हे भगवन् हर हर हर दयालु मे गुरुसमागमाय नय; गुरुं मिलित्वा भगवतः निष्कपटः आकांक्षा मयि प्रवहति। ||३||
अगाह्यमगम्यं भगवन्तं स्तुवस्व |
प्रत्येकं क्षणं भगवतः नाम गायन्तु।
दयालु भव, मिलित्वा मां गुरु महादाता; नानकः भगवतः भक्तिपूजाम् आकांक्षति। ||४||२||८||
जैत्श्री, चतुर्थ मेहलः १.
प्रेम्णा ऊर्जितेन स्नेहेन अमृतस्य भण्डारं भगवन्तं स्तुवन्तु।
मम मनः भगवतः नाम्ना सिक्तं, अतः एतत् लाभं अर्जयति।
एकैकं क्षणं भक्त्या तं भजस्व दिवारात्रौ; गुरुशिक्षाणां माध्यमेन निश्छलप्रेमभक्तिः च प्रवहति। ||१||
विश्वेश्वरस्य गौरवं स्तुतिं जप हर, हर।
मनः शरीरं च जित्वा मया शबादस्य लाभः अर्जितः।
गुरुशिक्षायाः माध्यमेन पञ्च राक्षसाः अतिशयेन प्रबलाः भवन्ति, मनः शरीरं च भगवतः निश्छल-आकांक्षया पूरितं भवति। ||२||
नाम रत्नम् - भगवतः नाम जप।
भगवतः महिमा स्तुतिं गायन्तु, सदा एतत् लाभं अर्जयन्तु।
हे भगवन् मृदुकरुणा मयि कृपां कुरु हर हर हर इति नाम्ना निष्कपटकामनाम्। ||३||
संसारेश्वरं ध्याय - मनसा अन्तः ध्याय।
विश्वेश्वरः हरः हरः एव अस्मिन् जगति वास्तविकः लाभः अस्ति।
धन्यः, धन्यः, मम महान् प्रभुः, स्वामी च ईश्वरः; ध्याय नानक निश्छलप्रेमभक्त्या पूजस्व। ||४||३||९||
जैत्श्री, चतुर्थ मेहलः १.
स्वयं योगी, युगेषु च मार्गः।
स्वयं निर्भयः भगवान् समाधिषु लीनः |
सः एव सर्वः स्वयमेव सर्वव्यापी अस्ति; सः एव अस्मान् भगवतः नाम निष्कपटप्रेमेण आशीर्वादं ददाति। ||१||
स्वयं दीपः सर्वलोकव्यापी ज्योतिः।
स एव सच्चो गुरुः; सः एव समुद्रं मथयति।
सः एव तत् मथयति, तत्त्वं मथयति; नामरत्नं ध्यात्वा निष्कपटः प्रेम्णः उपरि आगच्छति। ||२||
हे मम सहचराः मिलित्वा मिलित्वा तस्य गौरवं स्तुतिं गायामः।
गुरमुखत्वेन नाम जप, भगवन्नामलाभमार्जना।
भगवतः भक्तिपूजा हरः हरः मम अन्तः रोपितः अस्ति; मम मनः प्रियं भवति। हर, हर नाम भगवतः निश्छल प्रेम आनयति। ||३||
स्वयं परमबुद्धिमान् राजा परमम् |
गुरमुखत्वेन नामस्य वणिजं क्रीणीत |
हे भगवन्, हर, हर, तादृशं दानं मां कुरु, यत् तव गौरवपूर्णाः गुणाः मम प्रियाः इव भासन्ते; नानकः भगवतः निश्छलप्रेम-आकांक्षया च परिपूर्णः अस्ति। ||४||४||१०||
जैत्श्री, चतुर्थ मेहलः १.
सत्संगतस्य सत्यसङ्घस्य सह मिलित्वा गुरुसङ्गं कृत्वा,
गुरमुखः नामस्य वणिजेषु समागच्छति।
हे भगवन् हर, हर, राक्षसनाशक, कृपां कुरु मयि; सत्संगतिं सम्मिलितुं निश्छलतया आकांक्षया आशीर्वादं ददातु। ||१||
भगवतः स्तुतिषु बनिः स्तोत्राणि कर्णैः शृणोमि;
दयालुः भव, सत्यगुरुं च मिलतु।
तस्य गौरवं स्तुतिं गायामि, तस्य वचनस्य बाणीं वदामि; तस्य महिमा स्तुतिं जपन् भगवतः निष्कपटः आकांक्षा प्रवहति। ||२||
तीर्थयात्रा-उपवास-विधि-भोजन-दान-दान-सर्व-पवित्र-तीर्थेषु मया प्रयत्नः कृतः ।
नाम्ना भगवतः हरः हरः प्रमितं न कुर्वन्ति।
भगवतः नाम अतुलनीयं, सर्वथा भारयुक्तं; गुरुशिक्षायाः माध्यमेन मयि नामजपस्य निष्कपटता आकांक्षा प्रवहति। ||३||
भगवन्नामध्याने सर्वे सत्कर्म धर्मजीवनं च लभ्यते।
पापदोषाणां कलङ्कान् प्रक्षालयति।
दयालु भव नम्र, विनय नानक; भगवतः प्रति निश्छलप्रेम-आकांक्षया च आशीर्वादं ददातु। ||४||५||११||