श्री गुरु ग्रन्थ साहिबः

पुटः - 1186


ਤੂ ਵਡ ਦਾਤਾ ਤੂ ਵਡ ਦਾਨਾ ਅਉਰੁ ਨਹੀ ਕੋ ਦੂਜਾ ॥
तू वड दाता तू वड दाना अउरु नही को दूजा ॥

त्वं महान् दाता असि; त्वं तावत् अतीव बुद्धिमान् असि। त्वत्सदृशः अन्यः नास्ति ।

ਤੂ ਸਮਰਥੁ ਸੁਆਮੀ ਮੇਰਾ ਹਉ ਕਿਆ ਜਾਣਾ ਤੇਰੀ ਪੂਜਾ ॥੩॥
तू समरथु सुआमी मेरा हउ किआ जाणा तेरी पूजा ॥३॥

त्वं मम सर्वशक्तिमान् प्रभुः गुरुः च असि; अहं त्वां पूजयितुं न जानामि। ||३||

ਤੇਰਾ ਮਹਲੁ ਅਗੋਚਰੁ ਮੇਰੇ ਪਿਆਰੇ ਬਿਖਮੁ ਤੇਰਾ ਹੈ ਭਾਣਾ ॥
तेरा महलु अगोचरु मेरे पिआरे बिखमु तेरा है भाणा ॥

अगोचरं तव भवनं प्रिये; भवतः इच्छां स्वीकुर्वितुं एतावत् कठिनम् अस्ति।

ਕਹੁ ਨਾਨਕ ਢਹਿ ਪਇਆ ਦੁਆਰੈ ਰਖਿ ਲੇਵਹੁ ਮੁਗਧ ਅਜਾਣਾ ॥੪॥੨॥੨੦॥
कहु नानक ढहि पइआ दुआरै रखि लेवहु मुगध अजाणा ॥४॥२॥२०॥

कथयति नानक, अहं तव द्वारे पतितः भगवन्। अहं मूर्खः अज्ञानी च - कृपया मां त्राहि ! ||४||२||२०||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੫ ॥
बसंतु हिंडोल महला ५ ॥

बसन्त हिन्दोल, पंचम मेहल: १.

ਮੂਲੁ ਨ ਬੂਝੈ ਆਪੁ ਨ ਸੂਝੈ ਭਰਮਿ ਬਿਆਪੀ ਅਹੰ ਮਨੀ ॥੧॥
मूलु न बूझै आपु न सूझै भरमि बिआपी अहं मनी ॥१॥

मर्त्यः प्राइमल भगवान् ईश्वरं न जानाति; सः ह्मात्मानं न अवगच्छति। संशये अहङ्कारे च निमग्नः । ||१||

ਪਿਤਾ ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਧਨੀ ॥
पिता पारब्रहम प्रभ धनी ॥

मम पिता परमेश्वरः, मम स्वामी।

ਮੋਹਿ ਨਿਸਤਾਰਹੁ ਨਿਰਗੁਨੀ ॥੧॥ ਰਹਾਉ ॥
मोहि निसतारहु निरगुनी ॥१॥ रहाउ ॥

अयोग्योऽस्मि तथापि मां त्राहि । ||१||विराम||

ਓਪਤਿ ਪਰਲਉ ਪ੍ਰਭ ਤੇ ਹੋਵੈ ਇਹ ਬੀਚਾਰੀ ਹਰਿ ਜਨੀ ॥੨॥
ओपति परलउ प्रभ ते होवै इह बीचारी हरि जनी ॥२॥

सृष्टिः विनाशश्च केवलं ईश्वरतः एव आगच्छति; एतत् भगवतः विनयशीलाः सेवकाः मन्यन्ते। ||२||

ਨਾਮ ਪ੍ਰਭੂ ਕੇ ਜੋ ਰੰਗਿ ਰਾਤੇ ਕਲਿ ਮਹਿ ਸੁਖੀਏ ਸੇ ਗਨੀ ॥੩॥
नाम प्रभू के जो रंगि राते कलि महि सुखीए से गनी ॥३॥

अस्मिन् कलियुगस्य अन्धकारयुगे केवलं ये ईश्वरस्य नामेन ओतप्रोताः सन्ति ते एव शान्तिपूर्णाः इति न्याय्यन्ते। ||३||

ਅਵਰੁ ਉਪਾਉ ਨ ਕੋਈ ਸੂਝੈ ਨਾਨਕ ਤਰੀਐ ਗੁਰ ਬਚਨੀ ॥੪॥੩॥੨੧॥
अवरु उपाउ न कोई सूझै नानक तरीऐ गुर बचनी ॥४॥३॥२१॥

गुरुवचनमेव अस्मान् पारं वहति; नानकः अन्यं मार्गं चिन्तयितुं न शक्नोति। ||४||३||२१||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੯ ॥
रागु बसंतु हिंडोल महला ९ ॥

राग बसन्त हिन्दोल, नवम मेहल: १.

ਸਾਧੋ ਇਹੁ ਤਨੁ ਮਿਥਿਆ ਜਾਨਉ ॥
साधो इहु तनु मिथिआ जानउ ॥

हे पवित्राः, एतत् शरीरं मिथ्या इति ज्ञातव्यम्।

ਯਾ ਭੀਤਰਿ ਜੋ ਰਾਮੁ ਬਸਤੁ ਹੈ ਸਾਚੋ ਤਾਹਿ ਪਛਾਨੋ ॥੧॥ ਰਹਾਉ ॥
या भीतरि जो रामु बसतु है साचो ताहि पछानो ॥१॥ रहाउ ॥

तदन्तर्गतं प्रभुः - स एव वास्तविकः इति विजानीहि। ||१||विराम||

ਇਹੁ ਜਗੁ ਹੈ ਸੰਪਤਿ ਸੁਪਨੇ ਕੀ ਦੇਖਿ ਕਹਾ ਐਡਾਨੋ ॥
इहु जगु है संपति सुपने की देखि कहा ऐडानो ॥

अस्य संसारस्य धनं स्वप्नमात्रम्; किमर्थं त्वं तस्मिन् एतावत् गर्वितः असि ?

ਸੰਗਿ ਤਿਹਾਰੈ ਕਛੂ ਨ ਚਾਲੈ ਤਾਹਿ ਕਹਾ ਲਪਟਾਨੋ ॥੧॥
संगि तिहारै कछू न चालै ताहि कहा लपटानो ॥१॥

तस्य कश्चन अपि अन्ते भवता सह न गमिष्यति; किमर्थं त्वं तस्मिन् लससि ? ||१||

ਉਸਤਤਿ ਨਿੰਦਾ ਦੋਊ ਪਰਹਰਿ ਹਰਿ ਕੀਰਤਿ ਉਰਿ ਆਨੋ ॥
उसतति निंदा दोऊ परहरि हरि कीरति उरि आनो ॥

स्तुतिं निन्दां च त्यजतु; भगवतः स्तुतिकीर्तनं हृदये निहितं कुरु।

ਜਨ ਨਾਨਕ ਸਭ ਹੀ ਮੈ ਪੂਰਨ ਏਕ ਪੁਰਖ ਭਗਵਾਨੋ ॥੨॥੧॥
जन नानक सभ ही मै पूरन एक पुरख भगवानो ॥२॥१॥

हे सेवक नानक, एकः आदिभूतः भगवान् ईश्वरः सर्वत्र सर्वथा व्याप्तः अस्ति। ||२||१||

ਬਸੰਤੁ ਮਹਲਾ ੯ ॥
बसंतु महला ९ ॥

बसन्त, नवम मेहल : १.

ਪਾਪੀ ਹੀਐ ਮੈ ਕਾਮੁ ਬਸਾਇ ॥
पापी हीऐ मै कामु बसाइ ॥

अपूर्णमैथुनकामना पापस्य हृदयं पूरितम् |

ਮਨੁ ਚੰਚਲੁ ਯਾ ਤੇ ਗਹਿਓ ਨ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
मनु चंचलु या ते गहिओ न जाइ ॥१॥ रहाउ ॥

सः स्वस्य चपलं मनः नियन्त्रयितुं न शक्नोति। ||१||विराम||

ਜੋਗੀ ਜੰਗਮ ਅਰੁ ਸੰਨਿਆਸ ॥
जोगी जंगम अरु संनिआस ॥

योगिनः भ्रमन्तः तपस्विनः त्यागिनः |

ਸਭ ਹੀ ਪਰਿ ਡਾਰੀ ਇਹ ਫਾਸ ॥੧॥
सभ ही परि डारी इह फास ॥१॥

- एतत् जालं तेषां सर्वेषां उपरि निक्षिप्तम् अस्ति। ||१||

ਜਿਹਿ ਜਿਹਿ ਹਰਿ ਕੋ ਨਾਮੁ ਸਮੑਾਰਿ ॥
जिहि जिहि हरि को नामु समारि ॥

ये भगवतः नाम चिन्तयन्ति

ਤੇ ਭਵ ਸਾਗਰ ਉਤਰੇ ਪਾਰਿ ॥੨॥
ते भव सागर उतरे पारि ॥२॥

भयानकं जगत्-समुद्रं पारं कुर्वन्तु। ||२||

ਜਨ ਨਾਨਕ ਹਰਿ ਕੀ ਸਰਨਾਇ ॥
जन नानक हरि की सरनाइ ॥

सेवकः नानकः भगवतः अभयारण्यम् अन्वेषयति।

ਦੀਜੈ ਨਾਮੁ ਰਹੈ ਗੁਨ ਗਾਇ ॥੩॥੨॥
दीजै नामु रहै गुन गाइ ॥३॥२॥

तव नाम आशीर्वादं प्रयच्छ, येन सः तव गौरवं स्तुतिं गायति। ||३||२||

ਬਸੰਤੁ ਮਹਲਾ ੯ ॥
बसंतु महला ९ ॥

बसन्त, नवम मेहल : १.

ਮਾਈ ਮੈ ਧਨੁ ਪਾਇਓ ਹਰਿ ਨਾਮੁ ॥
माई मै धनु पाइओ हरि नामु ॥

भगवतः नामधनं मया सङ्गृहीतं मातः ।

ਮਨੁ ਮੇਰੋ ਧਾਵਨ ਤੇ ਛੂਟਿਓ ਕਰਿ ਬੈਠੋ ਬਿਸਰਾਮੁ ॥੧॥ ਰਹਾਉ ॥
मनु मेरो धावन ते छूटिओ करि बैठो बिसरामु ॥१॥ रहाउ ॥

मम मनः भ्रमणं निरुद्धं, अधुना, विश्रामं प्राप्तवान्। ||१||विराम||

ਮਾਇਆ ਮਮਤਾ ਤਨ ਤੇ ਭਾਗੀ ਉਪਜਿਓ ਨਿਰਮਲ ਗਿਆਨੁ ॥
माइआ ममता तन ते भागी उपजिओ निरमल गिआनु ॥

मायासक्तिः मम शरीरात् पलायिता, मम अन्तः निर्मलं आध्यात्मिकं प्रज्ञा प्रवहति ।

ਲੋਭ ਮੋਹ ਏਹ ਪਰਸਿ ਨ ਸਾਕੈ ਗਹੀ ਭਗਤਿ ਭਗਵਾਨ ॥੧॥
लोभ मोह एह परसि न साकै गही भगति भगवान ॥१॥

लोभः आसक्तिः च मां स्पृशितुं अपि न शक्नुवन्ति; भगवतः भक्तिपूजनं मया गृहीतम् | ||१||

ਜਨਮ ਜਨਮ ਕਾ ਸੰਸਾ ਚੂਕਾ ਰਤਨੁ ਨਾਮੁ ਜਬ ਪਾਇਆ ॥
जनम जनम का संसा चूका रतनु नामु जब पाइआ ॥

असंख्यजीवनस्य निन्दनीयता निर्मूलितवती यतः मया नामरत्नं भगवतः नाम लब्धम्।

ਤ੍ਰਿਸਨਾ ਸਕਲ ਬਿਨਾਸੀ ਮਨ ਤੇ ਨਿਜ ਸੁਖ ਮਾਹਿ ਸਮਾਇਆ ॥੨॥
त्रिसना सकल बिनासी मन ते निज सुख माहि समाइआ ॥२॥

मम मनः सर्वकामविमुक्तं स्वान्तर्गतं शान्तिमग्नः । ||२||

ਜਾ ਕਉ ਹੋਤ ਦਇਆਲੁ ਕਿਰਪਾ ਨਿਧਿ ਸੋ ਗੋਬਿੰਦ ਗੁਨ ਗਾਵੈ ॥
जा कउ होत दइआलु किरपा निधि सो गोबिंद गुन गावै ॥

यस्मै दयालुः करुणाम् करोति सः विश्वेश्वरस्य महिमां स्तुतिं गायति ।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਧਿ ਕੀ ਸੰਪੈ ਕੋਊ ਗੁਰਮੁਖਿ ਪਾਵੈ ॥੩॥੩॥
कहु नानक इह बिधि की संपै कोऊ गुरमुखि पावै ॥३॥३॥

कथयति नानक, इदं धनं केवलं गुरमुखेन एव सङ्गृह्यते। ||३||३||

ਬਸੰਤੁ ਮਹਲਾ ੯ ॥
बसंतु महला ९ ॥

बसन्त, नवम मेहल : १.

ਮਨ ਕਹਾ ਬਿਸਾਰਿਓ ਰਾਮ ਨਾਮੁ ॥
मन कहा बिसारिओ राम नामु ॥

भगवतः नाम कथं विस्मरिष्यसि मनसि ।

ਤਨੁ ਬਿਨਸੈ ਜਮ ਸਿਉ ਪਰੈ ਕਾਮੁ ॥੧॥ ਰਹਾਉ ॥
तनु बिनसै जम सिउ परै कामु ॥१॥ रहाउ ॥

यदा देहस्य विनश्यति तदा भवद्भिः मृत्युदूतेन सह व्यवहारः करणीयः । ||१||विराम||

ਇਹੁ ਜਗੁ ਧੂਏ ਕਾ ਪਹਾਰ ॥
इहु जगु धूए का पहार ॥

अयं संसारः केवलं धूमस्य पर्वतः एव अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430