त्वं महान् दाता असि; त्वं तावत् अतीव बुद्धिमान् असि। त्वत्सदृशः अन्यः नास्ति ।
त्वं मम सर्वशक्तिमान् प्रभुः गुरुः च असि; अहं त्वां पूजयितुं न जानामि। ||३||
अगोचरं तव भवनं प्रिये; भवतः इच्छां स्वीकुर्वितुं एतावत् कठिनम् अस्ति।
कथयति नानक, अहं तव द्वारे पतितः भगवन्। अहं मूर्खः अज्ञानी च - कृपया मां त्राहि ! ||४||२||२०||
बसन्त हिन्दोल, पंचम मेहल: १.
मर्त्यः प्राइमल भगवान् ईश्वरं न जानाति; सः ह्मात्मानं न अवगच्छति। संशये अहङ्कारे च निमग्नः । ||१||
मम पिता परमेश्वरः, मम स्वामी।
अयोग्योऽस्मि तथापि मां त्राहि । ||१||विराम||
सृष्टिः विनाशश्च केवलं ईश्वरतः एव आगच्छति; एतत् भगवतः विनयशीलाः सेवकाः मन्यन्ते। ||२||
अस्मिन् कलियुगस्य अन्धकारयुगे केवलं ये ईश्वरस्य नामेन ओतप्रोताः सन्ति ते एव शान्तिपूर्णाः इति न्याय्यन्ते। ||३||
गुरुवचनमेव अस्मान् पारं वहति; नानकः अन्यं मार्गं चिन्तयितुं न शक्नोति। ||४||३||२१||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग बसन्त हिन्दोल, नवम मेहल: १.
हे पवित्राः, एतत् शरीरं मिथ्या इति ज्ञातव्यम्।
तदन्तर्गतं प्रभुः - स एव वास्तविकः इति विजानीहि। ||१||विराम||
अस्य संसारस्य धनं स्वप्नमात्रम्; किमर्थं त्वं तस्मिन् एतावत् गर्वितः असि ?
तस्य कश्चन अपि अन्ते भवता सह न गमिष्यति; किमर्थं त्वं तस्मिन् लससि ? ||१||
स्तुतिं निन्दां च त्यजतु; भगवतः स्तुतिकीर्तनं हृदये निहितं कुरु।
हे सेवक नानक, एकः आदिभूतः भगवान् ईश्वरः सर्वत्र सर्वथा व्याप्तः अस्ति। ||२||१||
बसन्त, नवम मेहल : १.
अपूर्णमैथुनकामना पापस्य हृदयं पूरितम् |
सः स्वस्य चपलं मनः नियन्त्रयितुं न शक्नोति। ||१||विराम||
योगिनः भ्रमन्तः तपस्विनः त्यागिनः |
- एतत् जालं तेषां सर्वेषां उपरि निक्षिप्तम् अस्ति। ||१||
ये भगवतः नाम चिन्तयन्ति
भयानकं जगत्-समुद्रं पारं कुर्वन्तु। ||२||
सेवकः नानकः भगवतः अभयारण्यम् अन्वेषयति।
तव नाम आशीर्वादं प्रयच्छ, येन सः तव गौरवं स्तुतिं गायति। ||३||२||
बसन्त, नवम मेहल : १.
भगवतः नामधनं मया सङ्गृहीतं मातः ।
मम मनः भ्रमणं निरुद्धं, अधुना, विश्रामं प्राप्तवान्। ||१||विराम||
मायासक्तिः मम शरीरात् पलायिता, मम अन्तः निर्मलं आध्यात्मिकं प्रज्ञा प्रवहति ।
लोभः आसक्तिः च मां स्पृशितुं अपि न शक्नुवन्ति; भगवतः भक्तिपूजनं मया गृहीतम् | ||१||
असंख्यजीवनस्य निन्दनीयता निर्मूलितवती यतः मया नामरत्नं भगवतः नाम लब्धम्।
मम मनः सर्वकामविमुक्तं स्वान्तर्गतं शान्तिमग्नः । ||२||
यस्मै दयालुः करुणाम् करोति सः विश्वेश्वरस्य महिमां स्तुतिं गायति ।
कथयति नानक, इदं धनं केवलं गुरमुखेन एव सङ्गृह्यते। ||३||३||
बसन्त, नवम मेहल : १.
भगवतः नाम कथं विस्मरिष्यसि मनसि ।
यदा देहस्य विनश्यति तदा भवद्भिः मृत्युदूतेन सह व्यवहारः करणीयः । ||१||विराम||
अयं संसारः केवलं धूमस्य पर्वतः एव अस्ति।