श्री गुरु ग्रन्थ साहिबः

पुटः - 1081


ਕਾਇਆ ਪਾਤ੍ਰੁ ਪ੍ਰਭੁ ਕਰਣੈਹਾਰਾ ॥
काइआ पात्रु प्रभु करणैहारा ॥

ईश्वरः शरीरपात्रस्य प्रजापतिः अस्ति।

ਲਗੀ ਲਾਗਿ ਸੰਤ ਸੰਗਾਰਾ ॥
लगी लागि संत संगारा ॥

सन्तसङ्घे रञ्जकं निर्मीयते ।

ਨਿਰਮਲ ਸੋਇ ਬਣੀ ਹਰਿ ਬਾਣੀ ਮਨੁ ਨਾਮਿ ਮਜੀਠੈ ਰੰਗਨਾ ॥੧੫॥
निरमल सोइ बणी हरि बाणी मनु नामि मजीठै रंगना ॥१५॥

भगवतः बनिवचनेन कस्यचित् कीर्तिः निर्मलतां प्राप्नोति, मनः च नाम रञ्जकेन भगवतः नाम वर्णितं भवति। ||१५||

ਸੋਲਹ ਕਲਾ ਸੰਪੂਰਨ ਫਲਿਆ ॥
सोलह कला संपूरन फलिआ ॥

षोडश शक्तिः निरपेक्षसिद्धिः फलप्रदं फलं च लभ्यते ।

ਅਨਤ ਕਲਾ ਹੋਇ ਠਾਕੁਰੁ ਚੜਿਆ ॥
अनत कला होइ ठाकुरु चड़िआ ॥

यदा अनन्तशक्तेः प्रभुः प्रभुः च प्रकाशितः भवति।

ਅਨਦ ਬਿਨੋਦ ਹਰਿ ਨਾਮਿ ਸੁਖ ਨਾਨਕ ਅੰਮ੍ਰਿਤ ਰਸੁ ਹਰਿ ਭੁੰਚਨਾ ॥੧੬॥੨॥੯॥
अनद बिनोद हरि नामि सुख नानक अंम्रित रसु हरि भुंचना ॥१६॥२॥९॥

भगवतः नाम नानकस्य आनन्दः, क्रीडा, शान्तिः च; सः भगवतः अम्ब्रोसियल अमृते पिबति। ||१६||२||९||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोल्हास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤੂ ਸਾਹਿਬੁ ਹਉ ਸੇਵਕੁ ਕੀਤਾ ॥
तू साहिबु हउ सेवकु कीता ॥

त्वं मम प्रभुः गुरुः च असि; त्वया मां तव दासः कृतः।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰਾ ਦੀਤਾ ॥
जीउ पिंडु सभु तेरा दीता ॥

मम आत्मा शरीरं च सर्वं त्वत्तो दानम् ।

ਕਰਨ ਕਰਾਵਨ ਸਭੁ ਤੂਹੈ ਤੂਹੈ ਹੈ ਨਾਹੀ ਕਿਛੁ ਅਸਾੜਾ ॥੧॥
करन करावन सभु तूहै तूहै है नाही किछु असाड़ा ॥१॥

त्वं प्रजापतिः कारणानां कारणम्; न किमपि मम। ||१||

ਤੁਮਹਿ ਪਠਾਏ ਤਾ ਜਗ ਮਹਿ ਆਏ ॥
तुमहि पठाए ता जग महि आए ॥

यदा त्वं मां प्रेषितवान् तदा अहं जगति आगतः।

ਜੋ ਤੁਧੁ ਭਾਣਾ ਸੇ ਕਰਮ ਕਮਾਏ ॥
जो तुधु भाणा से करम कमाए ॥

यत् भवतः इच्छायाः प्रियं तत् अहं करोमि।

ਤੁਝ ਤੇ ਬਾਹਰਿ ਕਿਛੂ ਨ ਹੋਆ ਤਾ ਭੀ ਨਾਹੀ ਕਿਛੁ ਕਾੜਾ ॥੨॥
तुझ ते बाहरि किछू न होआ ता भी नाही किछु काड़ा ॥२॥

त्वया विना किमपि न क्रियते अतः अहं सर्वथा चिन्ता न करोमि । ||२||

ਊਹਾ ਹੁਕਮੁ ਤੁਮਾਰਾ ਸੁਣੀਐ ॥
ऊहा हुकमु तुमारा सुणीऐ ॥

परलोके तव आज्ञा हुकम श्रूयते |

ਈਹਾ ਹਰਿ ਜਸੁ ਤੇਰਾ ਭਣੀਐ ॥
ईहा हरि जसु तेरा भणीऐ ॥

लोके तव स्तुतिं जपामि भगवन् ।

ਆਪੇ ਲੇਖ ਅਲੇਖੈ ਆਪੇ ਤੁਮ ਸਿਉ ਨਾਹੀ ਕਿਛੁ ਝਾੜਾ ॥੩॥
आपे लेख अलेखै आपे तुम सिउ नाही किछु झाड़ा ॥३॥

त्वं स्वयमेव लेखान् लिखसि, त्वं च तत् मेटयसि; न कश्चित् भवता सह विवादं कर्तुं शक्नोति। ||३||

ਤੂ ਪਿਤਾ ਸਭਿ ਬਾਰਿਕ ਥਾਰੇ ॥
तू पिता सभि बारिक थारे ॥

त्वं अस्माकं पिता असि; वयं सर्वे तव बालकाः स्मः।

ਜਿਉ ਖੇਲਾਵਹਿ ਤਿਉ ਖੇਲਣਹਾਰੇ ॥
जिउ खेलावहि तिउ खेलणहारे ॥

वयं क्रीडामः यथा त्वं अस्मान् क्रीडितुं प्रेरयसि।

ਉਝੜ ਮਾਰਗੁ ਸਭੁ ਤੁਮ ਹੀ ਕੀਨਾ ਚਲੈ ਨਾਹੀ ਕੋ ਵੇਪਾੜਾ ॥੪॥
उझड़ मारगु सभु तुम ही कीना चलै नाही को वेपाड़ा ॥४॥

प्रान्तरं च मार्गं च सर्वं त्वया कृतम् । न कश्चित् गलत् मार्गं ग्रहीतुं शक्नोति। ||४||

ਇਕਿ ਬੈਸਾਇ ਰਖੇ ਗ੍ਰਿਹ ਅੰਤਰਿ ॥
इकि बैसाइ रखे ग्रिह अंतरि ॥

केचन स्वगृहान्तरे उपविष्टाः एव तिष्ठन्ति ।

ਇਕਿ ਪਠਾਏ ਦੇਸ ਦਿਸੰਤਰਿ ॥
इकि पठाए देस दिसंतरि ॥

केचन देशे विदेशेषु च भ्रमन्ति ।

ਇਕ ਹੀ ਕਉ ਘਾਸੁ ਇਕ ਹੀ ਕਉ ਰਾਜਾ ਇਨ ਮਹਿ ਕਹੀਐ ਕਿਆ ਕੂੜਾ ॥੫॥
इक ही कउ घासु इक ही कउ राजा इन महि कहीऐ किआ कूड़ा ॥५॥

केचिद्तृणकर्त्ताः केचन राजानः । एतेषु कः मिथ्या इति वक्तुं शक्यते ? ||५||

ਕਵਨ ਸੁ ਮੁਕਤੀ ਕਵਨ ਸੁ ਨਰਕਾ ॥
कवन सु मुकती कवन सु नरका ॥

कः मुक्तः कश्च नरके अवतरति ।

ਕਵਨੁ ਸੈਸਾਰੀ ਕਵਨੁ ਸੁ ਭਗਤਾ ॥
कवनु सैसारी कवनु सु भगता ॥

कः लौकिकः, कः भक्तः?

ਕਵਨ ਸੁ ਦਾਨਾ ਕਵਨੁ ਸੁ ਹੋਛਾ ਕਵਨ ਸੁ ਸੁਰਤਾ ਕਵਨੁ ਜੜਾ ॥੬॥
कवन सु दाना कवनु सु होछा कवन सु सुरता कवनु जड़ा ॥६॥

कः बुद्धिमान्, कः अतल्लीनः? कः अवगतः, कः अज्ञानी च? ||६||

ਹੁਕਮੇ ਮੁਕਤੀ ਹੁਕਮੇ ਨਰਕਾ ॥
हुकमे मुकती हुकमे नरका ॥

भगवतः आज्ञायाः हुकमेण मुक्तः भवति, तस्य हुकमेन नरकं पतति।

ਹੁਕਮਿ ਸੈਸਾਰੀ ਹੁਕਮੇ ਭਗਤਾ ॥
हुकमि सैसारी हुकमे भगता ॥

तस्य हुकमेण लौकिकः, हुकमेन च भक्तः।

ਹੁਕਮੇ ਹੋਛਾ ਹੁਕਮੇ ਦਾਨਾ ਦੂਜਾ ਨਾਹੀ ਅਵਰੁ ਧੜਾ ॥੭॥
हुकमे होछा हुकमे दाना दूजा नाही अवरु धड़ा ॥७॥

तस्य हुकमेन अगाधः, हुकमेण च बुद्धिमान्। तस्य विना अन्यः पक्षः नास्ति। ||७||

ਸਾਗਰੁ ਕੀਨਾ ਅਤਿ ਤੁਮ ਭਾਰਾ ॥
सागरु कीना अति तुम भारा ॥

त्वया समुद्रं विशालं विशालं च कृतम्।

ਇਕਿ ਖੜੇ ਰਸਾਤਲਿ ਕਰਿ ਮਨਮੁਖ ਗਾਵਾਰਾ ॥
इकि खड़े रसातलि करि मनमुख गावारा ॥

त्वया केचन मूर्खाः स्वेच्छा मनमुखाः कृत्वा नरकं कर्षितवन्तः।

ਇਕਨਾ ਪਾਰਿ ਲੰਘਾਵਹਿ ਆਪੇ ਸਤਿਗੁਰੁ ਜਿਨ ਕਾ ਸਚੁ ਬੇੜਾ ॥੮॥
इकना पारि लंघावहि आपे सतिगुरु जिन का सचु बेड़ा ॥८॥

केचन पारं वहन्ति, सत्यगुरुस्य नावे। ||८||

ਕਉਤਕੁ ਕਾਲੁ ਇਹੁ ਹੁਕਮਿ ਪਠਾਇਆ ॥
कउतकु कालु इहु हुकमि पठाइआ ॥

त्वं अस्य आश्चर्यजनकस्य मृत्युस्य कृते स्वस्य आज्ञां निर्गच्छति।

ਜੀਅ ਜੰਤ ਓਪਾਇ ਸਮਾਇਆ ॥
जीअ जंत ओपाइ समाइआ ॥

सृजसि सर्वाणि भूतानि सृजसि पुनः आत्मनि अवशोषयसि ।

ਵੇਖੈ ਵਿਗਸੈ ਸਭਿ ਰੰਗ ਮਾਣੇ ਰਚਨੁ ਕੀਨਾ ਇਕੁ ਆਖਾੜਾ ॥੯॥
वेखै विगसै सभि रंग माणे रचनु कीना इकु आखाड़ा ॥९॥

त्वं जगतः एकं रङ्गमं हर्षेण पश्यसि, सर्वान् भोगान् भुङ्क्ते च । ||९||

ਵਡਾ ਸਾਹਿਬੁ ਵਡੀ ਨਾਈ ॥
वडा साहिबु वडी नाई ॥

महान् प्रभुः गुरुस्तस्य नाम महत् |

ਵਡ ਦਾਤਾਰੁ ਵਡੀ ਜਿਸੁ ਜਾਈ ॥
वड दातारु वडी जिसु जाई ॥

सः महान् दाता अस्ति; महत् तस्य स्थानम् अस्ति।

ਅਗਮ ਅਗੋਚਰੁ ਬੇਅੰਤ ਅਤੋਲਾ ਹੈ ਨਾਹੀ ਕਿਛੁ ਆਹਾੜਾ ॥੧੦॥
अगम अगोचरु बेअंत अतोला है नाही किछु आहाड़ा ॥१०॥

दुर्गमः अगाह्यः, अनन्तः, अतुलनीयः च। सः न प्रमेयः। ||१०||

ਕੀਮਤਿ ਕੋਇ ਨ ਜਾਣੈ ਦੂਜਾ ॥
कीमति कोइ न जाणै दूजा ॥

तस्य मूल्यं अन्यः कोऽपि न जानाति।

ਆਪੇ ਆਪਿ ਨਿਰੰਜਨ ਪੂਜਾ ॥
आपे आपि निरंजन पूजा ॥

केवलं त्वमेव स्वयममलेश्वर आत्मसमः ।

ਆਪਿ ਸੁ ਗਿਆਨੀ ਆਪਿ ਧਿਆਨੀ ਆਪਿ ਸਤਵੰਤਾ ਅਤਿ ਗਾੜਾ ॥੧੧॥
आपि सु गिआनी आपि धिआनी आपि सतवंता अति गाड़ा ॥११॥

त्वमेव आध्यात्मगुरुः, त्वमेव ध्यायसि । त्वमेव सत्यस्य सत्त्वस्य महत् अपारम् । ||११||

ਕੇਤੜਿਆ ਦਿਨ ਗੁਪਤੁ ਕਹਾਇਆ ॥
केतड़िआ दिन गुपतु कहाइआ ॥

एतावता दिवसान् यावत् त्वं अदृश्यः एव स्थितवान् ।

ਕੇਤੜਿਆ ਦਿਨ ਸੁੰਨਿ ਸਮਾਇਆ ॥
केतड़िआ दिन सुंनि समाइआ ॥

एतावता दिनानि त्वं मौनशोषणे लीनः आसीः ।

ਕੇਤੜਿਆ ਦਿਨ ਧੁੰਧੂਕਾਰਾ ਆਪੇ ਕਰਤਾ ਪਰਗਟੜਾ ॥੧੨॥
केतड़िआ दिन धुंधूकारा आपे करता परगटड़ा ॥१२॥

एतावता दिवसान् यावत् केवलं तमः एव आसीत्, ततः प्रजापतिः स्वं प्रकाशितवान् । ||१२||

ਆਪੇ ਸਕਤੀ ਸਬਲੁ ਕਹਾਇਆ ॥
आपे सकती सबलु कहाइआ ॥

त्वं स्वयं परमशक्तिदेवः उच्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430