श्री गुरु ग्रन्थ साहिबः

पुटः - 1105


ਰਾਜਨ ਕਉਨੁ ਤੁਮਾਰੈ ਆਵੈ ॥
राजन कउनु तुमारै आवै ॥

हे राजन् कः त्वां समीपम् आगमिष्यति ?

ਐਸੋ ਭਾਉ ਬਿਦਰ ਕੋ ਦੇਖਿਓ ਓਹੁ ਗਰੀਬੁ ਮੋਹਿ ਭਾਵੈ ॥੧॥ ਰਹਾਉ ॥
ऐसो भाउ बिदर को देखिओ ओहु गरीबु मोहि भावै ॥१॥ रहाउ ॥

बिदुरात् तादृशं प्रेम दृष्टं मया, यत् दरिद्रः मम प्रियः अस्ति। ||१||विराम||

ਹਸਤੀ ਦੇਖਿ ਭਰਮ ਤੇ ਭੂਲਾ ਸ੍ਰੀ ਭਗਵਾਨੁ ਨ ਜਾਨਿਆ ॥
हसती देखि भरम ते भूला स्री भगवानु न जानिआ ॥

गजान् पश्यन् त्वं संशयेन भ्रष्टः असि; त्वं महान् प्रभुं परमेश्वरं न जानासि।

ਤੁਮਰੋ ਦੂਧੁ ਬਿਦਰ ਕੋ ਪਾਨੑੋ ਅੰਮ੍ਰਿਤੁ ਕਰਿ ਮੈ ਮਾਨਿਆ ॥੧॥
तुमरो दूधु बिदर को पानो अंम्रितु करि मै मानिआ ॥१॥

अहं बिदुरस्य जलं अम्ब्रोसियामृतवत् इति न्याययामि, भवतः क्षीरस्य तुलने। ||१||

ਖੀਰ ਸਮਾਨਿ ਸਾਗੁ ਮੈ ਪਾਇਆ ਗੁਨ ਗਾਵਤ ਰੈਨਿ ਬਿਹਾਨੀ ॥
खीर समानि सागु मै पाइआ गुन गावत रैनि बिहानी ॥

तस्य रूक्षशाकानि तण्डुलपुडिंग इव पश्यामि; मम जीवनस्य रात्रौ भगवतः गौरवपूर्णस्तुतिं गायन्ती गच्छति।

ਕਬੀਰ ਕੋ ਠਾਕੁਰੁ ਅਨਦ ਬਿਨੋਦੀ ਜਾਤਿ ਨ ਕਾਹੂ ਕੀ ਮਾਨੀ ॥੨॥੯॥
कबीर को ठाकुरु अनद बिनोदी जाति न काहू की मानी ॥२॥९॥

कबीरस्य प्रभुः स्वामी च आनन्दितः आनन्दमयः च अस्ति; सः कस्यचित् सामाजिकवर्गस्य चिन्तां न करोति। ||२||९||

ਸਲੋਕ ਕਬੀਰ ॥
सलोक कबीर ॥

सलोक, कबीर : १.

ਗਗਨ ਦਮਾਮਾ ਬਾਜਿਓ ਪਰਿਓ ਨੀਸਾਨੈ ਘਾਉ ॥
गगन दमामा बाजिओ परिओ नीसानै घाउ ॥

मनसः आकाशे ताडयति युद्ध-ढोलः; लक्ष्यं गृह्यते, व्रणं च भवति।

ਖੇਤੁ ਜੁ ਮਾਂਡਿਓ ਸੂਰਮਾ ਅਬ ਜੂਝਨ ਕੋ ਦਾਉ ॥੧॥
खेतु जु मांडिओ सूरमा अब जूझन को दाउ ॥१॥

आध्यात्मिकयोद्धाः युद्धक्षेत्रे प्रविशन्ति; अधुना युद्धस्य समयः अस्ति! ||१||

ਸੂਰਾ ਸੋ ਪਹਿਚਾਨੀਐ ਜੁ ਲਰੈ ਦੀਨ ਕੇ ਹੇਤ ॥
सूरा सो पहिचानीऐ जु लरै दीन के हेत ॥

स एव अध्यात्मवीर इति ख्यातः धर्मरक्षणे युध्यते ।

ਪੁਰਜਾ ਪੁਰਜਾ ਕਟਿ ਮਰੈ ਕਬਹੂ ਨ ਛਾਡੈ ਖੇਤੁ ॥੨॥੨॥
पुरजा पुरजा कटि मरै कबहू न छाडै खेतु ॥२॥२॥

विच्छिन्नं स्यात् खण्डखण्डं तु युद्धक्षेत्रं कदापि न त्यजति । ||२||२||

ਕਬੀਰ ਕਾ ਸਬਦੁ ਰਾਗੁ ਮਾਰੂ ਬਾਣੀ ਨਾਮਦੇਉ ਜੀ ਕੀ ॥
कबीर का सबदु रागु मारू बाणी नामदेउ जी की ॥

कबीर का शाबाद, राग मारू, नाम दव जी का शब्द:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਚਾਰਿ ਮੁਕਤਿ ਚਾਰੈ ਸਿਧਿ ਮਿਲਿ ਕੈ ਦੂਲਹ ਪ੍ਰਭ ਕੀ ਸਰਨਿ ਪਰਿਓ ॥
चारि मुकति चारै सिधि मिलि कै दूलह प्रभ की सरनि परिओ ॥

चतुर्विधं मुक्तिं चत्वारि चमत्कारिकानि आध्यात्मिकशक्तयः च मया ईश्वरस्य भर्तुः प्रभो अभयारण्ये प्राप्ताः।

ਮੁਕਤਿ ਭਇਓ ਚਉਹੂੰ ਜੁਗ ਜਾਨਿਓ ਜਸੁ ਕੀਰਤਿ ਮਾਥੈ ਛਤ੍ਰੁ ਧਰਿਓ ॥੧॥
मुकति भइओ चउहूं जुग जानिओ जसु कीरति माथै छत्रु धरिओ ॥१॥

अहं मुक्तः, चतुर्युगेषु प्रसिद्धः च अस्मि; मम शिरसि स्तुतिकीर्तिवितानं तरङ्गयति। ||१||

ਰਾਜਾ ਰਾਮ ਜਪਤ ਕੋ ਕੋ ਨ ਤਰਿਓ ॥
राजा राम जपत को को न तरिओ ॥

सार्वभौमेश्वरं ध्यायन् कः न उद्धारितः?

ਗੁਰ ਉਪਦੇਸਿ ਸਾਧ ਕੀ ਸੰਗਤਿ ਭਗਤੁ ਭਗਤੁ ਤਾ ਕੋ ਨਾਮੁ ਪਰਿਓ ॥੧॥ ਰਹਾਉ ॥
गुर उपदेसि साध की संगति भगतु भगतु ता को नामु परिओ ॥१॥ रहाउ ॥

यः गुरुशिक्षां अनुसृत्य पवित्रसङ्घस्य साधसंगते सम्मिलितः भवति सः भक्तानाम् अत्यन्तं भक्तः इति उच्यते। ||१||विराम||

ਸੰਖ ਚਕ੍ਰ ਮਾਲਾ ਤਿਲਕੁ ਬਿਰਾਜਿਤ ਦੇਖਿ ਪ੍ਰਤਾਪੁ ਜਮੁ ਡਰਿਓ ॥
संख चक्र माला तिलकु बिराजित देखि प्रतापु जमु डरिओ ॥

ललाटे शङ्खचक्रमालाविधिना तिलकचिह्नेन च अलङ्कृतः; तस्य दीप्तिमतिं पश्यन् मृत्युदूतः दूरं भीतः अस्ति।

ਨਿਰਭਉ ਭਏ ਰਾਮ ਬਲ ਗਰਜਿਤ ਜਨਮ ਮਰਨ ਸੰਤਾਪ ਹਿਰਿਓ ॥੨॥
निरभउ भए राम बल गरजित जनम मरन संताप हिरिओ ॥२॥

सः निर्भयः भवति, तस्य माध्यमेन भगवतः शक्तिः गर्जति; जन्ममरणयोः वेदनाः अपहृताः भवन्ति। ||२||

ਅੰਬਰੀਕ ਕਉ ਦੀਓ ਅਭੈ ਪਦੁ ਰਾਜੁ ਭਭੀਖਨ ਅਧਿਕ ਕਰਿਓ ॥
अंबरीक कउ दीओ अभै पदु राजु भभीखन अधिक करिओ ॥

भगवान् अम्ब्रेकं निर्भयगौरवेण आशीर्वादं दत्त्वा, भभिखनं च राजा भवितुं उन्नतवान्।

ਨਉ ਨਿਧਿ ਠਾਕੁਰਿ ਦਈ ਸੁਦਾਮੈ ਧ੍ਰੂਅ ਅਟਲੁ ਅਜਹੂ ਨ ਟਰਿਓ ॥੩॥
नउ निधि ठाकुरि दई सुदामै ध्रूअ अटलु अजहू न टरिओ ॥३॥

सुदामस्य प्रभुः गुरुः च तस्मै नवनिधिभिः आशीर्वादं दत्तवान्; सः ध्रुवं स्थायित्वं अचलं च कृतवान्; उत्तरतारकत्वेन सः अद्यापि न गतः। ||३||

ਭਗਤ ਹੇਤਿ ਮਾਰਿਓ ਹਰਨਾਖਸੁ ਨਰਸਿੰਘ ਰੂਪ ਹੋਇ ਦੇਹ ਧਰਿਓ ॥
भगत हेति मारिओ हरनाखसु नरसिंघ रूप होइ देह धरिओ ॥

स्वभक्तप्रह्लादस्य कृते ईश्वरः पुरुषसिंहरूपं धारयन्, हरणखाशं च मारितवान्।

ਨਾਮਾ ਕਹੈ ਭਗਤਿ ਬਸਿ ਕੇਸਵ ਅਜਹੂੰ ਬਲਿ ਕੇ ਦੁਆਰ ਖਰੋ ॥੪॥੧॥
नामा कहै भगति बसि केसव अजहूं बलि के दुआर खरो ॥४॥१॥

कथयति नाम दवः, सुन्दरकेशः प्रभुः स्वभक्तानाम् सामर्थ्ये अस्ति; सः बलराजस्य द्वारे स्थितः अस्ति, अधुना अपि! ||४||१||

ਮਾਰੂ ਕਬੀਰ ਜੀਉ ॥
मारू कबीर जीउ ॥

मारू, कबीर जी : १.

ਦੀਨੁ ਬਿਸਾਰਿਓ ਰੇ ਦਿਵਾਨੇ ਦੀਨੁ ਬਿਸਾਰਿਓ ਰੇ ॥
दीनु बिसारिओ रे दिवाने दीनु बिसारिओ रे ॥

धर्मं विस्मृतोऽसि उन्मत्त; त्वं स्वधर्मं विस्मृतवान्।

ਪੇਟੁ ਭਰਿਓ ਪਸੂਆ ਜਿਉ ਸੋਇਓ ਮਨੁਖੁ ਜਨਮੁ ਹੈ ਹਾਰਿਓ ॥੧॥ ਰਹਾਉ ॥
पेटु भरिओ पसूआ जिउ सोइओ मनुखु जनमु है हारिओ ॥१॥ रहाउ ॥

त्वं उदरं पूरयसि, पशुवत् निद्रां करोषि; त्वया एतत् मानवजीवनं अपव्ययितम्, नष्टं च कृतम्। ||१||विराम||

ਸਾਧਸੰਗਤਿ ਕਬਹੂ ਨਹੀ ਕੀਨੀ ਰਚਿਓ ਧੰਧੈ ਝੂਠ ॥
साधसंगति कबहू नही कीनी रचिओ धंधै झूठ ॥

भवन्तः कदापि साधसंगतस्य पवित्रस्य कम्पनीयां न सम्मिलिताः। त्वं मिथ्या अनुसरणेषु लीनः असि।

ਸੁਆਨ ਸੂਕਰ ਬਾਇਸ ਜਿਵੈ ਭਟਕਤੁ ਚਾਲਿਓ ਊਠਿ ॥੧॥
सुआन सूकर बाइस जिवै भटकतु चालिओ ऊठि ॥१॥

त्वं श्वः, शूकरः, काकः इव भ्रमसि; शीघ्रमेव, भवता उत्थाय गन्तव्यं भविष्यति। ||१||

ਆਪਸ ਕਉ ਦੀਰਘੁ ਕਰਿ ਜਾਨੈ ਅਉਰਨ ਕਉ ਲਗ ਮਾਤ ॥
आपस कउ दीरघु करि जानै अउरन कउ लग मात ॥

त्वं स्वयमेव महान्, अन्ये च अल्पाः इति मन्यन्ते ।

ਮਨਸਾ ਬਾਚਾ ਕਰਮਨਾ ਮੈ ਦੇਖੇ ਦੋਜਕ ਜਾਤ ॥੨॥
मनसा बाचा करमना मै देखे दोजक जात ॥२॥

ये विचारेण वचनेन च कर्मणा मिथ्यास्ते मया दृष्टाः नरकं गच्छन्ति। ||२||

ਕਾਮੀ ਕ੍ਰੋਧੀ ਚਾਤੁਰੀ ਬਾਜੀਗਰ ਬੇਕਾਮ ॥
कामी क्रोधी चातुरी बाजीगर बेकाम ॥

कामुकाः क्रुद्धाः चतुराः वञ्चकाः आलस्याः च

ਨਿੰਦਾ ਕਰਤੇ ਜਨਮੁ ਸਿਰਾਨੋ ਕਬਹੂ ਨ ਸਿਮਰਿਓ ਰਾਮੁ ॥੩॥
निंदा करते जनमु सिरानो कबहू न सिमरिओ रामु ॥३॥

निन्दने प्राणान् अपव्ययन्ति, ध्याने कदापि स्वेश्वरं न स्मरन्ति। ||३||

ਕਹਿ ਕਬੀਰ ਚੇਤੈ ਨਹੀ ਮੂਰਖੁ ਮੁਗਧੁ ਗਵਾਰੁ ॥
कहि कबीर चेतै नही मूरखु मुगधु गवारु ॥

कथयति कबीरः मूर्खाः मूर्खाः पशवः च भगवन्तं न स्मरन्ति।

ਰਾਮੁ ਨਾਮੁ ਜਾਨਿਓ ਨਹੀ ਕੈਸੇ ਉਤਰਸਿ ਪਾਰਿ ॥੪॥੧॥
रामु नामु जानिओ नही कैसे उतरसि पारि ॥४॥१॥

ते भगवतः नाम न जानन्ति; कथं ते पारं वहन्ति ? ||४||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430