श्री गुरु ग्रन्थ साहिबः

पुटः - 593


ਮਨਮੁਖਿ ਅੰਧ ਨ ਚੇਤਨੀ ਜਨਮਿ ਮਰਿ ਹੋਹਿ ਬਿਨਾਸਿ ॥
मनमुखि अंध न चेतनी जनमि मरि होहि बिनासि ॥

अन्धाः स्वेच्छा मनमुखाः भगवन्तं न चिन्तयन्ति; जन्ममरणयोः माध्यमेन ते नष्टाः भवन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਤਿਨੀ ਨਾਮੁ ਧਿਆਇਆ ਜਿਨ ਕੰਉ ਧੁਰਿ ਪੂਰਬਿ ਲਿਖਿਆਸਿ ॥੨॥
नानक गुरमुखि तिनी नामु धिआइआ जिन कंउ धुरि पूरबि लिखिआसि ॥२॥

हे नानक गुरमुखाः ध्यायन्ति नाम भगवतः नाम; एतत् तेषां दैवं, प्राइमल भगवान् ईश्वरेण पूर्वनिर्धारितम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਨਾਮੁ ਹਮਾਰਾ ਭੋਜਨੁ ਛਤੀਹ ਪਰਕਾਰ ਜਿਤੁ ਖਾਇਐ ਹਮ ਕਉ ਤ੍ਰਿਪਤਿ ਭਈ ॥
हरि नामु हमारा भोजनु छतीह परकार जितु खाइऐ हम कउ त्रिपति भई ॥

भगवतः नाम मम भोजनम्; तस्य षट्त्रिंशद्विधान् खादन् अहं तृप्तः तृप्तः च अस्मि।

ਹਰਿ ਨਾਮੁ ਹਮਾਰਾ ਪੈਨਣੁ ਜਿਤੁ ਫਿਰਿ ਨੰਗੇ ਨ ਹੋਵਹ ਹੋਰ ਪੈਨਣ ਕੀ ਹਮਾਰੀ ਸਰਧ ਗਈ ॥
हरि नामु हमारा पैनणु जितु फिरि नंगे न होवह होर पैनण की हमारी सरध गई ॥

भगवतः नाम मम वस्त्रम्; धारयन् अहं पुनः कदापि नग्नः न भविष्यामि, अन्यवस्त्रधारणाभिलाषः च गता ।

ਹਰਿ ਨਾਮੁ ਹਮਾਰਾ ਵਣਜੁ ਹਰਿ ਨਾਮੁ ਵਾਪਾਰੁ ਹਰਿ ਨਾਮੈ ਕੀ ਹਮ ਕੰਉ ਸਤਿਗੁਰਿ ਕਾਰਕੁਨੀ ਦੀਈ ॥
हरि नामु हमारा वणजु हरि नामु वापारु हरि नामै की हम कंउ सतिगुरि कारकुनी दीई ॥

भगवतः नाम मम व्यापारः, भगवतः नाम मम वाणिज्यम्; सत्यगुरुः तस्य उपयोगेन मां आशीर्वादं दत्तवान्।

ਹਰਿ ਨਾਮੈ ਕਾ ਹਮ ਲੇਖਾ ਲਿਖਿਆ ਸਭ ਜਮ ਕੀ ਅਗਲੀ ਕਾਣਿ ਗਈ ॥
हरि नामै का हम लेखा लिखिआ सभ जम की अगली काणि गई ॥

अहं भगवतः नामस्य विवरणं अभिलेखयामि, पुनः मृत्युवशः न भविष्यामि।

ਹਰਿ ਕਾ ਨਾਮੁ ਗੁਰਮੁਖਿ ਕਿਨੈ ਵਿਰਲੈ ਧਿਆਇਆ ਜਿਨ ਕੰਉ ਧੁਰਿ ਕਰਮਿ ਪਰਾਪਤਿ ਲਿਖਤੁ ਪਈ ॥੧੭॥
हरि का नामु गुरमुखि किनै विरलै धिआइआ जिन कंउ धुरि करमि परापति लिखतु पई ॥१७॥

कतिचन एव गुरमुखत्वेन भगवतः नाम ध्यायन्ति; ते भगवता धन्याः भवन्ति, पूर्वनिर्धारितं च दैवं प्राप्नुवन्ति। ||१७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਗਤੁ ਅਗਿਆਨੀ ਅੰਧੁ ਹੈ ਦੂਜੈ ਭਾਇ ਕਰਮ ਕਮਾਇ ॥
जगतु अगिआनी अंधु है दूजै भाइ करम कमाइ ॥

अन्धः अज्ञानी च जगत्; द्वन्द्वप्रेमयां कर्मणि प्रवर्तते।

ਦੂਜੈ ਭਾਇ ਜੇਤੇ ਕਰਮ ਕਰੇ ਦੁਖੁ ਲਗੈ ਤਨਿ ਧਾਇ ॥
दूजै भाइ जेते करम करे दुखु लगै तनि धाइ ॥

यानि तु द्वन्द्वप्रेमेषु क्रियमाणानि कर्माणि शरीरे दुःखमात्रं जनयन्ति।

ਗੁਰਪਰਸਾਦੀ ਸੁਖੁ ਊਪਜੈ ਜਾ ਗੁਰ ਕਾ ਸਬਦੁ ਕਮਾਇ ॥
गुरपरसादी सुखु ऊपजै जा गुर का सबदु कमाइ ॥

गुरुप्रसादेन शान्तिः प्रवहति, यदा गुरुस्य शबादस्य वचनानुसारं कार्यं करोति।

ਸਚੀ ਬਾਣੀ ਕਰਮ ਕਰੇ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇ ॥
सची बाणी करम करे अनदिनु नामु धिआइ ॥

गुरुबनिसत्यवचनानुसारं कर्म करोति; रात्रौ दिवा च नाम भगवतः नाम ध्यायति।

ਨਾਨਕ ਜਿਤੁ ਆਪੇ ਲਾਏ ਤਿਤੁ ਲਗੇ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥੧॥
नानक जितु आपे लाए तितु लगे कहणा किछू न जाइ ॥१॥

हे नानक यथा भगवान् एव तं नियोजयति तथा सः नियोजितः भवति; अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹਮ ਘਰਿ ਨਾਮੁ ਖਜਾਨਾ ਸਦਾ ਹੈ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥
हम घरि नामु खजाना सदा है भगति भरे भंडारा ॥

मम स्वसत्त्वस्य गृहस्य अन्तः, नामस्य नित्यं निधिः अस्ति; भक्तिपूर्णं निधिगृहम् अस्ति।

ਸਤਗੁਰੁ ਦਾਤਾ ਜੀਅ ਕਾ ਸਦ ਜੀਵੈ ਦੇਵਣਹਾਰਾ ॥
सतगुरु दाता जीअ का सद जीवै देवणहारा ॥

सच्चः गुरुः आत्मानः जीवनस्य दाता अस्ति; महान् दाता सदा जीवति।

ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਸਦਾ ਕਰਹਿ ਗੁਰ ਕੈ ਸਬਦਿ ਅਪਾਰਾ ॥
अनदिनु कीरतनु सदा करहि गुर कै सबदि अपारा ॥

रात्रौ दिवा अहं नित्यं भगवतः स्तुतिकीर्तनं गायामि, गुरुस्य शबादस्य अनन्तवचनस्य माध्यमेन।

ਸਬਦੁ ਗੁਰੂ ਕਾ ਸਦ ਉਚਰਹਿ ਜੁਗੁ ਜੁਗੁ ਵਰਤਾਵਣਹਾਰਾ ॥
सबदु गुरू का सद उचरहि जुगु जुगु वरतावणहारा ॥

युगपर्यन्तं प्रभाविणः गुरुशब्दान् सततं पाठयामि।

ਇਹੁ ਮਨੂਆ ਸਦਾ ਸੁਖਿ ਵਸੈ ਸਹਜੇ ਕਰੇ ਵਾਪਾਰਾ ॥
इहु मनूआ सदा सुखि वसै सहजे करे वापारा ॥

एतत् मनः शान्तिं नित्यं तिष्ठति, शान्तिं शान्तिं च कुर्वन् अस्ति।

ਅੰਤਰਿ ਗੁਰ ਗਿਆਨੁ ਹਰਿ ਰਤਨੁ ਹੈ ਮੁਕਤਿ ਕਰਾਵਣਹਾਰਾ ॥
अंतरि गुर गिआनु हरि रतनु है मुकति करावणहारा ॥

मम अन्तः गभीरं गुरुप्रज्ञा भगवतः मणिः मुक्तिदात्री अस्ति।

ਨਾਨਕ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ਸੋ ਹੋਵੈ ਦਰਿ ਸਚਿਆਰਾ ॥੨॥
नानक जिस नो नदरि करे सो पाए सो होवै दरि सचिआरा ॥२॥

हे नानक भगवतः प्रसादकटाक्षेण धन्यः एतत् लभते, भगवतः प्राङ्गणे सत्य इति न्याय्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧੰਨੁ ਧੰਨੁ ਸੋ ਗੁਰਸਿਖੁ ਕਹੀਐ ਜੋ ਸਤਿਗੁਰ ਚਰਣੀ ਜਾਇ ਪਇਆ ॥
धंनु धंनु सो गुरसिखु कहीऐ जो सतिगुर चरणी जाइ पइआ ॥

धन्यः धन्यः सः गुरुस्य सिक्खः सच्चे गुरुपादेषु गत्वा पतति।

ਧੰਨੁ ਧੰਨੁ ਸੋ ਗੁਰਸਿਖੁ ਕਹੀਐ ਜਿਨਿ ਹਰਿ ਨਾਮਾ ਮੁਖਿ ਰਾਮੁ ਕਹਿਆ ॥
धंनु धंनु सो गुरसिखु कहीऐ जिनि हरि नामा मुखि रामु कहिआ ॥

धन्यः, धन्यः सः गुरुस्य सिक्खः, यः मुखेन भगवतः नाम उच्चारयति।

ਧੰਨੁ ਧੰਨੁ ਸੋ ਗੁਰਸਿਖੁ ਕਹੀਐ ਜਿਸੁ ਹਰਿ ਨਾਮਿ ਸੁਣਿਐ ਮਨਿ ਅਨਦੁ ਭਇਆ ॥
धंनु धंनु सो गुरसिखु कहीऐ जिसु हरि नामि सुणिऐ मनि अनदु भइआ ॥

धन्यः धन्यः सः गुरुस्य सिक्खः यस्य मनः भगवतः नाम श्रुत्वा आनन्ददायकं भवति।

ਧੰਨੁ ਧੰਨੁ ਸੋ ਗੁਰਸਿਖੁ ਕਹੀਐ ਜਿਨਿ ਸਤਿਗੁਰ ਸੇਵਾ ਕਰਿ ਹਰਿ ਨਾਮੁ ਲਇਆ ॥
धंनु धंनु सो गुरसिखु कहीऐ जिनि सतिगुर सेवा करि हरि नामु लइआ ॥

धन्यः, धन्यः सः गुरुस्य सिक्खः, यः सत्यगुरुं सेवते, तथा च भगवतः नाम प्राप्नोति।

ਤਿਸੁ ਗੁਰਸਿਖ ਕੰਉ ਹੰਉ ਸਦਾ ਨਮਸਕਾਰੀ ਜੋ ਗੁਰ ਕੈ ਭਾਣੈ ਗੁਰਸਿਖੁ ਚਲਿਆ ॥੧੮॥
तिसु गुरसिख कंउ हंउ सदा नमसकारी जो गुर कै भाणै गुरसिखु चलिआ ॥१८॥

गुरुमार्गे चरतं गुरुशिखं तस्मै सदा प्रणमाम्यहम्। ||१८||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਹਠਿ ਕਿਨੈ ਨ ਪਾਇਓ ਸਭ ਥਕੇ ਕਰਮ ਕਮਾਇ ॥
मनहठि किनै न पाइओ सभ थके करम कमाइ ॥

हठबुद्ध्या भगवन्तं न कश्चित् कदापि लब्धवान्। एतादृशानि कर्माणि कुर्वन्तः सर्वे श्रान्ताः अभवन् ।

ਮਨਹਠਿ ਭੇਖ ਕਰਿ ਭਰਮਦੇ ਦੁਖੁ ਪਾਇਆ ਦੂਜੈ ਭਾਇ ॥
मनहठि भेख करि भरमदे दुखु पाइआ दूजै भाइ ॥

तेषां हठबुद्ध्या, वेषधारणेन च ते मोहिताः भवन्ति; ते द्वन्द्वप्रेमात् दुःखेन पीडिताः भवन्ति।

ਰਿਧਿ ਸਿਧਿ ਸਭੁ ਮੋਹੁ ਹੈ ਨਾਮੁ ਨ ਵਸੈ ਮਨਿ ਆਇ ॥
रिधि सिधि सभु मोहु है नामु न वसै मनि आइ ॥

धनं सिद्धानां अलौकिकाः आध्यात्मिकशक्तयः च सर्वे भावात्मकाः आसक्तिः एव; तेषां माध्यमेन नाम भगवतः नाम मनसि निवसितुं न आगच्छति।

ਗੁਰ ਸੇਵਾ ਤੇ ਮਨੁ ਨਿਰਮਲੁ ਹੋਵੈ ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਜਾਇ ॥
गुर सेवा ते मनु निरमलु होवै अगिआनु अंधेरा जाइ ॥

गुरूं सेवन् मनः निर्मलं शुद्धं भवति, आध्यात्मिकाज्ञानस्य अन्धकारं च निवर्तते।

ਨਾਮੁ ਰਤਨੁ ਘਰਿ ਪਰਗਟੁ ਹੋਆ ਨਾਨਕ ਸਹਜਿ ਸਮਾਇ ॥੧॥
नामु रतनु घरि परगटु होआ नानक सहजि समाइ ॥१॥

नामस्य मणिः स्वस्य सत्त्वस्य गृहे प्रकाशितः भवति; दिव्यानन्दे विलीयते नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430