श्री गुरु ग्रन्थ साहिबः

पुटः - 786


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹੁਕਮੀ ਸ੍ਰਿਸਟਿ ਸਾਜੀਅਨੁ ਬਹੁ ਭਿਤਿ ਸੰਸਾਰਾ ॥
हुकमी स्रिसटि साजीअनु बहु भिति संसारा ॥

आज्ञया सृष्टिं सृजत् जगत् बहुजातीयम्।

ਤੇਰਾ ਹੁਕਮੁ ਨ ਜਾਪੀ ਕੇਤੜਾ ਸਚੇ ਅਲਖ ਅਪਾਰਾ ॥
तेरा हुकमु न जापी केतड़ा सचे अलख अपारा ॥

न जानामि तव आज्ञा कियत् महत् अस्ति अदृष्टानन्त सत्येश्वर।

ਇਕਨਾ ਨੋ ਤੂ ਮੇਲਿ ਲੈਹਿ ਗੁਰ ਸਬਦਿ ਬੀਚਾਰਾ ॥
इकना नो तू मेलि लैहि गुर सबदि बीचारा ॥

त्वं केषाञ्चन स्वयमेव सह संयोजसि; ते गुरुशब्दस्य वचनं चिन्तयन्ति।

ਸਚਿ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਹਉਮੈ ਤਜਿ ਵਿਕਾਰਾ ॥
सचि रते से निरमले हउमै तजि विकारा ॥

ये सत्येश्वरेण ओतप्रोताः ते निर्मलाः शुद्धाः च; अहङ्कारं भ्रष्टाचारं च जियन्ति।

ਜਿਸੁ ਤੂ ਮੇਲਹਿ ਸੋ ਤੁਧੁ ਮਿਲੈ ਸੋਈ ਸਚਿਆਰਾ ॥੨॥
जिसु तू मेलहि सो तुधु मिलै सोई सचिआरा ॥२॥

स एव त्वया सह संयोजितः, यं त्वं स्वयमेव संयोजसि; स एव सत्यः। ||२||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸੂਹਵੀਏ ਸੂਹਾ ਸਭੁ ਸੰਸਾਰੁ ਹੈ ਜਿਨ ਦੁਰਮਤਿ ਦੂਜਾ ਭਾਉ ॥
सूहवीए सूहा सभु संसारु है जिन दुरमति दूजा भाउ ॥

रक्तवस्त्रं सर्वं रक्तं दुरात्मने द्वन्द्वप्रेमनिमग्नम् ।

ਖਿਨ ਮਹਿ ਝੂਠੁ ਸਭੁ ਬਿਨਸਿ ਜਾਇ ਜਿਉ ਟਿਕੈ ਨ ਬਿਰਖ ਕੀ ਛਾਉ ॥
खिन महि झूठु सभु बिनसि जाइ जिउ टिकै न बिरख की छाउ ॥

क्षणमात्रेण एतत् मिथ्यात्वं सर्वथा विलुप्तं भवति; वृक्षस्य छाया इव गता।

ਗੁਰਮੁਖਿ ਲਾਲੋ ਲਾਲੁ ਹੈ ਜਿਉ ਰੰਗਿ ਮਜੀਠ ਸਚੜਾਉ ॥
गुरमुखि लालो लालु है जिउ रंगि मजीठ सचड़ाउ ॥

गुरमुखः किरमिजीवर्णस्य गहनतमः किरमिजी, भगवतः प्रेमस्य स्थायिवर्णेन रञ्जितः अस्ति ।

ਉਲਟੀ ਸਕਤਿ ਸਿਵੈ ਘਰਿ ਆਈ ਮਨਿ ਵਸਿਆ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਉ ॥
उलटी सकति सिवै घरि आई मनि वसिआ हरि अंम्रित नाउ ॥

सा मायातः विमुखीभूय भगवतः आकाशगृहं प्रविशति; तस्याः मनसि भगवतः अम्ब्रोसियलनाम निवसति।

ਨਾਨਕ ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਜਿਤੁ ਮਿਲਿਐ ਹਰਿ ਗੁਣ ਗਾਉ ॥੧॥
नानक बलिहारी गुर आपणे जितु मिलिऐ हरि गुण गाउ ॥१॥

हे नानक, मम गुरवे यज्ञोऽस्मि; तं मिलित्वा भगवतः महिमा स्तुतिं गायामि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੂਹਾ ਰੰਗੁ ਵਿਕਾਰੁ ਹੈ ਕੰਤੁ ਨ ਪਾਇਆ ਜਾਇ ॥
सूहा रंगु विकारु है कंतु न पाइआ जाइ ॥

रक्तवर्णः व्यर्थः निष्प्रयोजनः च; न शक्नोति भवतः पतिं प्रभुं प्राप्तुं साहाय्यं कर्तुं।

ਇਸੁ ਲਹਦੇ ਬਿਲਮ ਨ ਹੋਵਈ ਰੰਡ ਬੈਠੀ ਦੂਜੈ ਭਾਇ ॥
इसु लहदे बिलम न होवई रंड बैठी दूजै भाइ ॥

अस्य वर्णस्य क्षीणतायै बहुकालं न भवति; द्वन्द्वप्रेमिका सा विधवा एव अन्ते गच्छति।

ਮੁੰਧ ਇਆਣੀ ਦੁੰਮਣੀ ਸੂਹੈ ਵੇਸਿ ਲੁੋਭਾਇ ॥
मुंध इआणी दुंमणी सूहै वेसि लुोभाइ ॥

रक्तवस्त्रधारणप्रियं मूढा द्विविधा च ।

ਸਬਦਿ ਸਚੈ ਰੰਗੁ ਲਾਲੁ ਕਰਿ ਭੈ ਭਾਇ ਸੀਗਾਰੁ ਬਣਾਇ ॥
सबदि सचै रंगु लालु करि भै भाइ सीगारु बणाइ ॥

अतः शब्दस्य सत्यं वचनं स्वस्य रक्तवेषं कुरुत, ईश्वरस्य भयं, ईश्वरस्य प्रेम च भवतः आभूषणं अलङ्कारं च भवतु।

ਨਾਨਕ ਸਦਾ ਸੋਹਾਗਣੀ ਜਿ ਚਲਨਿ ਸਤਿਗੁਰ ਭਾਇ ॥੨॥
नानक सदा सोहागणी जि चलनि सतिगुर भाइ ॥२॥

हे नानक, सा सदा सुखी आत्मा-वधूः, या सत्यगुरुस्य इच्छानुसारं चरति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਆਪਿ ਉਪਾਇਅਨੁ ਆਪਿ ਕੀਮਤਿ ਪਾਈ ॥
आपे आपि उपाइअनु आपि कीमति पाई ॥

स्वयं सृष्ट्वा स्वयं मूल्याङ्कनं करोति ।

ਤਿਸ ਦਾ ਅੰਤੁ ਨ ਜਾਪਈ ਗੁਰ ਸਬਦਿ ਬੁਝਾਈ ॥
तिस दा अंतु न जापई गुर सबदि बुझाई ॥

तस्य सीमाः ज्ञातुं न शक्यन्ते; गुरुस्य शब्दस्य वचनस्य माध्यमेन सः अवगम्यते।

ਮਾਇਆ ਮੋਹੁ ਗੁਬਾਰੁ ਹੈ ਦੂਜੈ ਭਰਮਾਈ ॥
माइआ मोहु गुबारु है दूजै भरमाई ॥

मायासङ्गस्य अन्धकारे जगत् द्वन्द्वं भ्रमति।

ਮਨਮੁਖ ਠਉਰ ਨ ਪਾਇਨੑੀ ਫਿਰਿ ਆਵੈ ਜਾਈ ॥
मनमुख ठउर न पाइनी फिरि आवै जाई ॥

स्वेच्छा मनमुखाः न विश्रामस्थानं विन्दन्ति; ते आगच्छन्ति गच्छन्ति च निरन्तरं कुर्वन्ति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਥੀਐ ਸਭ ਚਲੈ ਰਜਾਈ ॥੩॥
जो तिसु भावै सो थीऐ सभ चलै रजाई ॥३॥

यद् तस्य प्रीतिं करोति तत् एव भवति । सर्वे तस्य इच्छानुसारं गच्छन्ति। ||३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸੂਹੈ ਵੇਸਿ ਕਾਮਣਿ ਕੁਲਖਣੀ ਜੋ ਪ੍ਰਭ ਛੋਡਿ ਪਰ ਪੁਰਖ ਧਰੇ ਪਿਆਰੁ ॥
सूहै वेसि कामणि कुलखणी जो प्रभ छोडि पर पुरख धरे पिआरु ॥

रक्तवस्त्रधारी वधूः दुष्टः अस्ति; सा ईश्वरं त्यक्त्वा अन्यपुरुषे प्रेम संवर्धयति।

ਓਸੁ ਸੀਲੁ ਨ ਸੰਜਮੁ ਸਦਾ ਝੂਠੁ ਬੋਲੈ ਮਨਮੁਖਿ ਕਰਮ ਖੁਆਰੁ ॥
ओसु सीलु न संजमु सदा झूठु बोलै मनमुखि करम खुआरु ॥

तस्याः न विनयः, न च आत्म-अनुशासनम्; स्वेच्छा मनमुखः सततं अनृतं वदति, दुष्टकर्मणां कुकर्मणा नष्टः भवति।

ਜਿਸੁ ਪੂਰਬਿ ਹੋਵੈ ਲਿਖਿਆ ਤਿਸੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ਭਤਾਰੁ ॥
जिसु पूरबि होवै लिखिआ तिसु सतिगुरु मिलै भतारु ॥

यस्याः तादृशं पूर्वनिर्धारितं दैवं, सच्चिगुरुं लभते तस्याः पतिः अस्ति।

ਸੂਹਾ ਵੇਸੁ ਸਭੁ ਉਤਾਰਿ ਧਰੇ ਗਲਿ ਪਹਿਰੈ ਖਿਮਾ ਸੀਗਾਰੁ ॥
सूहा वेसु सभु उतारि धरे गलि पहिरै खिमा सीगारु ॥

सर्वान् रक्तवेषान् परित्यज्य कण्ठे दयाक्षमाभूषणं धारयति।

ਪੇਈਐ ਸਾਹੁਰੈ ਬਹੁ ਸੋਭਾ ਪਾਏ ਤਿਸੁ ਪੂਜ ਕਰੇ ਸਭੁ ਸੈਸਾਰੁ ॥
पेईऐ साहुरै बहु सोभा पाए तिसु पूज करे सभु सैसारु ॥

इह परे लोके महतीं मानं लभते, सर्वं जगत् तां पूजयति।

ਓਹ ਰਲਾਈ ਕਿਸੈ ਦੀ ਨਾ ਰਲੈ ਜਿਸੁ ਰਾਵੇ ਸਿਰਜਨਹਾਰੁ ॥
ओह रलाई किसै दी ना रलै जिसु रावे सिरजनहारु ॥

प्रजापतिना भोक्ता सा विशिष्टा, जनसमूहेन सह न सम्मिश्रति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਦਾ ਸੁਹਾਗਣੀ ਜਿਸੁ ਅਵਿਨਾਸੀ ਪੁਰਖੁ ਭਰਤਾਰੁ ॥੧॥
नानक गुरमुखि सदा सुहागणी जिसु अविनासी पुरखु भरतारु ॥१॥

हे नानक गुरमुख सुखी आत्मा-वधूः सदा; तस्याः पतिरूपेण अविनाशी भगवान् ईश्वरः अस्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੂਹਾ ਰੰਗੁ ਸੁਪਨੈ ਨਿਸੀ ਬਿਨੁ ਤਾਗੇ ਗਲਿ ਹਾਰੁ ॥
सूहा रंगु सुपनै निसी बिनु तागे गलि हारु ॥

रक्तवर्णः रात्रौ स्वप्नवत्; यथा ताररहितं हारम्।

ਸਚਾ ਰੰਗੁ ਮਜੀਠ ਕਾ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮ ਬੀਚਾਰੁ ॥
सचा रंगु मजीठ का गुरमुखि ब्रहम बीचारु ॥

गुरमुखाः स्थायिवर्णं गृह्णन्ति, भगवतः ईश्वरस्य चिन्तनं कुर्वन्ति।

ਨਾਨਕ ਪ੍ਰੇਮ ਮਹਾ ਰਸੀ ਸਭਿ ਬੁਰਿਆਈਆ ਛਾਰੁ ॥੨॥
नानक प्रेम महा रसी सभि बुरिआईआ छारु ॥२॥

भगवत्प्रेमस्य परमं उदात्ततत्त्वेन सह नानक, सर्वाणि पापानि दुष्कृतानि च भस्मरूपेण परिणमन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਹੁ ਜਗੁ ਆਪਿ ਉਪਾਇਓਨੁ ਕਰਿ ਚੋਜ ਵਿਡਾਨੁ ॥
इहु जगु आपि उपाइओनु करि चोज विडानु ॥

सः एव एतत् जगत् सृष्टवान्, एतत् अद्भुतं नाटकं च मञ्चितवान्।

ਪੰਚ ਧਾਤੁ ਵਿਚਿ ਪਾਈਅਨੁ ਮੋਹੁ ਝੂਠੁ ਗੁਮਾਨੁ ॥
पंच धातु विचि पाईअनु मोहु झूठु गुमानु ॥

पञ्चधातुशरीरे सङ्गं मिथ्यात्वं च स्वाभिमानं च समावृतवान् ।

ਆਵੈ ਜਾਇ ਭਵਾਈਐ ਮਨਮੁਖੁ ਅਗਿਆਨੁ ॥
आवै जाइ भवाईऐ मनमुखु अगिआनु ॥

अज्ञः स्वेच्छा मनुष्यमुखः पुनर्जन्मविचलितः आगच्छति गच्छति च।

ਇਕਨਾ ਆਪਿ ਬੁਝਾਇਓਨੁ ਗੁਰਮੁਖਿ ਹਰਿ ਗਿਆਨੁ ॥
इकना आपि बुझाइओनु गुरमुखि हरि गिआनु ॥

सः स्वयमेव केषाञ्चन गुरमुखत्वं उपदिशति, भगवतः आध्यात्मिकप्रज्ञायाः माध्यमेन।

ਭਗਤਿ ਖਜਾਨਾ ਬਖਸਿਓਨੁ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ॥੪॥
भगति खजाना बखसिओनु हरि नामु निधानु ॥४॥

भक्तिपूजानिधिं, भगवतः नामधनेन च तान् आशीर्वादयति। ||४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸੂਹਵੀਏ ਸੂਹਾ ਵੇਸੁ ਛਡਿ ਤੂ ਤਾ ਪਿਰ ਲਗੀ ਪਿਆਰੁ ॥
सूहवीए सूहा वेसु छडि तू ता पिर लगी पिआरु ॥

रक्तवस्त्रं परित्यजसि, ततः पतिं भगवन्तं प्रेम्णा आगमिष्यसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430