धनासरी, पंचम मेहल, सप्तम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एकेश्वरस्य स्मरणेन ध्याय; एकस्य भगवतः स्मरणेन ध्यायन्तु; एकेश्वरं स्मरणं ध्याय मम प्रिये।
कलह-दुःख-लोभ-सक्ति-भयानक-लोक-सागरात् त्वां तारयिष्यति। ||विरामः||
प्रत्येकं निःश्वासेन प्रत्येकं क्षणं दिवा रात्रौ च तस्मिन् निवसन्ति।
पवित्रसङ्गे साधसंगते निर्भयतया तं ध्यायन्तु, तस्य नामनिधिं मनसि निक्षिपन्तु। ||१||
तस्य चरणकमलं पूजयित्वा विश्वेश्वरस्य गौरवगुणान् चिन्तयन्तु।
नानक पुण्यपादरजः त्वां सुखशान्तिं दास्यति। ||२||१||३१||
धनासरी, पंचम मेहल, अष्टम गृह, धो-पाधय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स्मरन् स्मरन् ध्यानेन स्मरन् शान्तिं प्राप्नोमि; प्रत्येकं निःश्वासेन सह अहं तस्मिन् निवसति।
अस्मिन् जगति, परे च जगति सः मया सह अस्ति, मम साहाय्यरूपेण, आश्रयरूपेण च; यत्र यत्र गच्छामि, स मां रक्षति। ||१||
गुरुवचनं मम आत्मान सह तिष्ठति।
जले न मज्जति; चोराः न चोर्तुं शक्नुवन्ति, अग्निः च तत् दहितुं न शक्नोति। ||१||विराम||
दीनानां कृते धनमिव, अन्धानां कृते वेष्टनं, शिशुस्य कृते मातृक्षीरम् इव ।
जगतः समुद्रे मया भगवतः नौका प्राप्ता; दयालुः भगवता नानकस्य उपरि कृपा कृता। ||२||१||३२||
धनासरी, पंचम मेहलः १.
विश्वेश्वरः दयालुः दयालुः च अभवत्; तस्य अम्ब्रोसियल अमृतं मम हृदयं व्याप्तम् अस्ति।
सिद्धानां नव निधिः, धनं, चमत्कारिकं आध्यात्मिकशक्तयः च भगवतः विनयशीलस्य सेवकस्य पादयोः लसन्ति। ||१||
सन्ताः सर्वत्र आनन्दे सन्ति।
गृहस्य अन्तः बहिश्च भक्तानां प्रभुः स्वामी च सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति । ||१||विराम||
यस्य पार्श्वे विश्वेश्वरः अस्ति तस्य समं न कश्चित् ।
ध्याने तं स्मरन् मृत्युदूतस्य भयं निर्मूल्यते; नानकः नाम भगवतः नाम ध्यायति। ||२||२||३३||
धनासरी, पंचम मेहलः १.
धनी स्वधनं पश्यति, आत्मनः गर्वः च करोति; गृहस्वामी स्वभूमिषु गर्वं करोति।
राजा मन्यते यत् सर्वं राज्यं तस्य एव अस्ति; तथैव भगवतः विनयशीलः सेवकः स्वस्य भगवतः गुरुस्य च आश्रयं पश्यति। ||१||
यदा भगवन्तं तस्य एकमात्रं आश्रयं मन्यते ।
तदा प्रभुः तस्य साहाय्यार्थं स्वशक्तिं प्रयुङ्क्ते; एषा शक्तिः पराजयितुं न शक्नोति। ||१||विराम||
अन्येषां सर्वेषां परित्यागं कृत्वा अहं एकस्य भगवतः समर्थनं अन्विषम्; अहं त्राहि मां त्राहि इति प्रार्थयन् तस्य समीपम् आगतः।
सन्तानाम् अनुग्रहेण प्रसादेन च मम मनः शुद्धं जातम्; नानकः भगवतः महिमा स्तुतिं गायति। ||२||३||३४||
धनासरी, पंचम मेहलः १.
स एव योद्धा उच्यते, यः अस्मिन् युगे भगवत्प्रेमसक्तः।
सिद्धसत्यगुरुद्वारा सः स्वस्य आत्मानं जित्वा ततः सर्वं तस्य वशं गच्छति। ||१||