श्री गुरु ग्रन्थ साहिबः

पुटः - 699


ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਧਾਰਿ ਗੁਰ ਮੇਲਹੁ ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਓੁਮਾਹਾ ਰਾਮ ॥੩॥
हरि हरि क्रिपा धारि गुर मेलहु गुरि मिलिऐ हरि ओुमाहा राम ॥३॥

हे भगवन् हर हर हर दयालु मे गुरुसमागमाय नय; गुरुं मिलित्वा भगवतः निष्कपटः आकांक्षा मयि प्रवहति। ||३||

ਕਰਿ ਕੀਰਤਿ ਜਸੁ ਅਗਮ ਅਥਾਹਾ ॥
करि कीरति जसु अगम अथाहा ॥

अगाह्यमगम्यं भगवन्तं स्तुवस्व |

ਖਿਨੁ ਖਿਨੁ ਰਾਮ ਨਾਮੁ ਗਾਵਾਹਾ ॥
खिनु खिनु राम नामु गावाहा ॥

प्रत्येकं क्षणं भगवतः नाम गायन्तु।

ਮੋ ਕਉ ਧਾਰਿ ਕ੍ਰਿਪਾ ਮਿਲੀਐ ਗੁਰ ਦਾਤੇ ਹਰਿ ਨਾਨਕ ਭਗਤਿ ਓੁਮਾਹਾ ਰਾਮ ॥੪॥੨॥੮॥
मो कउ धारि क्रिपा मिलीऐ गुर दाते हरि नानक भगति ओुमाहा राम ॥४॥२॥८॥

दयालु भव, मिलित्वा मां गुरु महादाता; नानकः भगवतः भक्तिपूजाम् आकांक्षति। ||४||२||८||

ਜੈਤਸਰੀ ਮਃ ੪ ॥
जैतसरी मः ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਰਸਿ ਰਸਿ ਰਾਮੁ ਰਸਾਲੁ ਸਲਾਹਾ ॥
रसि रसि रामु रसालु सलाहा ॥

प्रेम्णा ऊर्जितेन स्नेहेन अमृतस्य भण्डारं भगवन्तं स्तुवन्तु।

ਮਨੁ ਰਾਮ ਨਾਮਿ ਭੀਨਾ ਲੈ ਲਾਹਾ ॥
मनु राम नामि भीना लै लाहा ॥

मम मनः भगवतः नाम्ना सिक्तं, अतः एतत् लाभं अर्जयति।

ਖਿਨੁ ਖਿਨੁ ਭਗਤਿ ਕਰਹ ਦਿਨੁ ਰਾਤੀ ਗੁਰਮਤਿ ਭਗਤਿ ਓੁਮਾਹਾ ਰਾਮ ॥੧॥
खिनु खिनु भगति करह दिनु राती गुरमति भगति ओुमाहा राम ॥१॥

एकैकं क्षणं भक्त्या तं भजस्व दिवारात्रौ; गुरुशिक्षाणां माध्यमेन निश्छलप्रेमभक्तिः च प्रवहति। ||१||

ਹਰਿ ਹਰਿ ਗੁਣ ਗੋਵਿੰਦ ਜਪਾਹਾ ॥
हरि हरि गुण गोविंद जपाहा ॥

विश्वेश्वरस्य गौरवं स्तुतिं जप हर, हर।

ਮਨੁ ਤਨੁ ਜੀਤਿ ਸਬਦੁ ਲੈ ਲਾਹਾ ॥
मनु तनु जीति सबदु लै लाहा ॥

मनः शरीरं च जित्वा मया शबादस्य लाभः अर्जितः।

ਗੁਰਮਤਿ ਪੰਚ ਦੂਤ ਵਸਿ ਆਵਹਿ ਮਨਿ ਤਨਿ ਹਰਿ ਓਮਾਹਾ ਰਾਮ ॥੨॥
गुरमति पंच दूत वसि आवहि मनि तनि हरि ओमाहा राम ॥२॥

गुरुशिक्षायाः माध्यमेन पञ्च राक्षसाः अतिशयेन प्रबलाः भवन्ति, मनः शरीरं च भगवतः निश्छल-आकांक्षया पूरितं भवति। ||२||

ਨਾਮੁ ਰਤਨੁ ਹਰਿ ਨਾਮੁ ਜਪਾਹਾ ॥
नामु रतनु हरि नामु जपाहा ॥

नाम रत्नम् - भगवतः नाम जप।

ਹਰਿ ਗੁਣ ਗਾਇ ਸਦਾ ਲੈ ਲਾਹਾ ॥
हरि गुण गाइ सदा लै लाहा ॥

भगवतः महिमा स्तुतिं गायन्तु, सदा एतत् लाभं अर्जयन्तु।

ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾ ਕਰਿ ਮਾਧੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਓੁਮਾਹਾ ਰਾਮ ॥੩॥
दीन दइआल क्रिपा करि माधो हरि हरि नामु ओुमाहा राम ॥३॥

हे भगवन् मृदुकरुणा मयि कृपां कुरु हर हर हर इति नाम्ना निष्कपटकामनाम्। ||३||

ਜਪਿ ਜਗਦੀਸੁ ਜਪਉ ਮਨ ਮਾਹਾ ॥
जपि जगदीसु जपउ मन माहा ॥

संसारेश्वरं ध्याय - मनसा अन्तः ध्याय।

ਹਰਿ ਹਰਿ ਜਗੰਨਾਥੁ ਜਗਿ ਲਾਹਾ ॥
हरि हरि जगंनाथु जगि लाहा ॥

विश्वेश्वरः हरः हरः एव अस्मिन् जगति वास्तविकः लाभः अस्ति।

ਧਨੁ ਧਨੁ ਵਡੇ ਠਾਕੁਰ ਪ੍ਰਭ ਮੇਰੇ ਜਪਿ ਨਾਨਕ ਭਗਤਿ ਓਮਾਹਾ ਰਾਮ ॥੪॥੩॥੯॥
धनु धनु वडे ठाकुर प्रभ मेरे जपि नानक भगति ओमाहा राम ॥४॥३॥९॥

धन्यः, धन्यः, मम महान् प्रभुः, स्वामी च ईश्वरः; ध्याय नानक निश्छलप्रेमभक्त्या पूजस्व। ||४||३||९||

ਜੈਤਸਰੀ ਮਹਲਾ ੪ ॥
जैतसरी महला ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਆਪੇ ਜੋਗੀ ਜੁਗਤਿ ਜੁਗਾਹਾ ॥
आपे जोगी जुगति जुगाहा ॥

स्वयं योगी, युगेषु च मार्गः।

ਆਪੇ ਨਿਰਭਉ ਤਾੜੀ ਲਾਹਾ ॥
आपे निरभउ ताड़ी लाहा ॥

स्वयं निर्भयः भगवान् समाधिषु लीनः |

ਆਪੇ ਹੀ ਆਪਿ ਆਪਿ ਵਰਤੈ ਆਪੇ ਨਾਮਿ ਓੁਮਾਹਾ ਰਾਮ ॥੧॥
आपे ही आपि आपि वरतै आपे नामि ओुमाहा राम ॥१॥

सः एव सर्वः स्वयमेव सर्वव्यापी अस्ति; सः एव अस्मान् भगवतः नाम निष्कपटप्रेमेण आशीर्वादं ददाति। ||१||

ਆਪੇ ਦੀਪ ਲੋਅ ਦੀਪਾਹਾ ॥
आपे दीप लोअ दीपाहा ॥

स्वयं दीपः सर्वलोकव्यापी ज्योतिः।

ਆਪੇ ਸਤਿਗੁਰੁ ਸਮੁੰਦੁ ਮਥਾਹਾ ॥
आपे सतिगुरु समुंदु मथाहा ॥

स एव सच्चो गुरुः; सः एव समुद्रं मथयति।

ਆਪੇ ਮਥਿ ਮਥਿ ਤਤੁ ਕਢਾਏ ਜਪਿ ਨਾਮੁ ਰਤਨੁ ਓੁਮਾਹਾ ਰਾਮ ॥੨॥
आपे मथि मथि ततु कढाए जपि नामु रतनु ओुमाहा राम ॥२॥

सः एव तत् मथयति, तत्त्वं मथयति; नामरत्नं ध्यात्वा निष्कपटः प्रेम्णः उपरि आगच्छति। ||२||

ਸਖੀ ਮਿਲਹੁ ਮਿਲਿ ਗੁਣ ਗਾਵਾਹਾ ॥
सखी मिलहु मिलि गुण गावाहा ॥

हे मम सहचराः मिलित्वा मिलित्वा तस्य गौरवं स्तुतिं गायामः।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਜਪਹੁ ਹਰਿ ਲਾਹਾ ॥
गुरमुखि नामु जपहु हरि लाहा ॥

गुरमुखत्वेन नाम जप, भगवन्नामलाभमार्जना।

ਹਰਿ ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜੀ ਮਨਿ ਭਾਈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਓੁਮਾਹਾ ਰਾਮ ॥੩॥
हरि हरि भगति द्रिड़ी मनि भाई हरि हरि नामु ओुमाहा राम ॥३॥

भगवतः भक्तिपूजा हरः हरः मम अन्तः रोपितः अस्ति; मम मनः प्रियं भवति। हर, हर नाम भगवतः निश्छल प्रेम आनयति। ||३||

ਆਪੇ ਵਡ ਦਾਣਾ ਵਡ ਸਾਹਾ ॥
आपे वड दाणा वड साहा ॥

स्वयं परमबुद्धिमान् राजा परमम् |

ਗੁਰਮੁਖਿ ਪੂੰਜੀ ਨਾਮੁ ਵਿਸਾਹਾ ॥
गुरमुखि पूंजी नामु विसाहा ॥

गुरमुखत्वेन नामस्य वणिजं क्रीणीत |

ਹਰਿ ਹਰਿ ਦਾਤਿ ਕਰਹੁ ਪ੍ਰਭ ਭਾਵੈ ਗੁਣ ਨਾਨਕ ਨਾਮੁ ਓੁਮਾਹਾ ਰਾਮ ॥੪॥੪॥੧੦॥
हरि हरि दाति करहु प्रभ भावै गुण नानक नामु ओुमाहा राम ॥४॥४॥१०॥

हे भगवन्, हर, हर, तादृशं दानं मां कुरु, यत् तव गौरवपूर्णाः गुणाः मम प्रियाः इव भासन्ते; नानकः भगवतः निश्छलप्रेम-आकांक्षया च परिपूर्णः अस्ति। ||४||४||१०||

ਜੈਤਸਰੀ ਮਹਲਾ ੪ ॥
जैतसरी महला ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਮਿਲਿ ਸਤਸੰਗਤਿ ਸੰਗਿ ਗੁਰਾਹਾ ॥
मिलि सतसंगति संगि गुराहा ॥

सत्संगतस्य सत्यसङ्घस्य सह मिलित्वा गुरुसङ्गं कृत्वा,

ਪੂੰਜੀ ਨਾਮੁ ਗੁਰਮੁਖਿ ਵੇਸਾਹਾ ॥
पूंजी नामु गुरमुखि वेसाहा ॥

गुरमुखः नामस्य वणिजेषु समागच्छति।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਧਾਰਿ ਮਧੁਸੂਦਨ ਮਿਲਿ ਸਤਸੰਗਿ ਓੁਮਾਹਾ ਰਾਮ ॥੧॥
हरि हरि क्रिपा धारि मधुसूदन मिलि सतसंगि ओुमाहा राम ॥१॥

हे भगवन् हर, हर, राक्षसनाशक, कृपां कुरु मयि; सत्संगतिं सम्मिलितुं निश्छलतया आकांक्षया आशीर्वादं ददातु। ||१||

ਹਰਿ ਗੁਣ ਬਾਣੀ ਸ੍ਰਵਣਿ ਸੁਣਾਹਾ ॥
हरि गुण बाणी स्रवणि सुणाहा ॥

भगवतः स्तुतिषु बनिः स्तोत्राणि कर्णैः शृणोमि;

ਕਰਿ ਕਿਰਪਾ ਸਤਿਗੁਰੂ ਮਿਲਾਹਾ ॥
करि किरपा सतिगुरू मिलाहा ॥

दयालुः भव, सत्यगुरुं च मिलतु।

ਗੁਣ ਗਾਵਹ ਗੁਣ ਬੋਲਹ ਬਾਣੀ ਹਰਿ ਗੁਣ ਜਪਿ ਓੁਮਾਹਾ ਰਾਮ ॥੨॥
गुण गावह गुण बोलह बाणी हरि गुण जपि ओुमाहा राम ॥२॥

तस्य गौरवं स्तुतिं गायामि, तस्य वचनस्य बाणीं वदामि; तस्य महिमा स्तुतिं जपन् भगवतः निष्कपटः आकांक्षा प्रवहति। ||२||

ਸਭਿ ਤੀਰਥ ਵਰਤ ਜਗ ਪੁੰਨ ਤੁੋਲਾਹਾ ॥
सभि तीरथ वरत जग पुंन तुोलाहा ॥

तीर्थयात्रा-उपवास-विधि-भोजन-दान-दान-सर्व-पवित्र-तीर्थेषु मया प्रयत्नः कृतः ।

ਹਰਿ ਹਰਿ ਨਾਮ ਨ ਪੁਜਹਿ ਪੁਜਾਹਾ ॥
हरि हरि नाम न पुजहि पुजाहा ॥

नाम्ना भगवतः हरः हरः प्रमितं न कुर्वन्ति।

ਹਰਿ ਹਰਿ ਅਤੁਲੁ ਤੋਲੁ ਅਤਿ ਭਾਰੀ ਗੁਰਮਤਿ ਜਪਿ ਓੁਮਾਹਾ ਰਾਮ ॥੩॥
हरि हरि अतुलु तोलु अति भारी गुरमति जपि ओुमाहा राम ॥३॥

भगवतः नाम अतुलनीयं, सर्वथा भारयुक्तं; गुरुशिक्षायाः माध्यमेन मयि नामजपस्य निष्कपटता आकांक्षा प्रवहति। ||३||

ਸਭਿ ਕਰਮ ਧਰਮ ਹਰਿ ਨਾਮੁ ਜਪਾਹਾ ॥
सभि करम धरम हरि नामु जपाहा ॥

भगवन्नामध्याने सर्वे सत्कर्म धर्मजीवनं च लभ्यते।

ਕਿਲਵਿਖ ਮੈਲੁ ਪਾਪ ਧੋਵਾਹਾ ॥
किलविख मैलु पाप धोवाहा ॥

पापदोषाणां कलङ्कान् प्रक्षालयति।

ਦੀਨ ਦਇਆਲ ਹੋਹੁ ਜਨ ਊਪਰਿ ਦੇਹੁ ਨਾਨਕ ਨਾਮੁ ਓਮਾਹਾ ਰਾਮ ॥੪॥੫॥੧੧॥
दीन दइआल होहु जन ऊपरि देहु नानक नामु ओमाहा राम ॥४॥५॥११॥

दयालु भव नम्र, विनय नानक; भगवतः प्रति निश्छलप्रेम-आकांक्षया च आशीर्वादं ददातु। ||४||५||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430