अन्धाः स्वेच्छा मनमुखाः भगवन्तं न चिन्तयन्ति; जन्ममरणयोः माध्यमेन ते नष्टाः भवन्ति।
हे नानक गुरमुखाः ध्यायन्ति नाम भगवतः नाम; एतत् तेषां दैवं, प्राइमल भगवान् ईश्वरेण पूर्वनिर्धारितम्। ||२||
पौरी : १.
भगवतः नाम मम भोजनम्; तस्य षट्त्रिंशद्विधान् खादन् अहं तृप्तः तृप्तः च अस्मि।
भगवतः नाम मम वस्त्रम्; धारयन् अहं पुनः कदापि नग्नः न भविष्यामि, अन्यवस्त्रधारणाभिलाषः च गता ।
भगवतः नाम मम व्यापारः, भगवतः नाम मम वाणिज्यम्; सत्यगुरुः तस्य उपयोगेन मां आशीर्वादं दत्तवान्।
अहं भगवतः नामस्य विवरणं अभिलेखयामि, पुनः मृत्युवशः न भविष्यामि।
कतिचन एव गुरमुखत्वेन भगवतः नाम ध्यायन्ति; ते भगवता धन्याः भवन्ति, पूर्वनिर्धारितं च दैवं प्राप्नुवन्ति। ||१७||
सलोक, तृतीय मेहल : १.
अन्धः अज्ञानी च जगत्; द्वन्द्वप्रेमयां कर्मणि प्रवर्तते।
यानि तु द्वन्द्वप्रेमेषु क्रियमाणानि कर्माणि शरीरे दुःखमात्रं जनयन्ति।
गुरुप्रसादेन शान्तिः प्रवहति, यदा गुरुस्य शबादस्य वचनानुसारं कार्यं करोति।
गुरुबनिसत्यवचनानुसारं कर्म करोति; रात्रौ दिवा च नाम भगवतः नाम ध्यायति।
हे नानक यथा भगवान् एव तं नियोजयति तथा सः नियोजितः भवति; अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||
तृतीय मेहलः १.
मम स्वसत्त्वस्य गृहस्य अन्तः, नामस्य नित्यं निधिः अस्ति; भक्तिपूर्णं निधिगृहम् अस्ति।
सच्चः गुरुः आत्मानः जीवनस्य दाता अस्ति; महान् दाता सदा जीवति।
रात्रौ दिवा अहं नित्यं भगवतः स्तुतिकीर्तनं गायामि, गुरुस्य शबादस्य अनन्तवचनस्य माध्यमेन।
युगपर्यन्तं प्रभाविणः गुरुशब्दान् सततं पाठयामि।
एतत् मनः शान्तिं नित्यं तिष्ठति, शान्तिं शान्तिं च कुर्वन् अस्ति।
मम अन्तः गभीरं गुरुप्रज्ञा भगवतः मणिः मुक्तिदात्री अस्ति।
हे नानक भगवतः प्रसादकटाक्षेण धन्यः एतत् लभते, भगवतः प्राङ्गणे सत्य इति न्याय्यते। ||२||
पौरी : १.
धन्यः धन्यः सः गुरुस्य सिक्खः सच्चे गुरुपादेषु गत्वा पतति।
धन्यः, धन्यः सः गुरुस्य सिक्खः, यः मुखेन भगवतः नाम उच्चारयति।
धन्यः धन्यः सः गुरुस्य सिक्खः यस्य मनः भगवतः नाम श्रुत्वा आनन्ददायकं भवति।
धन्यः, धन्यः सः गुरुस्य सिक्खः, यः सत्यगुरुं सेवते, तथा च भगवतः नाम प्राप्नोति।
गुरुमार्गे चरतं गुरुशिखं तस्मै सदा प्रणमाम्यहम्। ||१८||
सलोक, तृतीय मेहल : १.
हठबुद्ध्या भगवन्तं न कश्चित् कदापि लब्धवान्। एतादृशानि कर्माणि कुर्वन्तः सर्वे श्रान्ताः अभवन् ।
तेषां हठबुद्ध्या, वेषधारणेन च ते मोहिताः भवन्ति; ते द्वन्द्वप्रेमात् दुःखेन पीडिताः भवन्ति।
धनं सिद्धानां अलौकिकाः आध्यात्मिकशक्तयः च सर्वे भावात्मकाः आसक्तिः एव; तेषां माध्यमेन नाम भगवतः नाम मनसि निवसितुं न आगच्छति।
गुरूं सेवन् मनः निर्मलं शुद्धं भवति, आध्यात्मिकाज्ञानस्य अन्धकारं च निवर्तते।
नामस्य मणिः स्वस्य सत्त्वस्य गृहे प्रकाशितः भवति; दिव्यानन्दे विलीयते नानक । ||१||
तृतीय मेहलः १.