हे राजन् कः त्वां समीपम् आगमिष्यति ?
बिदुरात् तादृशं प्रेम दृष्टं मया, यत् दरिद्रः मम प्रियः अस्ति। ||१||विराम||
गजान् पश्यन् त्वं संशयेन भ्रष्टः असि; त्वं महान् प्रभुं परमेश्वरं न जानासि।
अहं बिदुरस्य जलं अम्ब्रोसियामृतवत् इति न्याययामि, भवतः क्षीरस्य तुलने। ||१||
तस्य रूक्षशाकानि तण्डुलपुडिंग इव पश्यामि; मम जीवनस्य रात्रौ भगवतः गौरवपूर्णस्तुतिं गायन्ती गच्छति।
कबीरस्य प्रभुः स्वामी च आनन्दितः आनन्दमयः च अस्ति; सः कस्यचित् सामाजिकवर्गस्य चिन्तां न करोति। ||२||९||
सलोक, कबीर : १.
मनसः आकाशे ताडयति युद्ध-ढोलः; लक्ष्यं गृह्यते, व्रणं च भवति।
आध्यात्मिकयोद्धाः युद्धक्षेत्रे प्रविशन्ति; अधुना युद्धस्य समयः अस्ति! ||१||
स एव अध्यात्मवीर इति ख्यातः धर्मरक्षणे युध्यते ।
विच्छिन्नं स्यात् खण्डखण्डं तु युद्धक्षेत्रं कदापि न त्यजति । ||२||२||
कबीर का शाबाद, राग मारू, नाम दव जी का शब्द:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
चतुर्विधं मुक्तिं चत्वारि चमत्कारिकानि आध्यात्मिकशक्तयः च मया ईश्वरस्य भर्तुः प्रभो अभयारण्ये प्राप्ताः।
अहं मुक्तः, चतुर्युगेषु प्रसिद्धः च अस्मि; मम शिरसि स्तुतिकीर्तिवितानं तरङ्गयति। ||१||
सार्वभौमेश्वरं ध्यायन् कः न उद्धारितः?
यः गुरुशिक्षां अनुसृत्य पवित्रसङ्घस्य साधसंगते सम्मिलितः भवति सः भक्तानाम् अत्यन्तं भक्तः इति उच्यते। ||१||विराम||
ललाटे शङ्खचक्रमालाविधिना तिलकचिह्नेन च अलङ्कृतः; तस्य दीप्तिमतिं पश्यन् मृत्युदूतः दूरं भीतः अस्ति।
सः निर्भयः भवति, तस्य माध्यमेन भगवतः शक्तिः गर्जति; जन्ममरणयोः वेदनाः अपहृताः भवन्ति। ||२||
भगवान् अम्ब्रेकं निर्भयगौरवेण आशीर्वादं दत्त्वा, भभिखनं च राजा भवितुं उन्नतवान्।
सुदामस्य प्रभुः गुरुः च तस्मै नवनिधिभिः आशीर्वादं दत्तवान्; सः ध्रुवं स्थायित्वं अचलं च कृतवान्; उत्तरतारकत्वेन सः अद्यापि न गतः। ||३||
स्वभक्तप्रह्लादस्य कृते ईश्वरः पुरुषसिंहरूपं धारयन्, हरणखाशं च मारितवान्।
कथयति नाम दवः, सुन्दरकेशः प्रभुः स्वभक्तानाम् सामर्थ्ये अस्ति; सः बलराजस्य द्वारे स्थितः अस्ति, अधुना अपि! ||४||१||
मारू, कबीर जी : १.
धर्मं विस्मृतोऽसि उन्मत्त; त्वं स्वधर्मं विस्मृतवान्।
त्वं उदरं पूरयसि, पशुवत् निद्रां करोषि; त्वया एतत् मानवजीवनं अपव्ययितम्, नष्टं च कृतम्। ||१||विराम||
भवन्तः कदापि साधसंगतस्य पवित्रस्य कम्पनीयां न सम्मिलिताः। त्वं मिथ्या अनुसरणेषु लीनः असि।
त्वं श्वः, शूकरः, काकः इव भ्रमसि; शीघ्रमेव, भवता उत्थाय गन्तव्यं भविष्यति। ||१||
त्वं स्वयमेव महान्, अन्ये च अल्पाः इति मन्यन्ते ।
ये विचारेण वचनेन च कर्मणा मिथ्यास्ते मया दृष्टाः नरकं गच्छन्ति। ||२||
कामुकाः क्रुद्धाः चतुराः वञ्चकाः आलस्याः च
निन्दने प्राणान् अपव्ययन्ति, ध्याने कदापि स्वेश्वरं न स्मरन्ति। ||३||
कथयति कबीरः मूर्खाः मूर्खाः पशवः च भगवन्तं न स्मरन्ति।
ते भगवतः नाम न जानन्ति; कथं ते पारं वहन्ति ? ||४||१||