श्री गुरु ग्रन्थ साहिबः

पुटः - 808


ਜੈ ਜੈ ਕਾਰੁ ਜਗਤ੍ਰ ਮਹਿ ਲੋਚਹਿ ਸਭਿ ਜੀਆ ॥
जै जै कारु जगत्र महि लोचहि सभि जीआ ॥

विजयोल्लासः मां सर्वत्र अभिवादयति, सर्वे भूताः मां स्पृहन्ति ।

ਸੁਪ੍ਰਸੰਨ ਭਏ ਸਤਿਗੁਰ ਪ੍ਰਭੂ ਕਛੁ ਬਿਘਨੁ ਨ ਥੀਆ ॥੧॥
सुप्रसंन भए सतिगुर प्रभू कछु बिघनु न थीआ ॥१॥

सच्चः गुरुः ईश्वरः च मयि सर्वथा प्रसन्नौ स्तः; न कोऽपि बाधकः मम मार्गं अवरुद्धं करोति। ||१||

ਜਾ ਕਾ ਅੰਗੁ ਦਇਆਲ ਪ੍ਰਭ ਤਾ ਕੇ ਸਭ ਦਾਸ ॥
जा का अंगु दइआल प्रभ ता के सभ दास ॥

यस्य पार्श्वे दयालुः भगवान् ईश्वरः भवति - सर्वे तस्य दासाः भवन्ति।

ਸਦਾ ਸਦਾ ਵਡਿਆਈਆ ਨਾਨਕ ਗੁਰ ਪਾਸਿ ॥੨॥੧੨॥੩੦॥
सदा सदा वडिआईआ नानक गुर पासि ॥२॥१२॥३०॥

सदा नित्यं नानक गौरवमहात्म्यं गुरुणा तिष्ठति। ||२||१२||३०||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਘਰੁ ੫ ਚਉਪਦੇ ॥
रागु बिलावलु महला ५ घरु ५ चउपदे ॥

राग बिलावल, पंचम मेहल, पंचम घर, चौ-पढ़ाय:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮ੍ਰਿਤ ਮੰਡਲ ਜਗੁ ਸਾਜਿਆ ਜਿਉ ਬਾਲੂ ਘਰ ਬਾਰ ॥
म्रित मंडल जगु साजिआ जिउ बालू घर बार ॥

इदं नाश्यं क्षेत्रं जगत् च वालुकायाः गृहमिव कृतम् ।

ਬਿਨਸਤ ਬਾਰ ਨ ਲਾਗਈ ਜਿਉ ਕਾਗਦ ਬੂੰਦਾਰ ॥੧॥
बिनसत बार न लागई जिउ कागद बूंदार ॥१॥

काले नश्यति जलसिक्तं कागदमिव । ||१||

ਸੁਨਿ ਮੇਰੀ ਮਨਸਾ ਮਨੈ ਮਾਹਿ ਸਤਿ ਦੇਖੁ ਬੀਚਾਰਿ ॥
सुनि मेरी मनसा मनै माहि सति देखु बीचारि ॥

शृणुत मां जना: पश्यन्तु, एतत् मनसि विचार्यताम्।

ਸਿਧ ਸਾਧਿਕ ਗਿਰਹੀ ਜੋਗੀ ਤਜਿ ਗਏ ਘਰ ਬਾਰ ॥੧॥ ਰਹਾਉ ॥
सिध साधिक गिरही जोगी तजि गए घर बार ॥१॥ रहाउ ॥

सिद्धाः साधकाः गृहस्थाः योगिनः गृहं त्यक्त्वा प्रस्थिताः। ||१||विराम||

ਜੈਸਾ ਸੁਪਨਾ ਰੈਨਿ ਕਾ ਤੈਸਾ ਸੰਸਾਰ ॥
जैसा सुपना रैनि का तैसा संसार ॥

इदं जगत् रात्रौ स्वप्नवत्।

ਦ੍ਰਿਸਟਿਮਾਨ ਸਭੁ ਬਿਨਸੀਐ ਕਿਆ ਲਗਹਿ ਗਵਾਰ ॥੨॥
द्रिसटिमान सभु बिनसीऐ किआ लगहि गवार ॥२॥

दृष्टं सर्वं नश्यति। किमर्थं तस्मिन् सक्तोऽसि मूर्ख | ||२||

ਕਹਾ ਸੁ ਭਾਈ ਮੀਤ ਹੈ ਦੇਖੁ ਨੈਨ ਪਸਾਰਿ ॥
कहा सु भाई मीत है देखु नैन पसारि ॥

भवतः भ्रातरः मित्राणि च कुत्र सन्ति ? नेत्राणि उद्घाट्य पश्यन्तु !

ਇਕਿ ਚਾਲੇ ਇਕਿ ਚਾਲਸਹਿ ਸਭਿ ਅਪਨੀ ਵਾਰ ॥੩॥
इकि चाले इकि चालसहि सभि अपनी वार ॥३॥

केचन गतवन्तः, केचन गमिष्यन्ति; सर्वेषां वारं ग्रहीतव्यम्। ||३||

ਜਿਨ ਪੂਰਾ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਸੇ ਅਸਥਿਰੁ ਹਰਿ ਦੁਆਰਿ ॥
जिन पूरा सतिगुरु सेविआ से असथिरु हरि दुआरि ॥

ये सिद्धसत्यगुरुं सेवन्ते, ते भगवतः द्वारे नित्यं स्थिराः तिष्ठन्ति।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਰਾਖੁ ਪੈਜ ਮੁਰਾਰਿ ॥੪॥੧॥੩੧॥
जनु नानकु हरि का दासु है राखु पैज मुरारि ॥४॥१॥३१॥

सेवकः नानकः भगवतः दासः; तस्य मानं रक्षणं भगवन् अहङ्कारनाशक | ||४||१||३१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਲੋਕਨ ਕੀਆ ਵਡਿਆਈਆ ਬੈਸੰਤਰਿ ਪਾਗਉ ॥
लोकन कीआ वडिआईआ बैसंतरि पागउ ॥

जगतः महिमाः, अहं अग्नौ निक्षिप्तवान्।

ਜਿਉ ਮਿਲੈ ਪਿਆਰਾ ਆਪਨਾ ਤੇ ਬੋਲ ਕਰਾਗਉ ॥੧॥
जिउ मिलै पिआरा आपना ते बोल करागउ ॥१॥

तानि वचनानि जपामि, येन मम प्रियं मिलितुं शक्नोमि। ||१||

ਜਉ ਪ੍ਰਭ ਜੀਉ ਦਇਆਲ ਹੋਇ ਤਉ ਭਗਤੀ ਲਾਗਉ ॥
जउ प्रभ जीउ दइआल होइ तउ भगती लागउ ॥

यदा ईश्वरः दयालुः भवति तदा मां स्वभक्तिं प्रति आज्ञापयति।

ਲਪਟਿ ਰਹਿਓ ਮਨੁ ਬਾਸਨਾ ਗੁਰ ਮਿਲਿ ਇਹ ਤਿਆਗਉ ॥੧॥ ਰਹਾਉ ॥
लपटि रहिओ मनु बासना गुर मिलि इह तिआगउ ॥१॥ रहाउ ॥

लौकिककामेषु मम मनः लसति; गुरुणा सह मिलित्वा अहं तान् परित्यागं कृतवान्। ||१||विराम||

ਕਰਉ ਬੇਨਤੀ ਅਤਿ ਘਨੀ ਇਹੁ ਜੀਉ ਹੋਮਾਗਉ ॥
करउ बेनती अति घनी इहु जीउ होमागउ ॥

प्रार्थयामि तीव्रभक्त्या, तस्मै आत्मानं समर्पयामि।

ਅਰਥ ਆਨ ਸਭਿ ਵਾਰਿਆ ਪ੍ਰਿਅ ਨਿਮਖ ਸੋਹਾਗਉ ॥੨॥
अरथ आन सभि वारिआ प्रिअ निमख सोहागउ ॥२॥

अन्यानि सर्वाणि धनानि यजिष्यामि, क्षणं मम प्रियेन सह संयोगाय। ||२||

ਪੰਚ ਸੰਗੁ ਗੁਰ ਤੇ ਛੁਟੇ ਦੋਖ ਅਰੁ ਰਾਗਉ ॥
पंच संगु गुर ते छुटे दोख अरु रागउ ॥

गुरुद्वारा अहं पञ्च खलनायकान्, तथैव भावात्मकप्रेमद्वेषात् मुक्तः अस्मि।

ਰਿਦੈ ਪ੍ਰਗਾਸੁ ਪ੍ਰਗਟ ਭਇਆ ਨਿਸਿ ਬਾਸੁਰ ਜਾਗਉ ॥੩॥
रिदै प्रगासु प्रगट भइआ निसि बासुर जागउ ॥३॥

मम हृदयं प्रकाशितं, भगवतः च प्रकटः अभवत्; रात्रौ दिवा अहं जागृतः जागरूकः च तिष्ठामि। ||३||

ਸਰਣਿ ਸੋਹਾਗਨਿ ਆਇਆ ਜਿਸੁ ਮਸਤਕਿ ਭਾਗਉ ॥
सरणि सोहागनि आइआ जिसु मसतकि भागउ ॥

धन्या आत्मा-वधूः तस्य अभयारण्यम् अन्वेषयति; तस्याः ललाटे तस्याः भाग्यं अभिलेखितम् अस्ति।

ਕਹੁ ਨਾਨਕ ਤਿਨਿ ਪਾਇਆ ਤਨੁ ਮਨੁ ਸੀਤਲਾਗਉ ॥੪॥੨॥੩੨॥
कहु नानक तिनि पाइआ तनु मनु सीतलागउ ॥४॥२॥३२॥

वदति नानकः, सा स्वपतिं प्रभुं लभते; तस्याः शरीरं मनः च शीतलं शान्तं च भवति। ||४||२||३२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਲਾਲ ਰੰਗੁ ਤਿਸ ਕਉ ਲਗਾ ਜਿਸ ਕੇ ਵਡਭਾਗਾ ॥
लाल रंगु तिस कउ लगा जिस के वडभागा ॥

एकः भगवतः प्रेम वर्णेन रञ्जितः, महता सौभाग्येन।

ਮੈਲਾ ਕਦੇ ਨ ਹੋਵਈ ਨਹ ਲਾਗੈ ਦਾਗਾ ॥੧॥
मैला कदे न होवई नह लागै दागा ॥१॥

अयं वर्णः कदापि पङ्कितः न भवति; न कश्चित् दागः तस्मिन् कदापि लसति। ||१||

ਪ੍ਰਭੁ ਪਾਇਆ ਸੁਖਦਾਈਆ ਮਿਲਿਆ ਸੁਖ ਭਾਇ ॥
प्रभु पाइआ सुखदाईआ मिलिआ सुख भाइ ॥

सः शान्तिदारं ईश्वरं आनन्दस्य भावेन विन्दति।

ਸਹਜਿ ਸਮਾਨਾ ਭੀਤਰੇ ਛੋਡਿਆ ਨਹ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
सहजि समाना भीतरे छोडिआ नह जाइ ॥१॥ रहाउ ॥

आकाशेश्वरः तस्य आत्मानं सम्मिश्रयति, सः तं कदापि त्यक्तुं न शक्नोति । ||१||विराम||

ਜਰਾ ਮਰਾ ਨਹ ਵਿਆਪਈ ਫਿਰਿ ਦੂਖੁ ਨ ਪਾਇਆ ॥
जरा मरा नह विआपई फिरि दूखु न पाइआ ॥

जरा मरणं च न स्पृशति न पुनः पीडा भवेत् ।

ਪੀ ਅੰਮ੍ਰਿਤੁ ਆਘਾਨਿਆ ਗੁਰਿ ਅਮਰੁ ਕਰਾਇਆ ॥੨॥
पी अंम्रितु आघानिआ गुरि अमरु कराइआ ॥२॥

अम्ब्रोसियामृते पिबन् सः तृप्तः भवति; गुरुः तं अमरं करोति। ||२||

ਸੋ ਜਾਨੈ ਜਿਨਿ ਚਾਖਿਆ ਹਰਿ ਨਾਮੁ ਅਮੋਲਾ ॥
सो जानै जिनि चाखिआ हरि नामु अमोला ॥

स एव तस्य रसं जानाति, यः भगवतः अमूल्यं नाम आस्वादयति।

ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਈਐ ਕਿਆ ਕਹਿ ਮੁਖਿ ਬੋਲਾ ॥੩॥
कीमति कही न जाईऐ किआ कहि मुखि बोला ॥३॥

तस्य मूल्यं अनुमानितुं न शक्यते; मुखेन किं वदामि? ||३||

ਸਫਲ ਦਰਸੁ ਤੇਰਾ ਪਾਰਬ੍ਰਹਮ ਗੁਣ ਨਿਧਿ ਤੇਰੀ ਬਾਣੀ ॥
सफल दरसु तेरा पारब्रहम गुण निधि तेरी बाणी ॥

फलप्रदं धन्यं दर्शनं तव दर्शनं परमेश्वर। तव बनिवचनं गुणनिधिः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430