श्री गुरु ग्रन्थ साहिबः

पुटः - 1420


ਚਾਰੇ ਕੁੰਡਾ ਝੋਕਿ ਵਰਸਦਾ ਬੂੰਦ ਪਵੈ ਸਹਜਿ ਸੁਭਾਇ ॥
चारे कुंडा झोकि वरसदा बूंद पवै सहजि सुभाइ ॥

मेघाः गुरुः, निम्न लम्बमानाः, वर्षा च सर्वतः प्रवहति; वर्षाबिन्दुः प्राप्यते, स्वाभाविकतया सहजतया।

ਜਲ ਹੀ ਤੇ ਸਭ ਊਪਜੈ ਬਿਨੁ ਜਲ ਪਿਆਸ ਨ ਜਾਇ ॥
जल ही ते सभ ऊपजै बिनु जल पिआस न जाइ ॥

जलात् सर्वं उत्पाद्यते; जलं विना तृष्णा न शाम्यति।

ਨਾਨਕ ਹਰਿ ਜਲੁ ਜਿਨਿ ਪੀਆ ਤਿਸੁ ਭੂਖ ਨ ਲਾਗੈ ਆਇ ॥੫੫॥
नानक हरि जलु जिनि पीआ तिसु भूख न लागै आइ ॥५५॥

नानक जले पिबति न पुनः क्षुधां ननुभवेत् । ||५५||

ਬਾਬੀਹਾ ਤੂੰ ਸਹਜਿ ਬੋਲਿ ਸਚੈ ਸਬਦਿ ਸੁਭਾਇ ॥
बाबीहा तूं सहजि बोलि सचै सबदि सुभाइ ॥

हे वर्षपक्षी, शबद्, ईश्वरस्य सत्यं वचनं स्वाभाविकशान्तिं, शान्तिं च वदतु।

ਸਭੁ ਕਿਛੁ ਤੇਰੈ ਨਾਲਿ ਹੈ ਸਤਿਗੁਰਿ ਦੀਆ ਦਿਖਾਇ ॥
सभु किछु तेरै नालि है सतिगुरि दीआ दिखाइ ॥

सर्वं भवता सह अस्ति; सच्चः गुरुः भवन्तं एतत् दर्शयिष्यति।

ਆਪੁ ਪਛਾਣਹਿ ਪ੍ਰੀਤਮੁ ਮਿਲੈ ਵੁਠਾ ਛਹਬਰ ਲਾਇ ॥
आपु पछाणहि प्रीतमु मिलै वुठा छहबर लाइ ॥

अतः स्वस्य आत्मानं अवगत्य, स्वप्रियं च मिलतु; तस्य प्रसादः प्रवाहैः वर्षयिष्यति।

ਝਿਮਿ ਝਿਮਿ ਅੰਮ੍ਰਿਤੁ ਵਰਸਦਾ ਤਿਸਨਾ ਭੁਖ ਸਭ ਜਾਇ ॥
झिमि झिमि अंम्रितु वरसदा तिसना भुख सभ जाइ ॥

बिन्दु बिन्दुः अम्ब्रोसियल अमृतः मृदु मन्दं च वर्षति; तृष्णा क्षुधा च सर्वथा गता।

ਕੂਕ ਪੁਕਾਰ ਨ ਹੋਵਈ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
कूक पुकार न होवई जोती जोति मिलाइ ॥

तव आक्रोशः, दुःखस्य क्रन्दनः च निवृत्तः; तव प्रकाशः प्रकाशे विलीयते।

ਨਾਨਕ ਸੁਖਿ ਸਵਨਿੑ ਸੋਹਾਗਣੀ ਸਚੈ ਨਾਮਿ ਸਮਾਇ ॥੫੬॥
नानक सुखि सवनि सोहागणी सचै नामि समाइ ॥५६॥

हे नानक, सुखिनः आत्मा वधूः शान्तिं निद्रां कुर्वन्ति; ते सत्यनाम्नि लीना भवन्ति। ||५६||

ਧੁਰਹੁ ਖਸਮਿ ਭੇਜਿਆ ਸਚੈ ਹੁਕਮਿ ਪਠਾਇ ॥
धुरहु खसमि भेजिआ सचै हुकमि पठाइ ॥

प्राइमल भगवान् गुरुः च स्वस्य आज्ञायाः सच्चा हुकमं प्रेषितवान्।

ਇੰਦੁ ਵਰਸੈ ਦਇਆ ਕਰਿ ਗੂੜੑੀ ਛਹਬਰ ਲਾਇ ॥
इंदु वरसै दइआ करि गूड़ी छहबर लाइ ॥

इन्द्रः करुणापूर्वकं प्रेषयति वर्षां प्रव्राणाम् ।

ਬਾਬੀਹੇ ਤਨਿ ਮਨਿ ਸੁਖੁ ਹੋਇ ਜਾਂ ਤਤੁ ਬੂੰਦ ਮੁਹਿ ਪਾਇ ॥
बाबीहे तनि मनि सुखु होइ जां ततु बूंद मुहि पाइ ॥

वर्षापक्षिणः शरीरं मनः च सुखी भवति। केवलं यदा वर्षाबिन्दुः तस्य मुखं पतति।

ਅਨੁ ਧਨੁ ਬਹੁਤਾ ਉਪਜੈ ਧਰਤੀ ਸੋਭਾ ਪਾਇ ॥
अनु धनु बहुता उपजै धरती सोभा पाइ ॥

कुक्कुटः उच्चैः वर्धते, धनं वर्धते, पृथिवी च सौन्दर्येन अलङ्कृता ।

ਅਨਦਿਨੁ ਲੋਕੁ ਭਗਤਿ ਕਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਸਮਾਇ ॥
अनदिनु लोकु भगति करे गुर कै सबदि समाइ ॥

रात्रौ दिवा जनाः भक्तिपूर्वकं भगवन्तं पूजयन्ति, गुरुशब्दवचने च लीनाः भवन्ति।

ਆਪੇ ਸਚਾ ਬਖਸਿ ਲਏ ਕਰਿ ਕਿਰਪਾ ਕਰੈ ਰਜਾਇ ॥
आपे सचा बखसि लए करि किरपा करै रजाइ ॥

सच्चिदानन्दः स्वयं तान् क्षमति, दयायाः वर्षणं च तान् स्वेच्छया गन्तुं नयति।

ਹਰਿ ਗੁਣ ਗਾਵਹੁ ਕਾਮਣੀ ਸਚੈ ਸਬਦਿ ਸਮਾਇ ॥
हरि गुण गावहु कामणी सचै सबदि समाइ ॥

हे वधूः भगवतः महिमा स्तुतिं गायन्तु, तस्य शब्दस्य सत्यवचने लीनाः भवन्तु।

ਭੈ ਕਾ ਸਹਜੁ ਸੀਗਾਰੁ ਕਰਿਹੁ ਸਚਿ ਰਹਹੁ ਲਿਵ ਲਾਇ ॥
भै का सहजु सीगारु करिहु सचि रहहु लिव लाइ ॥

ईश्वरभयं भवतः अलङ्कारः भवतु, सच्चिदानन्देन सह प्रेम्णा सङ्गतः तिष्ठतु।

ਨਾਨਕ ਨਾਮੋ ਮਨਿ ਵਸੈ ਹਰਿ ਦਰਗਹ ਲਏ ਛਡਾਇ ॥੫੭॥
नानक नामो मनि वसै हरि दरगह लए छडाइ ॥५७॥

नानक नाम मनसि तिष्ठति मर्त्यः प्रभोः प्राङ्गणे त्रायते। ||५७||

ਬਾਬੀਹਾ ਸਗਲੀ ਧਰਤੀ ਜੇ ਫਿਰਹਿ ਊਡਿ ਚੜਹਿ ਆਕਾਸਿ ॥
बाबीहा सगली धरती जे फिरहि ऊडि चड़हि आकासि ॥

वर्षपक्षी सर्वत्र भ्रमति, आकाशेषु उच्चैः उड्डीयमानः ।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਜਲੁ ਪਾਈਐ ਚੂਕੈ ਭੂਖ ਪਿਆਸ ॥
सतिगुरि मिलिऐ जलु पाईऐ चूकै भूख पिआस ॥

जलबिन्दुं तु लभते, सच्चिगुरुं मिलित्वा एव, ततः, तस्य क्षुधा, तृष्णा च निवृत्ता भवति।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਕਾ ਸਭੁ ਕਿਛੁ ਤਿਸ ਕੈ ਪਾਸਿ ॥
जीउ पिंडु सभु तिस का सभु किछु तिस कै पासि ॥

आत्मा शरीरं च सर्वे तस्यैव; सर्वं तस्य एव ।

ਵਿਣੁ ਬੋਲਿਆ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਕਿਸੁ ਆਗੈ ਕੀਚੈ ਅਰਦਾਸਿ ॥
विणु बोलिआ सभु किछु जाणदा किसु आगै कीचै अरदासि ॥

सः सर्वं जानाति, अकथितः; वयं कस्मै प्रार्थनां कुर्मः?

ਨਾਨਕ ਘਟਿ ਘਟਿ ਏਕੋ ਵਰਤਦਾ ਸਬਦਿ ਕਰੇ ਪਰਗਾਸ ॥੫੮॥
नानक घटि घटि एको वरतदा सबदि करे परगास ॥५८॥

हे नानक, एकेश्वरः एकैकं हृदयं व्याप्तः व्याप्तः च अस्ति; शब्दस्य वचनं प्रकाशं आनयति। ||५८||

ਨਾਨਕ ਤਿਸੈ ਬਸੰਤੁ ਹੈ ਜਿ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਮਾਇ ॥
नानक तिसै बसंतु है जि सतिगुरु सेवि समाइ ॥

सत्यगुरुसेवकस्य नानक वसन्तस्य ऋतुः आगच्छति।

ਹਰਿ ਵੁਠਾ ਮਨੁ ਤਨੁ ਸਭੁ ਪਰਫੜੈ ਸਭੁ ਜਗੁ ਹਰੀਆਵਲੁ ਹੋਇ ॥੫੯॥
हरि वुठा मनु तनु सभु परफड़ै सभु जगु हरीआवलु होइ ॥५९॥

भगवान् तस्य उपरि दयां वर्षयति, तस्य मनः शरीरं च सर्वथा प्रफुल्लितं भवति; समग्रं जगत् हरितं कायाकल्पं च भवति। ||५९||

ਸਬਦੇ ਸਦਾ ਬਸੰਤੁ ਹੈ ਜਿਤੁ ਤਨੁ ਮਨੁ ਹਰਿਆ ਹੋਇ ॥
सबदे सदा बसंतु है जितु तनु मनु हरिआ होइ ॥

शाबादस्य वचनं शाश्वतं वसन्तम् आनयति; मनः शरीरं च कायाकल्पयति।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਜਿਨਿ ਸਿਰਿਆ ਸਭੁ ਕੋਇ ॥੬੦॥
नानक नामु न वीसरै जिनि सिरिआ सभु कोइ ॥६०॥

नानक मा विस्मर नाम भगवतः नाम सर्वसृष्टिम् । ||६०||

ਨਾਨਕ ਤਿਨਾ ਬਸੰਤੁ ਹੈ ਜਿਨਾ ਗੁਰਮੁਖਿ ਵਸਿਆ ਮਨਿ ਸੋਇ ॥
नानक तिना बसंतु है जिना गुरमुखि वसिआ मनि सोइ ॥

हे नानक, वसन्तऋतुः, तेषां गुर्मुखानां, येषां मनसि भगवान् तिष्ठति।

ਹਰਿ ਵੁਠੈ ਮਨੁ ਤਨੁ ਪਰਫੜੈ ਸਭੁ ਜਗੁ ਹਰਿਆ ਹੋਇ ॥੬੧॥
हरि वुठै मनु तनु परफड़ै सभु जगु हरिआ होइ ॥६१॥

यदा भगवता दयायाः वर्षणं करोति तदा मनः शरीरं च प्रफुल्लितं भवति, सर्वं जगत् हरितं लसत् च भवति। ||६१||

ਵਡੜੈ ਝਾਲਿ ਝਲੁੰਭਲੈ ਨਾਵੜਾ ਲਈਐ ਕਿਸੁ ॥
वडड़ै झालि झलुंभलै नावड़ा लईऐ किसु ॥

प्रातःकाले कस्य नाम जपेत् ।

ਨਾਉ ਲਈਐ ਪਰਮੇਸਰੈ ਭੰਨਣ ਘੜਣ ਸਮਰਥੁ ॥੬੨॥
नाउ लईऐ परमेसरै भंनण घड़ण समरथु ॥६२॥

सृष्टिविनाशनविभवं पारमार्थिकं नाम जपस्व । ||६२||

ਹਰਹਟ ਭੀ ਤੂੰ ਤੂੰ ਕਰਹਿ ਬੋਲਹਿ ਭਲੀ ਬਾਣਿ ॥
हरहट भी तूं तूं करहि बोलहि भली बाणि ॥

फारसीचक्रम् अपि मधुरैः उदात्तैः शब्दैः "अति! अपि! त्वम्! त्वम्!", इति क्रन्दति।

ਸਾਹਿਬੁ ਸਦਾ ਹਦੂਰਿ ਹੈ ਕਿਆ ਉਚੀ ਕਰਹਿ ਪੁਕਾਰ ॥
साहिबु सदा हदूरि है किआ उची करहि पुकार ॥

अस्माकं प्रभुः गुरुः च सर्वदा वर्तते; किमर्थं तम् एतावता उच्चैः स्वरेण क्रन्दसि?

ਜਿਨਿ ਜਗਤੁ ਉਪਾਇ ਹਰਿ ਰੰਗੁ ਕੀਆ ਤਿਸੈ ਵਿਟਹੁ ਕੁਰਬਾਣੁ ॥
जिनि जगतु उपाइ हरि रंगु कीआ तिसै विटहु कुरबाणु ॥

अहं तस्य भगवतः यज्ञः अस्मि यः जगत् सृष्टवान्, यः तत् प्रेम्णा पश्यति।

ਆਪੁ ਛੋਡਹਿ ਤਾਂ ਸਹੁ ਮਿਲੈ ਸਚਾ ਏਹੁ ਵੀਚਾਰੁ ॥
आपु छोडहि तां सहु मिलै सचा एहु वीचारु ॥

स्वार्थं त्यज ततः पतिं भगवन्तं मिलिष्यसि । एतत् सत्यं विचार्यताम्।

ਹਉਮੈ ਫਿਕਾ ਬੋਲਣਾ ਬੁਝਿ ਨ ਸਕਾ ਕਾਰ ॥
हउमै फिका बोलणा बुझि न सका कार ॥

अतल्लीन अहङ्कारेण वदन् ईश्वरस्य मार्गान् कोऽपि न अवगच्छति।

ਵਣੁ ਤ੍ਰਿਣੁ ਤ੍ਰਿਭਵਣੁ ਤੁਝੈ ਧਿਆਇਦਾ ਅਨਦਿਨੁ ਸਦਾ ਵਿਹਾਣ ॥
वणु त्रिणु त्रिभवणु तुझै धिआइदा अनदिनु सदा विहाण ॥

वनानि क्षेत्राणि च त्रैलोक्यं च त्वां ध्यायन्ति भगवन्; एतादृशी एव ते दिनरात्रौ नित्यं यापयन्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਕਿਨੈ ਨ ਪਾਇਆ ਕਰਿ ਕਰਿ ਥਕੇ ਵੀਚਾਰ ॥
बिनु सतिगुर किनै न पाइआ करि करि थके वीचार ॥

सत्यगुरुं विना कोऽपि भगवन्तं न विन्दति। तस्य विषये चिन्तयन् जनाः क्लान्ताः अभवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430