा च गहने अन्तः ध्याने तिष्ठति।
एतादृशः बैरागी सच्चे भगवतः सदृशः एव।
भर्त्'हरः वदति, ईश्वरः सत्यस्य मूर्तरूपः अस्ति;
यथार्थस्य परमतत्त्वस्य आकारः रूपं वा नास्ति। ||६||
प्रथमः मेहलः : १.
कथं दुष्टं निर्मूल्यते ? यथार्थजीवनपद्धतिः कथं लभ्यते ?
कर्णभेदनेन किं वा भोजनं याचना वा ।
अस्तित्वाभावे च एकेश्वरस्य नाम एव अस्ति ।
किं तत् वचनं हृदयं स्वस्थाने धारयति?
सूर्यप्रकाशे छायायां च यदा त्वम् ।
इति नानकः, तदा गुरुः त्वां वदेत्।
छात्राः षट्-व्यवस्थानां अनुसरणं कुर्वन्ति ।
न लौकिकाः जनाः, न च विरक्ताः त्यागिनः।
निराकारेश्वरे लीनः तिष्ठति
- किमर्थं भिक्षाटनं कृत्वा बहिः गन्तव्यम् ? ||७||
पौरी : १.
स एव भगवतः मन्दिरम् उच्यते यत्र भगवान् विश्रुतः।
मानुषशरीरे गुरुवचनं लभ्यते, यदा भगवान् परमात्मा सर्वेषु वर्तते इति अवगत्य।
आत्मनः बहिः तं मा अन्वेष्यताम्। प्रजापतिः दैवस्य शिल्पकारः भवतः स्वस्य हृदयस्य गृहस्य अन्तः अस्ति।
स्वेच्छा मनमुखः भगवतः मन्दिरस्य मूल्यं न प्रशंसति; ते अपव्यययन्ति, प्राणान् च नष्टयन्ति।
एकः प्रभुः सर्वेषु व्याप्तः अस्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः लभ्यते। ||१२||
सलोक, तृतीय मेहल : १.
मूर्खस्य एव वचनं शृणोति।
मूर्खस्य कानि लक्षणानि सन्ति ? मूर्खः किं करोति ?
मूर्खः मूर्खः भवति; सः अहङ्कारेण म्रियते।
तस्य कर्माणि तस्य दुःखं सर्वदा आनयन्ति; सः दुःखेन जीवति।
यदि कस्यचित् प्रियः मित्रं गर्ते पतति तर्हि तस्य बहिः आकर्षणं किं कर्तुं शक्यते ।
गुरमुखः भूत्वा भगवन्तं चिन्तयति, विरक्तः तिष्ठति।
भगवतः नाम जपन् आत्मानं तारयति, मग्नानाम् अपि पारं वहति।
हे नानक, सः ईश्वरस्य इच्छानुसारं कार्यं करोति; यद् दत्तं तत् सहते। ||१||
प्रथमः मेहलः : १.
कथयति नानक शृणु मनः सत्योपदेशम् |
स्वस्य लेजरं उद्घाट्य ईश्वरः भवन्तं उत्तरदायित्वं आह्वयिष्यति।
ये विद्रोहिणः अदत्तलेखाः सन्ति तेषां आह्वानं भविष्यति।
अज्रा-ईलः मृत्युदूतः तान् दण्डयितुं नियुक्तः भविष्यति।
पुनर्जन्मनि आगमनगमनयोः पलायनस्य कोऽपि उपायः न प्राप्नुयुः; संकीर्णमार्गे फसन्ति।
अनृतस्य समाप्तिः भविष्यति नानक अन्ते सत्यं प्रबलं भविष्यति। ||२||
पौरी : १.
शरीरं सर्वं च भगवतः एव; भगवान् एव सर्वव्यापी अस्ति।
भगवतः मूल्यं न अनुमानयितुं शक्यते; तस्य विषये किमपि वक्तुं न शक्यते।
गुरुप्रसादेन भगवन्तं स्तुति भक्तिभावनासंयुक्तम्।
मनः शरीरं च सर्वथा कायाकल्पं भवति, अहंकारः च निर्मूलितः भवति।
सर्वं भगवतः क्रीडा एव। गुरमुखः एतत् अवगच्छति। ||१३||
सलोक, प्रथम मेहल : १.
अपमानचिह्नसहस्रेण ब्राण्डितः शक्रः लज्जया रोदिति स्म |
पारसरामः रुदन् गृहं प्रत्यागतवान्।
अजायः रोदिति रोदिति स्म, यदा सः दत्तं गोबरं दानमिति अभिनयं कृत्वा खादितुम् अकरोत्।
भगवतः न्यायालये प्राप्तः तादृशः दण्डः।
प्रव्रजने प्रेषितः सन् राघवः रोदिति स्म।