श्री गुरु ग्रन्थ साहिबः

पुटः - 420


ਹੁਕਮੀ ਪੈਧਾ ਜਾਇ ਦਰਗਹ ਭਾਣੀਐ ॥
हुकमी पैधा जाइ दरगह भाणीऐ ॥

यदि सेनापतिं प्रीयते तर्हि मानवस्त्रधारी तस्य न्यायालयं गच्छति ।

ਹੁਕਮੇ ਹੀ ਸਿਰਿ ਮਾਰ ਬੰਦਿ ਰਬਾਣੀਐ ॥੫॥
हुकमे ही सिरि मार बंदि रबाणीऐ ॥५॥

तस्य आज्ञानुसारं ईश्वरस्य दासाः शिरः उपरि आहताः भवन्ति। ||५||

ਲਾਹਾ ਸਚੁ ਨਿਆਉ ਮਨਿ ਵਸਾਈਐ ॥
लाहा सचु निआउ मनि वसाईऐ ॥

सत्यं न्यायं च मनसि निषेध्य लाभः अर्जितः भवति।

ਲਿਖਿਆ ਪਲੈ ਪਾਇ ਗਰਬੁ ਵਞਾਈਐ ॥੬॥
लिखिआ पलै पाइ गरबु वञाईऐ ॥६॥

दैवे लिखितं लभन्ते, अभिमानं च जित्वा। ||६||

ਮਨਮੁਖੀਆ ਸਿਰਿ ਮਾਰ ਵਾਦਿ ਖਪਾਈਐ ॥
मनमुखीआ सिरि मार वादि खपाईऐ ॥

स्वेच्छा मनमुखाः शिरसि आहताः, विग्रहेण च भक्षिताः भवन्ति।

ਠਗਿ ਮੁਠੀ ਕੂੜਿਆਰ ਬੰਨਿੑ ਚਲਾਈਐ ॥੭॥
ठगि मुठी कूड़िआर बंनि चलाईऐ ॥७॥

वञ्चकाः अनृतेन लुण्ठिताः भवन्ति; ते शृङ्खलाबद्धाः, दूरं नीताः च भवन्ति। ||७||

ਸਾਹਿਬੁ ਰਿਦੈ ਵਸਾਇ ਨ ਪਛੋਤਾਵਹੀ ॥
साहिबु रिदै वसाइ न पछोतावही ॥

भगवन्तं गुरुं मनसि निक्षिप्य पश्चात्तापं न कर्तव्यं भविष्यति।

ਗੁਨਹਾਂ ਬਖਸਣਹਾਰੁ ਸਬਦੁ ਕਮਾਵਹੀ ॥੮॥
गुनहां बखसणहारु सबदु कमावही ॥८॥

सः अस्माकं पापं क्षमति, यदा वयं गुरुवचनस्य शिक्षायाः आचरणं कुर्मः। ||८||

ਨਾਨਕੁ ਮੰਗੈ ਸਚੁ ਗੁਰਮੁਖਿ ਘਾਲੀਐ ॥
नानकु मंगै सचु गुरमुखि घालीऐ ॥

नानकः याचते सत्यं नाम गुरमुखेन लब्धम् |

ਮੈ ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ਨਦਰਿ ਨਿਹਾਲੀਐ ॥੯॥੧੬॥
मै तुझ बिनु अवरु न कोइ नदरि निहालीऐ ॥९॥१६॥

त्वां विना मम अन्यः सर्वथा नास्ति; कृपया, मम अनुग्रहदृष्ट्या आशीर्वादं ददातु। ||९||१६||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕਿਆ ਜੰਗਲੁ ਢੂਢੀ ਜਾਇ ਮੈ ਘਰਿ ਬਨੁ ਹਰੀਆਵਲਾ ॥
किआ जंगलु ढूढी जाइ मै घरि बनु हरीआवला ॥

किं वनेषु अन्वेष्टुं गच्छामि, यदा मम गृहस्य काननानि तावत् हरितानि सन्ति।

ਸਚਿ ਟਿਕੈ ਘਰਿ ਆਇ ਸਬਦਿ ਉਤਾਵਲਾ ॥੧॥
सचि टिकै घरि आइ सबदि उतावला ॥१॥

शबादस्य सत्यं वचनं क्षणात् आगत्य मम हृदये निवसति। ||१||

ਜਹ ਦੇਖਾ ਤਹ ਸੋਇ ਅਵਰੁ ਨ ਜਾਣੀਐ ॥
जह देखा तह सोइ अवरु न जाणीऐ ॥

यत्र यत्र पश्यामि तत्र सः अस्ति; अहम् अन्यं न जानामि।

ਗੁਰ ਕੀ ਕਾਰ ਕਮਾਇ ਮਹਲੁ ਪਛਾਣੀਐ ॥੧॥ ਰਹਾਉ ॥
गुर की कार कमाइ महलु पछाणीऐ ॥१॥ रहाउ ॥

गुरु कृते कार्यं कुर्वन् भगवतः सान्निध्यस्य भवनस्य साक्षात्कारः भवति। ||१||विराम||

ਆਪਿ ਮਿਲਾਵੈ ਸਚੁ ਤਾ ਮਨਿ ਭਾਵਈ ॥
आपि मिलावै सचु ता मनि भावई ॥

सत्येश्वरः अस्मान् स्वेन सह मिश्रयति, यदा तस्य मनः प्रियं भवति।

ਚਲੈ ਸਦਾ ਰਜਾਇ ਅੰਕਿ ਸਮਾਵਈ ॥੨॥
चलै सदा रजाइ अंकि समावई ॥२॥

यः कदापि स्वस्य इच्छानुसारं गच्छति, सः तस्य सत्तायां विलीयते। ||२||

ਸਚਾ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਵਸਿਆ ਮਨਿ ਸੋਈ ॥
सचा साहिबु मनि वसै वसिआ मनि सोई ॥

यदा सच्चित्तं मनसि वसति तदा तत् मनः प्रफुल्लितं भवति।

ਆਪੇ ਦੇ ਵਡਿਆਈਆ ਦੇ ਤੋਟਿ ਨ ਹੋਈ ॥੩॥
आपे दे वडिआईआ दे तोटि न होई ॥३॥

सः एव महत्त्वं प्रयच्छति; तस्य उपहाराः कदापि न क्षीणाः भवन्ति। ||३||

ਅਬੇ ਤਬੇ ਕੀ ਚਾਕਰੀ ਕਿਉ ਦਰਗਹ ਪਾਵੈ ॥
अबे तबे की चाकरी किउ दरगह पावै ॥

एतं च तत्सेवन् कथं भगवतः न्यायालयं प्राप्नुयात् ।

ਪਥਰ ਕੀ ਬੇੜੀ ਜੇ ਚੜੈ ਭਰ ਨਾਲਿ ਬੁਡਾਵੈ ॥੪॥
पथर की बेड़ी जे चड़ै भर नालि बुडावै ॥४॥

यदि कश्चित् शिलानावमारुह्य तस्य मालेन सह मज्जयेत् । ||४||

ਆਪਨੜਾ ਮਨੁ ਵੇਚੀਐ ਸਿਰੁ ਦੀਜੈ ਨਾਲੇ ॥
आपनड़ा मनु वेचीऐ सिरु दीजै नाले ॥

अतः मनः समर्पय, तेन सह शिरः समर्पय।

ਗੁਰਮੁਖਿ ਵਸਤੁ ਪਛਾਣੀਐ ਅਪਨਾ ਘਰੁ ਭਾਲੇ ॥੫॥
गुरमुखि वसतु पछाणीऐ अपना घरु भाले ॥५॥

गुरमुखः सत्तत्त्वं साक्षात्करोति, स्वस्य आत्मनः गृहं च विन्दति। ||५||

ਜੰਮਣ ਮਰਣਾ ਆਖੀਐ ਤਿਨਿ ਕਰਤੈ ਕੀਆ ॥
जंमण मरणा आखीऐ तिनि करतै कीआ ॥

जनाः जन्ममरणयोः चर्चां कुर्वन्ति; प्रजापतिः एतत् सृष्टवान्।

ਆਪੁ ਗਵਾਇਆ ਮਰਿ ਰਹੇ ਫਿਰਿ ਮਰਣੁ ਨ ਥੀਆ ॥੬॥
आपु गवाइआ मरि रहे फिरि मरणु न थीआ ॥६॥

स्वात्मत्वं जित्वा मृताः तिष्ठन्ति, तेषां पुनः कदापि मृत्युः न भविष्यति। ||६||

ਸਾਈ ਕਾਰ ਕਮਾਵਣੀ ਧੁਰ ਕੀ ਫੁਰਮਾਈ ॥
साई कार कमावणी धुर की फुरमाई ॥

तानि कर्माणि प्रिमलेश्वरेणाज्ञापितानि कुरु।

ਜੇ ਮਨੁ ਸਤਿਗੁਰ ਦੇ ਮਿਲੈ ਕਿਨਿ ਕੀਮਤਿ ਪਾਈ ॥੭॥
जे मनु सतिगुर दे मिलै किनि कीमति पाई ॥७॥

यदि सत्यगुरुं मिलित्वा मनः समर्पयति तर्हि तस्य मूल्यं कः अनुमानयितुं शक्नोति? ||७||

ਰਤਨਾ ਪਾਰਖੁ ਸੋ ਧਣੀ ਤਿਨਿ ਕੀਮਤਿ ਪਾਈ ॥
रतना पारखु सो धणी तिनि कीमति पाई ॥

स भगवान् गुरुः मनसः रत्नस्य परीक्षकः; तस्मिन् मूल्यं स्थापयति।

ਨਾਨਕ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਸਚੀ ਵਡਿਆਈ ॥੮॥੧੭॥
नानक साहिबु मनि वसै सची वडिआई ॥८॥१७॥

तस्य नानक सत्यं महिमा यस्य मनसि भगवान् गुरुः वसति। ||८||१७||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਜਿਨੑੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਈ ॥
जिनी नामु विसारिआ दूजै भरमि भुलाई ॥

नाम भगवतः नाम विस्मृताः संशयद्वन्द्वमोहाः ।

ਮੂਲੁ ਛੋਡਿ ਡਾਲੀ ਲਗੇ ਕਿਆ ਪਾਵਹਿ ਛਾਈ ॥੧॥
मूलु छोडि डाली लगे किआ पावहि छाई ॥१॥

मूलं त्यक्त्वा शाखासु आलम्बन्ते ये भस्ममात्रं प्राप्नुयुः। ||१||

ਬਿਨੁ ਨਾਵੈ ਕਿਉ ਛੂਟੀਐ ਜੇ ਜਾਣੈ ਕੋਈ ॥
बिनु नावै किउ छूटीऐ जे जाणै कोई ॥

नाम्ना विना कथं मुक्तिर्भवेत् । एतत् कः जानाति ?

ਗੁਰਮੁਖਿ ਹੋਇ ਤ ਛੂਟੀਐ ਮਨਮੁਖਿ ਪਤਿ ਖੋਈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि होइ त छूटीऐ मनमुखि पति खोई ॥१॥ रहाउ ॥

यः गुरमुखः भवति सः मुक्तः भवति; स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति। ||१||विराम||

ਜਿਨੑੀ ਏਕੋ ਸੇਵਿਆ ਪੂਰੀ ਮਤਿ ਭਾਈ ॥
जिनी एको सेविआ पूरी मति भाई ॥

एकेश्वरसेवकाः सिद्धाः भवन्ति बोधः दैवभ्रातरः।

ਆਦਿ ਜੁਗਾਦਿ ਨਿਰੰਜਨਾ ਜਨ ਹਰਿ ਸਰਣਾਈ ॥੨॥
आदि जुगादि निरंजना जन हरि सरणाई ॥२॥

भगवतः विनयशीलः सेवकः तस्मिन् निर्मले आदौ एव युगपर्यन्तं च अभयारण्यम् अवाप्नोति। ||२||

ਸਾਹਿਬੁ ਮੇਰਾ ਏਕੁ ਹੈ ਅਵਰੁ ਨਹੀ ਭਾਈ ॥
साहिबु मेरा एकु है अवरु नही भाई ॥

मम प्रभुः गुरुः च एकः; अन्यः नास्ति हे दैवभ्रातरः।

ਕਿਰਪਾ ਤੇ ਸੁਖੁ ਪਾਇਆ ਸਾਚੇ ਪਰਥਾਈ ॥੩॥
किरपा ते सुखु पाइआ साचे परथाई ॥३॥

सत्येश्वरस्य प्रसादात् स्वर्गशान्तिः लभ्यते । ||३||

ਗੁਰ ਬਿਨੁ ਕਿਨੈ ਨ ਪਾਇਓ ਕੇਤੀ ਕਹੈ ਕਹਾਏ ॥
गुर बिनु किनै न पाइओ केती कहै कहाए ॥

गुरुं विना न कश्चित् प्राप्तः यद्यपि अनेके एवम् अकरोत् ।

ਆਪਿ ਦਿਖਾਵੈ ਵਾਟੜੀਂ ਸਚੀ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥੪॥
आपि दिखावै वाटड़ीं सची भगति द्रिड़ाए ॥४॥

स्वयं मार्गं प्रकाशयति, अन्तः सत्यं भक्तिं च रोपयति। ||४||

ਮਨਮੁਖੁ ਜੇ ਸਮਝਾਈਐ ਭੀ ਉਝੜਿ ਜਾਏ ॥
मनमुखु जे समझाईऐ भी उझड़ि जाए ॥

स्वेच्छा मनमुखः उपदिष्टः अपि सः अद्यापि प्रान्तरं गच्छति।

ਬਿਨੁ ਹਰਿ ਨਾਮ ਨ ਛੂਟਸੀ ਮਰਿ ਨਰਕ ਸਮਾਏ ॥੫॥
बिनु हरि नाम न छूटसी मरि नरक समाए ॥५॥

भगवतः नाम विना सः मुक्तः न भविष्यति; सः म्रियते, नरकं च मज्जति। ||५||

ਜਨਮਿ ਮਰੈ ਭਰਮਾਈਐ ਹਰਿ ਨਾਮੁ ਨ ਲੇਵੈ ॥
जनमि मरै भरमाईऐ हरि नामु न लेवै ॥

जन्ममृत्युं भ्रमति, कदापि भगवतः नाम न जपति।

ਤਾ ਕੀ ਕੀਮਤਿ ਨਾ ਪਵੈ ਬਿਨੁ ਗੁਰ ਕੀ ਸੇਵੈ ॥੬॥
ता की कीमति ना पवै बिनु गुर की सेवै ॥६॥

सः कदापि स्वस्य मूल्यं न अवगच्छति, गुरुसेवां विना। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430