श्री गुरु ग्रन्थ साहिबः

पुटः - 679


ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੭ ॥
धनासरी महला ५ घरु ७ ॥

धनासरी, पंचम मेहल, सप्तम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਏਕੁ ਸਿਮਰਿ ਏਕੁ ਸਿਮਰਿ ਏਕੁ ਸਿਮਰਿ ਪਿਆਰੇ ॥
हरि एकु सिमरि एकु सिमरि एकु सिमरि पिआरे ॥

एकेश्वरस्य स्मरणेन ध्याय; एकस्य भगवतः स्मरणेन ध्यायन्तु; एकेश्वरं स्मरणं ध्याय मम प्रिये।

ਕਲਿ ਕਲੇਸ ਲੋਭ ਮੋਹ ਮਹਾ ਭਉਜਲੁ ਤਾਰੇ ॥ ਰਹਾਉ ॥
कलि कलेस लोभ मोह महा भउजलु तारे ॥ रहाउ ॥

कलह-दुःख-लोभ-सक्ति-भयानक-लोक-सागरात् त्वां तारयिष्यति। ||विरामः||

ਸਾਸਿ ਸਾਸਿ ਨਿਮਖ ਨਿਮਖ ਦਿਨਸੁ ਰੈਨਿ ਚਿਤਾਰੇ ॥
सासि सासि निमख निमख दिनसु रैनि चितारे ॥

प्रत्येकं निःश्वासेन प्रत्येकं क्षणं दिवा रात्रौ च तस्मिन् निवसन्ति।

ਸਾਧਸੰਗ ਜਪਿ ਨਿਸੰਗ ਮਨਿ ਨਿਧਾਨੁ ਧਾਰੇ ॥੧॥
साधसंग जपि निसंग मनि निधानु धारे ॥१॥

पवित्रसङ्गे साधसंगते निर्भयतया तं ध्यायन्तु, तस्य नामनिधिं मनसि निक्षिपन्तु। ||१||

ਚਰਨ ਕਮਲ ਨਮਸਕਾਰ ਗੁਨ ਗੋਬਿਦ ਬੀਚਾਰੇ ॥
चरन कमल नमसकार गुन गोबिद बीचारे ॥

तस्य चरणकमलं पूजयित्वा विश्वेश्वरस्य गौरवगुणान् चिन्तयन्तु।

ਸਾਧ ਜਨਾ ਕੀ ਰੇਨ ਨਾਨਕ ਮੰਗਲ ਸੂਖ ਸਧਾਰੇ ॥੨॥੧॥੩੧॥
साध जना की रेन नानक मंगल सूख सधारे ॥२॥१॥३१॥

नानक पुण्यपादरजः त्वां सुखशान्तिं दास्यति। ||२||१||३१||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੮ ਦੁਪਦੇ ॥
धनासरी महला ५ घरु ८ दुपदे ॥

धनासरी, पंचम मेहल, अष्टम गृह, धो-पाधय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਮਰਉ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖ ਪਾਵਉ ਸਾਸਿ ਸਾਸਿ ਸਮਾਲੇ ॥
सिमरउ सिमरि सिमरि सुख पावउ सासि सासि समाले ॥

स्मरन् स्मरन् ध्यानेन स्मरन् शान्तिं प्राप्नोमि; प्रत्येकं निःश्वासेन सह अहं तस्मिन् निवसति।

ਇਹ ਲੋਕਿ ਪਰਲੋਕਿ ਸੰਗਿ ਸਹਾਈ ਜਤ ਕਤ ਮੋਹਿ ਰਖਵਾਲੇ ॥੧॥
इह लोकि परलोकि संगि सहाई जत कत मोहि रखवाले ॥१॥

अस्मिन् जगति, परे च जगति सः मया सह अस्ति, मम साहाय्यरूपेण, आश्रयरूपेण च; यत्र यत्र गच्छामि, स मां रक्षति। ||१||

ਗੁਰ ਕਾ ਬਚਨੁ ਬਸੈ ਜੀਅ ਨਾਲੇ ॥
गुर का बचनु बसै जीअ नाले ॥

गुरुवचनं मम आत्मान सह तिष्ठति।

ਜਲਿ ਨਹੀ ਡੂਬੈ ਤਸਕਰੁ ਨਹੀ ਲੇਵੈ ਭਾਹਿ ਨ ਸਾਕੈ ਜਾਲੇ ॥੧॥ ਰਹਾਉ ॥
जलि नही डूबै तसकरु नही लेवै भाहि न साकै जाले ॥१॥ रहाउ ॥

जले न मज्जति; चोराः न चोर्तुं शक्नुवन्ति, अग्निः च तत् दहितुं न शक्नोति। ||१||विराम||

ਨਿਰਧਨ ਕਉ ਧਨੁ ਅੰਧੁਲੇ ਕਉ ਟਿਕ ਮਾਤ ਦੂਧੁ ਜੈਸੇ ਬਾਲੇ ॥
निरधन कउ धनु अंधुले कउ टिक मात दूधु जैसे बाले ॥

दीनानां कृते धनमिव, अन्धानां कृते वेष्टनं, शिशुस्य कृते मातृक्षीरम् इव ।

ਸਾਗਰ ਮਹਿ ਬੋਹਿਥੁ ਪਾਇਓ ਹਰਿ ਨਾਨਕ ਕਰੀ ਕ੍ਰਿਪਾ ਕਿਰਪਾਲੇ ॥੨॥੧॥੩੨॥
सागर महि बोहिथु पाइओ हरि नानक करी क्रिपा किरपाले ॥२॥१॥३२॥

जगतः समुद्रे मया भगवतः नौका प्राप्ता; दयालुः भगवता नानकस्य उपरि कृपा कृता। ||२||१||३२||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਭਏ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਗੋਬਿੰਦਾ ਅੰਮ੍ਰਿਤੁ ਰਿਦੈ ਸਿੰਚਾਈ ॥
भए क्रिपाल दइआल गोबिंदा अंम्रितु रिदै सिंचाई ॥

विश्वेश्वरः दयालुः दयालुः च अभवत्; तस्य अम्ब्रोसियल अमृतं मम हृदयं व्याप्तम् अस्ति।

ਨਵ ਨਿਧਿ ਰਿਧਿ ਸਿਧਿ ਹਰਿ ਲਾਗਿ ਰਹੀ ਜਨ ਪਾਈ ॥੧॥
नव निधि रिधि सिधि हरि लागि रही जन पाई ॥१॥

सिद्धानां नव निधिः, धनं, चमत्कारिकं आध्यात्मिकशक्तयः च भगवतः विनयशीलस्य सेवकस्य पादयोः लसन्ति। ||१||

ਸੰਤਨ ਕਉ ਅਨਦੁ ਸਗਲ ਹੀ ਜਾਈ ॥
संतन कउ अनदु सगल ही जाई ॥

सन्ताः सर्वत्र आनन्दे सन्ति।

ਗ੍ਰਿਹਿ ਬਾਹਰਿ ਠਾਕੁਰੁ ਭਗਤਨ ਕਾ ਰਵਿ ਰਹਿਆ ਸ੍ਰਬ ਠਾਈ ॥੧॥ ਰਹਾਉ ॥
ग्रिहि बाहरि ठाकुरु भगतन का रवि रहिआ स्रब ठाई ॥१॥ रहाउ ॥

गृहस्य अन्तः बहिश्च भक्तानां प्रभुः स्वामी च सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति । ||१||विराम||

ਤਾ ਕਉ ਕੋਇ ਨ ਪਹੁਚਨਹਾਰਾ ਜਾ ਕੈ ਅੰਗਿ ਗੁਸਾਈ ॥
ता कउ कोइ न पहुचनहारा जा कै अंगि गुसाई ॥

यस्य पार्श्वे विश्वेश्वरः अस्ति तस्य समं न कश्चित् ।

ਜਮ ਕੀ ਤ੍ਰਾਸ ਮਿਟੈ ਜਿਸੁ ਸਿਮਰਤ ਨਾਨਕ ਨਾਮੁ ਧਿਆਈ ॥੨॥੨॥੩੩॥
जम की त्रास मिटै जिसु सिमरत नानक नामु धिआई ॥२॥२॥३३॥

ध्याने तं स्मरन् मृत्युदूतस्य भयं निर्मूल्यते; नानकः नाम भगवतः नाम ध्यायति। ||२||२||३३||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਦਰਬਵੰਤੁ ਦਰਬੁ ਦੇਖਿ ਗਰਬੈ ਭੂਮਵੰਤੁ ਅਭਿਮਾਨੀ ॥
दरबवंतु दरबु देखि गरबै भूमवंतु अभिमानी ॥

धनी स्वधनं पश्यति, आत्मनः गर्वः च करोति; गृहस्वामी स्वभूमिषु गर्वं करोति।

ਰਾਜਾ ਜਾਨੈ ਸਗਲ ਰਾਜੁ ਹਮਰਾ ਤਿਉ ਹਰਿ ਜਨ ਟੇਕ ਸੁਆਮੀ ॥੧॥
राजा जानै सगल राजु हमरा तिउ हरि जन टेक सुआमी ॥१॥

राजा मन्यते यत् सर्वं राज्यं तस्य एव अस्ति; तथैव भगवतः विनयशीलः सेवकः स्वस्य भगवतः गुरुस्य च आश्रयं पश्यति। ||१||

ਜੇ ਕੋਊ ਅਪੁਨੀ ਓਟ ਸਮਾਰੈ ॥
जे कोऊ अपुनी ओट समारै ॥

यदा भगवन्तं तस्य एकमात्रं आश्रयं मन्यते ।

ਜੈਸਾ ਬਿਤੁ ਤੈਸਾ ਹੋਇ ਵਰਤੈ ਅਪੁਨਾ ਬਲੁ ਨਹੀ ਹਾਰੈ ॥੧॥ ਰਹਾਉ ॥
जैसा बितु तैसा होइ वरतै अपुना बलु नही हारै ॥१॥ रहाउ ॥

तदा प्रभुः तस्य साहाय्यार्थं स्वशक्तिं प्रयुङ्क्ते; एषा शक्तिः पराजयितुं न शक्नोति। ||१||विराम||

ਆਨ ਤਿਆਗਿ ਭਏ ਇਕ ਆਸਰ ਸਰਣਿ ਸਰਣਿ ਕਰਿ ਆਏ ॥
आन तिआगि भए इक आसर सरणि सरणि करि आए ॥

अन्येषां सर्वेषां परित्यागं कृत्वा अहं एकस्य भगवतः समर्थनं अन्विषम्; अहं त्राहि मां त्राहि इति प्रार्थयन् तस्य समीपम् आगतः।

ਸੰਤ ਅਨੁਗ੍ਰਹ ਭਏ ਮਨ ਨਿਰਮਲ ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਏ ॥੨॥੩॥੩੪॥
संत अनुग्रह भए मन निरमल नानक हरि गुन गाए ॥२॥३॥३४॥

सन्तानाम् अनुग्रहेण प्रसादेन च मम मनः शुद्धं जातम्; नानकः भगवतः महिमा स्तुतिं गायति। ||२||३||३४||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਾ ਕਉ ਹਰਿ ਰੰਗੁ ਲਾਗੋ ਇਸੁ ਜੁਗ ਮਹਿ ਸੋ ਕਹੀਅਤ ਹੈ ਸੂਰਾ ॥
जा कउ हरि रंगु लागो इसु जुग महि सो कहीअत है सूरा ॥

स एव योद्धा उच्यते, यः अस्मिन् युगे भगवत्प्रेमसक्तः।

ਆਤਮ ਜਿਣੈ ਸਗਲ ਵਸਿ ਤਾ ਕੈ ਜਾ ਕਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ॥੧॥
आतम जिणै सगल वसि ता कै जा का सतिगुरु पूरा ॥१॥

सिद्धसत्यगुरुद्वारा सः स्वस्य आत्मानं जित्वा ततः सर्वं तस्य वशं गच्छति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430