मेघाः गुरुः, निम्न लम्बमानाः, वर्षा च सर्वतः प्रवहति; वर्षाबिन्दुः प्राप्यते, स्वाभाविकतया सहजतया।
जलात् सर्वं उत्पाद्यते; जलं विना तृष्णा न शाम्यति।
नानक जले पिबति न पुनः क्षुधां ननुभवेत् । ||५५||
हे वर्षपक्षी, शबद्, ईश्वरस्य सत्यं वचनं स्वाभाविकशान्तिं, शान्तिं च वदतु।
सर्वं भवता सह अस्ति; सच्चः गुरुः भवन्तं एतत् दर्शयिष्यति।
अतः स्वस्य आत्मानं अवगत्य, स्वप्रियं च मिलतु; तस्य प्रसादः प्रवाहैः वर्षयिष्यति।
बिन्दु बिन्दुः अम्ब्रोसियल अमृतः मृदु मन्दं च वर्षति; तृष्णा क्षुधा च सर्वथा गता।
तव आक्रोशः, दुःखस्य क्रन्दनः च निवृत्तः; तव प्रकाशः प्रकाशे विलीयते।
हे नानक, सुखिनः आत्मा वधूः शान्तिं निद्रां कुर्वन्ति; ते सत्यनाम्नि लीना भवन्ति। ||५६||
प्राइमल भगवान् गुरुः च स्वस्य आज्ञायाः सच्चा हुकमं प्रेषितवान्।
इन्द्रः करुणापूर्वकं प्रेषयति वर्षां प्रव्राणाम् ।
वर्षापक्षिणः शरीरं मनः च सुखी भवति। केवलं यदा वर्षाबिन्दुः तस्य मुखं पतति।
कुक्कुटः उच्चैः वर्धते, धनं वर्धते, पृथिवी च सौन्दर्येन अलङ्कृता ।
रात्रौ दिवा जनाः भक्तिपूर्वकं भगवन्तं पूजयन्ति, गुरुशब्दवचने च लीनाः भवन्ति।
सच्चिदानन्दः स्वयं तान् क्षमति, दयायाः वर्षणं च तान् स्वेच्छया गन्तुं नयति।
हे वधूः भगवतः महिमा स्तुतिं गायन्तु, तस्य शब्दस्य सत्यवचने लीनाः भवन्तु।
ईश्वरभयं भवतः अलङ्कारः भवतु, सच्चिदानन्देन सह प्रेम्णा सङ्गतः तिष्ठतु।
नानक नाम मनसि तिष्ठति मर्त्यः प्रभोः प्राङ्गणे त्रायते। ||५७||
वर्षपक्षी सर्वत्र भ्रमति, आकाशेषु उच्चैः उड्डीयमानः ।
जलबिन्दुं तु लभते, सच्चिगुरुं मिलित्वा एव, ततः, तस्य क्षुधा, तृष्णा च निवृत्ता भवति।
आत्मा शरीरं च सर्वे तस्यैव; सर्वं तस्य एव ।
सः सर्वं जानाति, अकथितः; वयं कस्मै प्रार्थनां कुर्मः?
हे नानक, एकेश्वरः एकैकं हृदयं व्याप्तः व्याप्तः च अस्ति; शब्दस्य वचनं प्रकाशं आनयति। ||५८||
सत्यगुरुसेवकस्य नानक वसन्तस्य ऋतुः आगच्छति।
भगवान् तस्य उपरि दयां वर्षयति, तस्य मनः शरीरं च सर्वथा प्रफुल्लितं भवति; समग्रं जगत् हरितं कायाकल्पं च भवति। ||५९||
शाबादस्य वचनं शाश्वतं वसन्तम् आनयति; मनः शरीरं च कायाकल्पयति।
नानक मा विस्मर नाम भगवतः नाम सर्वसृष्टिम् । ||६०||
हे नानक, वसन्तऋतुः, तेषां गुर्मुखानां, येषां मनसि भगवान् तिष्ठति।
यदा भगवता दयायाः वर्षणं करोति तदा मनः शरीरं च प्रफुल्लितं भवति, सर्वं जगत् हरितं लसत् च भवति। ||६१||
प्रातःकाले कस्य नाम जपेत् ।
सृष्टिविनाशनविभवं पारमार्थिकं नाम जपस्व । ||६२||
फारसीचक्रम् अपि मधुरैः उदात्तैः शब्दैः "अति! अपि! त्वम्! त्वम्!", इति क्रन्दति।
अस्माकं प्रभुः गुरुः च सर्वदा वर्तते; किमर्थं तम् एतावता उच्चैः स्वरेण क्रन्दसि?
अहं तस्य भगवतः यज्ञः अस्मि यः जगत् सृष्टवान्, यः तत् प्रेम्णा पश्यति।
स्वार्थं त्यज ततः पतिं भगवन्तं मिलिष्यसि । एतत् सत्यं विचार्यताम्।
अतल्लीन अहङ्कारेण वदन् ईश्वरस्य मार्गान् कोऽपि न अवगच्छति।
वनानि क्षेत्राणि च त्रैलोक्यं च त्वां ध्यायन्ति भगवन्; एतादृशी एव ते दिनरात्रौ नित्यं यापयन्ति।
सत्यगुरुं विना कोऽपि भगवन्तं न विन्दति। तस्य विषये चिन्तयन् जनाः क्लान्ताः अभवन् ।