हनुमान् पुच्छेन सह जागरितः सचेतनः |
शिवः जागृतः, भगवतः चरणेषु सेवते।
नाम दवः जयदवः च अस्मिन् कलियुगस्य कृष्णयुगे जागरिताः सन्ति। ||२||
जागरणस्य, सुप्तस्य च अनेकाः उपायाः सन्ति।
गुरमुखरूपेण जागृतः भवितुं सर्वोत्तमः उपायः अस्ति।
अस्य शरीरस्य सर्वेषु कर्मसु उदात्ततमम् ।
वदति कबीरः, भगवतः नाम ध्यानं स्पन्दनं च कर्तव्यम्। ||३||२||
पत्नी भर्तारं प्रसवति।
पुत्रः पितरं क्रीडने नेति।
स्तनरहितं माता शिशुं स्तनयति । ||१||
पश्यन्तु, जनाः! इति कलियुगस्य कृष्णयुगे एवम् ।
पुत्रः मातरं विवाहयति। ||१||विराम||
पादं विना मर्त्यः कूर्दति।
मुखं विना सः हसति विस्फोटयति।
निद्राभावं विना शयनं कृत्वा स्वपिति ।
मथनं विना क्षीरं मथ्यते। ||२||
उदरं विना गौः क्षीरं ददाति।
यात्रां विना दीर्घयात्रा भवति ।
सत्यगुरुं विना मार्गो न लभ्यते।
कथयति कबीरः, एतत् पश्य, अवगच्छतु। ||३||३||
प्रह्लादः विद्यालयं प्रेषितः।
सः स्वस्य बहवः मित्राणि स्वेन सह नीतवान् ।
सः स्वगुरुं पृष्टवान्---किमर्थं लौकिकविषयेषु मां पाठयसि?
मम पटले प्रियेश्वरस्य नाम लिखत।" ||१||
भगवतः नाम न त्यक्ष्यामि बाब ।
अन्यैः पाठैः अहं कष्टं न करिष्यामि। ||१||विराम||
सन्दः मार्का च शिकायतुं राज्ञः समीपं गतवन्तौ।
सः प्रह्लादं सद्यः आगन्तुं प्रेषितवान्।
स तमब्रवीत्- भगवन्नामस्य उच्चारणं त्यजतु।
अहं त्वां शीघ्रं विमोचयिष्यामि यदि मम वचनं पालयसि।" ||२||
प्रह्लादः उत्तरं दत्तवान्, "किमर्थं मां क्लिष्टं करोषि, पुनः पुनः?
ईश्वरः जलं, भूमिं, पर्वतं, पर्वतं च निर्मितवान्।
एकं भगवन्तं न त्यक्ष्यामि; यदि अहं करोमि तर्हि अहं मम गुरुविरुद्धं गच्छामि स्म।
त्वं च मां अग्नौ क्षिप्य मां हन्तुं शक्नोषि।" ||३||
क्रुद्धः स राजा खड्गं समाकृष्य ।
"अधुना भवतः रक्षकं दर्शयतु!"
अतः ईश्वरः स्तम्भात् बहिः निर्गत्य महान् रूपं धारितवान्।
हरनाखशं हत्वा नखैः विदारयन् | ||४||
परमेश्वरः ईश्वरः दिव्यस्य दिव्यः .
भक्तस्य कृते पुरुषसिंहरूपं धारयन्।
कबीरः वदति, भगवतः सीमां कोऽपि ज्ञातुं न शक्नोति।
प्रह्लाद इव स्वभक्तान् तारयति पुनः पुनः। ||५||४||
देहमनसः अन्तः चोराः मैथुनकामसदृशाः ।
येन मम आध्यात्मिकप्रज्ञारत्नं अपहृतम्।
अहं दरिद्रः अनाथः देव; कस्मै अहं शिकायतुं शक्नोमि?
कः मैथुनकामना नष्टः ? अहं किम् ? ||१||
न शक्नोमि भगवन् दुःखदं सोढुं शक्नोमि ।
मम चपलचित्तस्य तस्य विरुद्धं का शक्तिः अस्ति ? ||१||विराम||
सनक, सनन्दन, शिव तथा सुक दयव
ब्रह्मणः नौचक्रात् उत्पन्नाः आसन्।
कवयः योगिनः च जटाभिः |
सर्वे सद्वृत्त्या जीवनं यापयन्ति स्म। ||२||
त्वं अगाह्यः असि; तव गभीरताम् अहं ज्ञातुं न शक्नोमि।
हे देव, नम्रगुरु, कस्मै मम दुःखानि वक्ष्यामि?
जन्ममरणदुःखान् विमुच्य शान्तिं कुरु ।
कबीरः शान्तिसागरस्य ईश्वरस्य गौरवपूर्णस्तुतिं उच्चारयति। ||३||५||
एकः वणिक् पञ्च व्यापारिणः च सन्ति ।
पञ्चविंशतिः वृषभाः मिथ्यापदं वहन्ति |
नव ध्रुवाः सन्ति ये दशपुटं धारयन्ति।
द्वासप्ततिपाशैः शरीरं बद्धम् । ||१||
एतादृशस्य वाणिज्यस्य मम किमपि चिन्ता नास्ति।