यदि सेनापतिं प्रीयते तर्हि मानवस्त्रधारी तस्य न्यायालयं गच्छति ।
तस्य आज्ञानुसारं ईश्वरस्य दासाः शिरः उपरि आहताः भवन्ति। ||५||
सत्यं न्यायं च मनसि निषेध्य लाभः अर्जितः भवति।
दैवे लिखितं लभन्ते, अभिमानं च जित्वा। ||६||
स्वेच्छा मनमुखाः शिरसि आहताः, विग्रहेण च भक्षिताः भवन्ति।
वञ्चकाः अनृतेन लुण्ठिताः भवन्ति; ते शृङ्खलाबद्धाः, दूरं नीताः च भवन्ति। ||७||
भगवन्तं गुरुं मनसि निक्षिप्य पश्चात्तापं न कर्तव्यं भविष्यति।
सः अस्माकं पापं क्षमति, यदा वयं गुरुवचनस्य शिक्षायाः आचरणं कुर्मः। ||८||
नानकः याचते सत्यं नाम गुरमुखेन लब्धम् |
त्वां विना मम अन्यः सर्वथा नास्ति; कृपया, मम अनुग्रहदृष्ट्या आशीर्वादं ददातु। ||९||१६||
आसा, प्रथम मेहल : १.
किं वनेषु अन्वेष्टुं गच्छामि, यदा मम गृहस्य काननानि तावत् हरितानि सन्ति।
शबादस्य सत्यं वचनं क्षणात् आगत्य मम हृदये निवसति। ||१||
यत्र यत्र पश्यामि तत्र सः अस्ति; अहम् अन्यं न जानामि।
गुरु कृते कार्यं कुर्वन् भगवतः सान्निध्यस्य भवनस्य साक्षात्कारः भवति। ||१||विराम||
सत्येश्वरः अस्मान् स्वेन सह मिश्रयति, यदा तस्य मनः प्रियं भवति।
यः कदापि स्वस्य इच्छानुसारं गच्छति, सः तस्य सत्तायां विलीयते। ||२||
यदा सच्चित्तं मनसि वसति तदा तत् मनः प्रफुल्लितं भवति।
सः एव महत्त्वं प्रयच्छति; तस्य उपहाराः कदापि न क्षीणाः भवन्ति। ||३||
एतं च तत्सेवन् कथं भगवतः न्यायालयं प्राप्नुयात् ।
यदि कश्चित् शिलानावमारुह्य तस्य मालेन सह मज्जयेत् । ||४||
अतः मनः समर्पय, तेन सह शिरः समर्पय।
गुरमुखः सत्तत्त्वं साक्षात्करोति, स्वस्य आत्मनः गृहं च विन्दति। ||५||
जनाः जन्ममरणयोः चर्चां कुर्वन्ति; प्रजापतिः एतत् सृष्टवान्।
स्वात्मत्वं जित्वा मृताः तिष्ठन्ति, तेषां पुनः कदापि मृत्युः न भविष्यति। ||६||
तानि कर्माणि प्रिमलेश्वरेणाज्ञापितानि कुरु।
यदि सत्यगुरुं मिलित्वा मनः समर्पयति तर्हि तस्य मूल्यं कः अनुमानयितुं शक्नोति? ||७||
स भगवान् गुरुः मनसः रत्नस्य परीक्षकः; तस्मिन् मूल्यं स्थापयति।
तस्य नानक सत्यं महिमा यस्य मनसि भगवान् गुरुः वसति। ||८||१७||
आसा, प्रथम मेहल : १.
नाम भगवतः नाम विस्मृताः संशयद्वन्द्वमोहाः ।
मूलं त्यक्त्वा शाखासु आलम्बन्ते ये भस्ममात्रं प्राप्नुयुः। ||१||
नाम्ना विना कथं मुक्तिर्भवेत् । एतत् कः जानाति ?
यः गुरमुखः भवति सः मुक्तः भवति; स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति। ||१||विराम||
एकेश्वरसेवकाः सिद्धाः भवन्ति बोधः दैवभ्रातरः।
भगवतः विनयशीलः सेवकः तस्मिन् निर्मले आदौ एव युगपर्यन्तं च अभयारण्यम् अवाप्नोति। ||२||
मम प्रभुः गुरुः च एकः; अन्यः नास्ति हे दैवभ्रातरः।
सत्येश्वरस्य प्रसादात् स्वर्गशान्तिः लभ्यते । ||३||
गुरुं विना न कश्चित् प्राप्तः यद्यपि अनेके एवम् अकरोत् ।
स्वयं मार्गं प्रकाशयति, अन्तः सत्यं भक्तिं च रोपयति। ||४||
स्वेच्छा मनमुखः उपदिष्टः अपि सः अद्यापि प्रान्तरं गच्छति।
भगवतः नाम विना सः मुक्तः न भविष्यति; सः म्रियते, नरकं च मज्जति। ||५||
जन्ममृत्युं भ्रमति, कदापि भगवतः नाम न जपति।
सः कदापि स्वस्य मूल्यं न अवगच्छति, गुरुसेवां विना। ||६||