पौरी : १.
आज्ञया सृष्टिं सृजत् जगत् बहुजातीयम्।
न जानामि तव आज्ञा कियत् महत् अस्ति अदृष्टानन्त सत्येश्वर।
त्वं केषाञ्चन स्वयमेव सह संयोजसि; ते गुरुशब्दस्य वचनं चिन्तयन्ति।
ये सत्येश्वरेण ओतप्रोताः ते निर्मलाः शुद्धाः च; अहङ्कारं भ्रष्टाचारं च जियन्ति।
स एव त्वया सह संयोजितः, यं त्वं स्वयमेव संयोजसि; स एव सत्यः। ||२||
सलोक, तृतीय मेहल : १.
रक्तवस्त्रं सर्वं रक्तं दुरात्मने द्वन्द्वप्रेमनिमग्नम् ।
क्षणमात्रेण एतत् मिथ्यात्वं सर्वथा विलुप्तं भवति; वृक्षस्य छाया इव गता।
गुरमुखः किरमिजीवर्णस्य गहनतमः किरमिजी, भगवतः प्रेमस्य स्थायिवर्णेन रञ्जितः अस्ति ।
सा मायातः विमुखीभूय भगवतः आकाशगृहं प्रविशति; तस्याः मनसि भगवतः अम्ब्रोसियलनाम निवसति।
हे नानक, मम गुरवे यज्ञोऽस्मि; तं मिलित्वा भगवतः महिमा स्तुतिं गायामि। ||१||
तृतीय मेहलः १.
रक्तवर्णः व्यर्थः निष्प्रयोजनः च; न शक्नोति भवतः पतिं प्रभुं प्राप्तुं साहाय्यं कर्तुं।
अस्य वर्णस्य क्षीणतायै बहुकालं न भवति; द्वन्द्वप्रेमिका सा विधवा एव अन्ते गच्छति।
रक्तवस्त्रधारणप्रियं मूढा द्विविधा च ।
अतः शब्दस्य सत्यं वचनं स्वस्य रक्तवेषं कुरुत, ईश्वरस्य भयं, ईश्वरस्य प्रेम च भवतः आभूषणं अलङ्कारं च भवतु।
हे नानक, सा सदा सुखी आत्मा-वधूः, या सत्यगुरुस्य इच्छानुसारं चरति। ||२||
पौरी : १.
स्वयं सृष्ट्वा स्वयं मूल्याङ्कनं करोति ।
तस्य सीमाः ज्ञातुं न शक्यन्ते; गुरुस्य शब्दस्य वचनस्य माध्यमेन सः अवगम्यते।
मायासङ्गस्य अन्धकारे जगत् द्वन्द्वं भ्रमति।
स्वेच्छा मनमुखाः न विश्रामस्थानं विन्दन्ति; ते आगच्छन्ति गच्छन्ति च निरन्तरं कुर्वन्ति।
यद् तस्य प्रीतिं करोति तत् एव भवति । सर्वे तस्य इच्छानुसारं गच्छन्ति। ||३||
सलोक, तृतीय मेहल : १.
रक्तवस्त्रधारी वधूः दुष्टः अस्ति; सा ईश्वरं त्यक्त्वा अन्यपुरुषे प्रेम संवर्धयति।
तस्याः न विनयः, न च आत्म-अनुशासनम्; स्वेच्छा मनमुखः सततं अनृतं वदति, दुष्टकर्मणां कुकर्मणा नष्टः भवति।
यस्याः तादृशं पूर्वनिर्धारितं दैवं, सच्चिगुरुं लभते तस्याः पतिः अस्ति।
सर्वान् रक्तवेषान् परित्यज्य कण्ठे दयाक्षमाभूषणं धारयति।
इह परे लोके महतीं मानं लभते, सर्वं जगत् तां पूजयति।
प्रजापतिना भोक्ता सा विशिष्टा, जनसमूहेन सह न सम्मिश्रति।
हे नानक गुरमुख सुखी आत्मा-वधूः सदा; तस्याः पतिरूपेण अविनाशी भगवान् ईश्वरः अस्ति। ||१||
प्रथमः मेहलः : १.
रक्तवर्णः रात्रौ स्वप्नवत्; यथा ताररहितं हारम्।
गुरमुखाः स्थायिवर्णं गृह्णन्ति, भगवतः ईश्वरस्य चिन्तनं कुर्वन्ति।
भगवत्प्रेमस्य परमं उदात्ततत्त्वेन सह नानक, सर्वाणि पापानि दुष्कृतानि च भस्मरूपेण परिणमन्ति। ||२||
पौरी : १.
सः एव एतत् जगत् सृष्टवान्, एतत् अद्भुतं नाटकं च मञ्चितवान्।
पञ्चधातुशरीरे सङ्गं मिथ्यात्वं च स्वाभिमानं च समावृतवान् ।
अज्ञः स्वेच्छा मनुष्यमुखः पुनर्जन्मविचलितः आगच्छति गच्छति च।
सः स्वयमेव केषाञ्चन गुरमुखत्वं उपदिशति, भगवतः आध्यात्मिकप्रज्ञायाः माध्यमेन।
भक्तिपूजानिधिं, भगवतः नामधनेन च तान् आशीर्वादयति। ||४||
सलोक, तृतीय मेहल : १.
रक्तवस्त्रं परित्यजसि, ततः पतिं भगवन्तं प्रेम्णा आगमिष्यसि।