अतः भ्रष्टाचारात् मुक्तः भूत्वा भगवते निमग्नः भवतु; एतत् उपदेशं गृहाण उन्मत्तचित्त।
न त्वया निर्भयेन ध्यातं भगवन्तं उन्मत्तचित्त; त्वं भगवतः नौकायां न आरुह्य। ||१||विराम||
कपिः हस्तं प्रसारयति उन्मत्तचित्त, कुक्कुटं मुष्टिं गृह्णाति;
इदानीं पलायितुं असमर्थः उन्मत्तचित्ते द्वारे द्वारे नृत्यं क्रियते। ||२||
यथा शुकः फले गृहीतः उन्मत्तचित्त त्वं मायाप्रकरणैः फससि।
कुसुमस्य दुर्बलरञ्जकमिव उन्मत्तचित्तस्य रूपद्रव्यलोकस्य विस्तारः। ||३||
एतावन्तः पुण्यानि तीर्थानि स्नातुं उन्मत्तचित्त एतावन्तः देवाः पूजनीयाः।
कथयति कबीरः, त्वं एवं न त्रासिष्यसि, हे उन्मत्तचित्त; भगवतः सेवां कृत्वा एव भवन्तः मुक्तिं प्राप्नुयुः। ||४||१||६||५७||
गौरी : १.
अग्निः न दहति, न च वायुः तं विवहति; चोराः तस्य समीपं गन्तुं न शक्नुवन्ति।
भगवन्नामस्य धनं संचयतु; तत् धनं कुत्रापि न गच्छति। ||१||
मम धनं ईश्वरः, धनेश्वरः, विश्वेश्वरः, पृथिव्याः आश्रयः-एतत् श्रेष्ठतमं धनं उच्यते।
या शान्तिः विश्वेश्वरस्य ईश्वरस्य सेवां कृत्वा प्राप्यते - सा शान्तिः राज्येषु शक्तिषु वा न लभ्यते। ||१||विराम||
शिवः सनकः च एतस्य धनस्य अन्वेषणे उदासी भूत्वा जगतः त्यागं कृतवन्तौ।
मोक्षेश्वरेण पूरितं मनः यस्य जिह्वा नाम जपति सः मृत्युपाशेन न गृह्णीयात्। ||२||
मम स्वधनं गुरुणा दत्ता आध्यात्मिकं प्रज्ञा भक्तिश्च; मम मनः सम्यक् तटस्थसन्तुलने स्थिरं वर्तते।
ज्वलन्तात्मनः जलमिव, भ्रमितचित्तस्य लंगर-आधारः इव; संशयभयबन्धनं निवर्तते | ||३||
कबीरः वदति- हे त्वं काममत्तः, एतत् हृदये चिन्तय, पश्य च।
भवतः गृहस्य अन्तः लक्षशः, कोटिः अश्वाः, गजाः च सन्ति; किन्तु मम गृहस्य अन्तः एकः प्रभुः अस्ति। ||४||१||७||५८||
गौरी : १.
यथा धान्यमुष्टियुक्तः कपिः लोभात् न मुञ्चति
- एवमेव लोभेन कृतानि सर्वाणि कर्मणि अन्ते कण्ठे पाशः भवन्ति। ||१||
भक्तिपूजां विना मानवजीवनं व्यर्थं गच्छति।
साधसंगतं विना पवित्रस्य सङ्गतिं विना, भगवतः ईश्वरस्य स्पन्दनं, ध्यानं च विना सत्ये न तिष्ठति। ||१||विराम||
यथा पुष्पं प्रान्तरे यस्य गन्धं भोक्तुं न कश्चित् ।
तथा जनाः पुनर्जन्मनि भ्रमन्ति; पुनः पुनः मृत्युना नश्यन्ति। ||२||
एतत् धनं, यौवनं, बालकाः, पतिः च यत् भगवता भवद्भ्यः दत्तम् - एतत् सर्वं केवलं क्षणिकं प्रदर्शनम् एव।
एतेषु गृहीताः संलग्नाः च कामकामना नीताः । ||३||
वयः अग्निः, शरीरं च तृणगृहम्; चतुर्णां पक्षेषु एतत् नाटकं क्रीड्यते ।
कथयति कबीरः, भयानकं जगत्-सागरं तरितुं, अहं सच्चिगुरुस्य आश्रयं नीतवान्। ||४||१||८||५९||
गौरी : १.
शुक्रजलं मेघं अण्डस्य अण्डं च किरमिषम् ।
अस्मात् मृत्तिकातः कठपुतली निर्मितं भवति । ||१||
अहं किमपि नास्मि, न च मम किमपि।
इदं शरीरं धनं सर्वं स्वादिष्टं च तव विश्वेश्वर । ||१||विराम||
अस्मिन् मृत्तिकायां निःश्वासः प्रविशति ।