श्री गुरु ग्रन्थ साहिबः

पुटः - 336


ਬਿਖੈ ਬਾਚੁ ਹਰਿ ਰਾਚੁ ਸਮਝੁ ਮਨ ਬਉਰਾ ਰੇ ॥
बिखै बाचु हरि राचु समझु मन बउरा रे ॥

अतः भ्रष्टाचारात् मुक्तः भूत्वा भगवते निमग्नः भवतु; एतत् उपदेशं गृहाण उन्मत्तचित्त।

ਨਿਰਭੈ ਹੋਇ ਨ ਹਰਿ ਭਜੇ ਮਨ ਬਉਰਾ ਰੇ ਗਹਿਓ ਨ ਰਾਮ ਜਹਾਜੁ ॥੧॥ ਰਹਾਉ ॥
निरभै होइ न हरि भजे मन बउरा रे गहिओ न राम जहाजु ॥१॥ रहाउ ॥

न त्वया निर्भयेन ध्यातं भगवन्तं उन्मत्तचित्त; त्वं भगवतः नौकायां न आरुह्य। ||१||विराम||

ਮਰਕਟ ਮੁਸਟੀ ਅਨਾਜ ਕੀ ਮਨ ਬਉਰਾ ਰੇ ਲੀਨੀ ਹਾਥੁ ਪਸਾਰਿ ॥
मरकट मुसटी अनाज की मन बउरा रे लीनी हाथु पसारि ॥

कपिः हस्तं प्रसारयति उन्मत्तचित्त, कुक्कुटं मुष्टिं गृह्णाति;

ਛੂਟਨ ਕੋ ਸਹਸਾ ਪਰਿਆ ਮਨ ਬਉਰਾ ਰੇ ਨਾਚਿਓ ਘਰ ਘਰ ਬਾਰਿ ॥੨॥
छूटन को सहसा परिआ मन बउरा रे नाचिओ घर घर बारि ॥२॥

इदानीं पलायितुं असमर्थः उन्मत्तचित्ते द्वारे द्वारे नृत्यं क्रियते। ||२||

ਜਿਉ ਨਲਨੀ ਸੂਅਟਾ ਗਹਿਓ ਮਨ ਬਉਰਾ ਰੇ ਮਾਯਾ ਇਹੁ ਬਿਉਹਾਰੁ ॥
जिउ नलनी सूअटा गहिओ मन बउरा रे माया इहु बिउहारु ॥

यथा शुकः फले गृहीतः उन्मत्तचित्त त्वं मायाप्रकरणैः फससि।

ਜੈਸਾ ਰੰਗੁ ਕਸੁੰਭ ਕਾ ਮਨ ਬਉਰਾ ਰੇ ਤਿਉ ਪਸਰਿਓ ਪਾਸਾਰੁ ॥੩॥
जैसा रंगु कसुंभ का मन बउरा रे तिउ पसरिओ पासारु ॥३॥

कुसुमस्य दुर्बलरञ्जकमिव उन्मत्तचित्तस्य रूपद्रव्यलोकस्य विस्तारः। ||३||

ਨਾਵਨ ਕਉ ਤੀਰਥ ਘਨੇ ਮਨ ਬਉਰਾ ਰੇ ਪੂਜਨ ਕਉ ਬਹੁ ਦੇਵ ॥
नावन कउ तीरथ घने मन बउरा रे पूजन कउ बहु देव ॥

एतावन्तः पुण्यानि तीर्थानि स्नातुं उन्मत्तचित्त एतावन्तः देवाः पूजनीयाः।

ਕਹੁ ਕਬੀਰ ਛੂਟਨੁ ਨਹੀ ਮਨ ਬਉਰਾ ਰੇ ਛੂਟਨੁ ਹਰਿ ਕੀ ਸੇਵ ॥੪॥੧॥੬॥੫੭॥
कहु कबीर छूटनु नही मन बउरा रे छूटनु हरि की सेव ॥४॥१॥६॥५७॥

कथयति कबीरः, त्वं एवं न त्रासिष्यसि, हे उन्मत्तचित्त; भगवतः सेवां कृत्वा एव भवन्तः मुक्तिं प्राप्नुयुः। ||४||१||६||५७||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਅਗਨਿ ਨ ਦਹੈ ਪਵਨੁ ਨਹੀ ਮਗਨੈ ਤਸਕਰੁ ਨੇਰਿ ਨ ਆਵੈ ॥
अगनि न दहै पवनु नही मगनै तसकरु नेरि न आवै ॥

अग्निः न दहति, न च वायुः तं विवहति; चोराः तस्य समीपं गन्तुं न शक्नुवन्ति।

ਰਾਮ ਨਾਮ ਧਨੁ ਕਰਿ ਸੰਚਉਨੀ ਸੋ ਧਨੁ ਕਤ ਹੀ ਨ ਜਾਵੈ ॥੧॥
राम नाम धनु करि संचउनी सो धनु कत ही न जावै ॥१॥

भगवन्नामस्य धनं संचयतु; तत् धनं कुत्रापि न गच्छति। ||१||

ਹਮਰਾ ਧਨੁ ਮਾਧਉ ਗੋਬਿੰਦੁ ਧਰਣੀਧਰੁ ਇਹੈ ਸਾਰ ਧਨੁ ਕਹੀਐ ॥
हमरा धनु माधउ गोबिंदु धरणीधरु इहै सार धनु कहीऐ ॥

मम धनं ईश्वरः, धनेश्वरः, विश्वेश्वरः, पृथिव्याः आश्रयः-एतत् श्रेष्ठतमं धनं उच्यते।

ਜੋ ਸੁਖੁ ਪ੍ਰਭ ਗੋਬਿੰਦ ਕੀ ਸੇਵਾ ਸੋ ਸੁਖੁ ਰਾਜਿ ਨ ਲਹੀਐ ॥੧॥ ਰਹਾਉ ॥
जो सुखु प्रभ गोबिंद की सेवा सो सुखु राजि न लहीऐ ॥१॥ रहाउ ॥

या शान्तिः विश्वेश्वरस्य ईश्वरस्य सेवां कृत्वा प्राप्यते - सा शान्तिः राज्येषु शक्तिषु वा न लभ्यते। ||१||विराम||

ਇਸੁ ਧਨ ਕਾਰਣਿ ਸਿਵ ਸਨਕਾਦਿਕ ਖੋਜਤ ਭਏ ਉਦਾਸੀ ॥
इसु धन कारणि सिव सनकादिक खोजत भए उदासी ॥

शिवः सनकः च एतस्य धनस्य अन्वेषणे उदासी भूत्वा जगतः त्यागं कृतवन्तौ।

ਮਨਿ ਮੁਕੰਦੁ ਜਿਹਬਾ ਨਾਰਾਇਨੁ ਪਰੈ ਨ ਜਮ ਕੀ ਫਾਸੀ ॥੨॥
मनि मुकंदु जिहबा नाराइनु परै न जम की फासी ॥२॥

मोक्षेश्वरेण पूरितं मनः यस्य जिह्वा नाम जपति सः मृत्युपाशेन न गृह्णीयात्। ||२||

ਨਿਜ ਧਨੁ ਗਿਆਨੁ ਭਗਤਿ ਗੁਰਿ ਦੀਨੀ ਤਾਸੁ ਸੁਮਤਿ ਮਨੁ ਲਾਗਾ ॥
निज धनु गिआनु भगति गुरि दीनी तासु सुमति मनु लागा ॥

मम स्वधनं गुरुणा दत्ता आध्यात्मिकं प्रज्ञा भक्तिश्च; मम मनः सम्यक् तटस्थसन्तुलने स्थिरं वर्तते।

ਜਲਤ ਅੰਭ ਥੰਭਿ ਮਨੁ ਧਾਵਤ ਭਰਮ ਬੰਧਨ ਭਉ ਭਾਗਾ ॥੩॥
जलत अंभ थंभि मनु धावत भरम बंधन भउ भागा ॥३॥

ज्वलन्तात्मनः जलमिव, भ्रमितचित्तस्य लंगर-आधारः इव; संशयभयबन्धनं निवर्तते | ||३||

ਕਹੈ ਕਬੀਰੁ ਮਦਨ ਕੇ ਮਾਤੇ ਹਿਰਦੈ ਦੇਖੁ ਬੀਚਾਰੀ ॥
कहै कबीरु मदन के माते हिरदै देखु बीचारी ॥

कबीरः वदति- हे त्वं काममत्तः, एतत् हृदये चिन्तय, पश्य च।

ਤੁਮ ਘਰਿ ਲਾਖ ਕੋਟਿ ਅਸ੍ਵ ਹਸਤੀ ਹਮ ਘਰਿ ਏਕੁ ਮੁਰਾਰੀ ॥੪॥੧॥੭॥੫੮॥
तुम घरि लाख कोटि अस्व हसती हम घरि एकु मुरारी ॥४॥१॥७॥५८॥

भवतः गृहस्य अन्तः लक्षशः, कोटिः अश्वाः, गजाः च सन्ति; किन्तु मम गृहस्य अन्तः एकः प्रभुः अस्ति। ||४||१||७||५८||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਜਿਉ ਕਪਿ ਕੇ ਕਰ ਮੁਸਟਿ ਚਨਨ ਕੀ ਲੁਬਧਿ ਨ ਤਿਆਗੁ ਦਇਓ ॥
जिउ कपि के कर मुसटि चनन की लुबधि न तिआगु दइओ ॥

यथा धान्यमुष्टियुक्तः कपिः लोभात् न मुञ्चति

ਜੋ ਜੋ ਕਰਮ ਕੀਏ ਲਾਲਚ ਸਿਉ ਤੇ ਫਿਰਿ ਗਰਹਿ ਪਰਿਓ ॥੧॥
जो जो करम कीए लालच सिउ ते फिरि गरहि परिओ ॥१॥

- एवमेव लोभेन कृतानि सर्वाणि कर्मणि अन्ते कण्ठे पाशः भवन्ति। ||१||

ਭਗਤਿ ਬਿਨੁ ਬਿਰਥੇ ਜਨਮੁ ਗਇਓ ॥
भगति बिनु बिरथे जनमु गइओ ॥

भक्तिपूजां विना मानवजीवनं व्यर्थं गच्छति।

ਸਾਧਸੰਗਤਿ ਭਗਵਾਨ ਭਜਨ ਬਿਨੁ ਕਹੀ ਨ ਸਚੁ ਰਹਿਓ ॥੧॥ ਰਹਾਉ ॥
साधसंगति भगवान भजन बिनु कही न सचु रहिओ ॥१॥ रहाउ ॥

साधसंगतं विना पवित्रस्य सङ्गतिं विना, भगवतः ईश्वरस्य स्पन्दनं, ध्यानं च विना सत्ये न तिष्ठति। ||१||विराम||

ਜਿਉ ਉਦਿਆਨ ਕੁਸਮ ਪਰਫੁਲਿਤ ਕਿਨਹਿ ਨ ਘ੍ਰਾਉ ਲਇਓ ॥
जिउ उदिआन कुसम परफुलित किनहि न घ्राउ लइओ ॥

यथा पुष्पं प्रान्तरे यस्य गन्धं भोक्तुं न कश्चित् ।

ਤੈਸੇ ਭ੍ਰਮਤ ਅਨੇਕ ਜੋਨਿ ਮਹਿ ਫਿਰਿ ਫਿਰਿ ਕਾਲ ਹਇਓ ॥੨॥
तैसे भ्रमत अनेक जोनि महि फिरि फिरि काल हइओ ॥२॥

तथा जनाः पुनर्जन्मनि भ्रमन्ति; पुनः पुनः मृत्युना नश्यन्ति। ||२||

ਇਆ ਧਨ ਜੋਬਨ ਅਰੁ ਸੁਤ ਦਾਰਾ ਪੇਖਨ ਕਉ ਜੁ ਦਇਓ ॥
इआ धन जोबन अरु सुत दारा पेखन कउ जु दइओ ॥

एतत् धनं, यौवनं, बालकाः, पतिः च यत् भगवता भवद्भ्यः दत्तम् - एतत् सर्वं केवलं क्षणिकं प्रदर्शनम् एव।

ਤਿਨ ਹੀ ਮਾਹਿ ਅਟਕਿ ਜੋ ਉਰਝੇ ਇੰਦ੍ਰੀ ਪ੍ਰੇਰਿ ਲਇਓ ॥੩॥
तिन ही माहि अटकि जो उरझे इंद्री प्रेरि लइओ ॥३॥

एतेषु गृहीताः संलग्नाः च कामकामना नीताः । ||३||

ਅਉਧ ਅਨਲ ਤਨੁ ਤਿਨ ਕੋ ਮੰਦਰੁ ਚਹੁ ਦਿਸ ਠਾਟੁ ਠਇਓ ॥
अउध अनल तनु तिन को मंदरु चहु दिस ठाटु ठइओ ॥

वयः अग्निः, शरीरं च तृणगृहम्; चतुर्णां पक्षेषु एतत् नाटकं क्रीड्यते ।

ਕਹਿ ਕਬੀਰ ਭੈ ਸਾਗਰ ਤਰਨ ਕਉ ਮੈ ਸਤਿਗੁਰ ਓਟ ਲਇਓ ॥੪॥੧॥੮॥੫੯॥
कहि कबीर भै सागर तरन कउ मै सतिगुर ओट लइओ ॥४॥१॥८॥५९॥

कथयति कबीरः, भयानकं जगत्-सागरं तरितुं, अहं सच्चिगुरुस्य आश्रयं नीतवान्। ||४||१||८||५९||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਪਾਨੀ ਮੈਲਾ ਮਾਟੀ ਗੋਰੀ ॥
पानी मैला माटी गोरी ॥

शुक्रजलं मेघं अण्डस्य अण्डं च किरमिषम् ।

ਇਸ ਮਾਟੀ ਕੀ ਪੁਤਰੀ ਜੋਰੀ ॥੧॥
इस माटी की पुतरी जोरी ॥१॥

अस्मात् मृत्तिकातः कठपुतली निर्मितं भवति । ||१||

ਮੈ ਨਾਹੀ ਕਛੁ ਆਹਿ ਨ ਮੋਰਾ ॥
मै नाही कछु आहि न मोरा ॥

अहं किमपि नास्मि, न च मम किमपि।

ਤਨੁ ਧਨੁ ਸਭੁ ਰਸੁ ਗੋਬਿੰਦ ਤੋਰਾ ॥੧॥ ਰਹਾਉ ॥
तनु धनु सभु रसु गोबिंद तोरा ॥१॥ रहाउ ॥

इदं शरीरं धनं सर्वं स्वादिष्टं च तव विश्वेश्वर । ||१||विराम||

ਇਸ ਮਾਟੀ ਮਹਿ ਪਵਨੁ ਸਮਾਇਆ ॥
इस माटी महि पवनु समाइआ ॥

अस्मिन् मृत्तिकायां निःश्वासः प्रविशति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430