विजयोल्लासः मां सर्वत्र अभिवादयति, सर्वे भूताः मां स्पृहन्ति ।
सच्चः गुरुः ईश्वरः च मयि सर्वथा प्रसन्नौ स्तः; न कोऽपि बाधकः मम मार्गं अवरुद्धं करोति। ||१||
यस्य पार्श्वे दयालुः भगवान् ईश्वरः भवति - सर्वे तस्य दासाः भवन्ति।
सदा नित्यं नानक गौरवमहात्म्यं गुरुणा तिष्ठति। ||२||१२||३०||
राग बिलावल, पंचम मेहल, पंचम घर, चौ-पढ़ाय:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
इदं नाश्यं क्षेत्रं जगत् च वालुकायाः गृहमिव कृतम् ।
काले नश्यति जलसिक्तं कागदमिव । ||१||
शृणुत मां जना: पश्यन्तु, एतत् मनसि विचार्यताम्।
सिद्धाः साधकाः गृहस्थाः योगिनः गृहं त्यक्त्वा प्रस्थिताः। ||१||विराम||
इदं जगत् रात्रौ स्वप्नवत्।
दृष्टं सर्वं नश्यति। किमर्थं तस्मिन् सक्तोऽसि मूर्ख | ||२||
भवतः भ्रातरः मित्राणि च कुत्र सन्ति ? नेत्राणि उद्घाट्य पश्यन्तु !
केचन गतवन्तः, केचन गमिष्यन्ति; सर्वेषां वारं ग्रहीतव्यम्। ||३||
ये सिद्धसत्यगुरुं सेवन्ते, ते भगवतः द्वारे नित्यं स्थिराः तिष्ठन्ति।
सेवकः नानकः भगवतः दासः; तस्य मानं रक्षणं भगवन् अहङ्कारनाशक | ||४||१||३१||
बिलावल, पंचम मेहलः १.
जगतः महिमाः, अहं अग्नौ निक्षिप्तवान्।
तानि वचनानि जपामि, येन मम प्रियं मिलितुं शक्नोमि। ||१||
यदा ईश्वरः दयालुः भवति तदा मां स्वभक्तिं प्रति आज्ञापयति।
लौकिककामेषु मम मनः लसति; गुरुणा सह मिलित्वा अहं तान् परित्यागं कृतवान्। ||१||विराम||
प्रार्थयामि तीव्रभक्त्या, तस्मै आत्मानं समर्पयामि।
अन्यानि सर्वाणि धनानि यजिष्यामि, क्षणं मम प्रियेन सह संयोगाय। ||२||
गुरुद्वारा अहं पञ्च खलनायकान्, तथैव भावात्मकप्रेमद्वेषात् मुक्तः अस्मि।
मम हृदयं प्रकाशितं, भगवतः च प्रकटः अभवत्; रात्रौ दिवा अहं जागृतः जागरूकः च तिष्ठामि। ||३||
धन्या आत्मा-वधूः तस्य अभयारण्यम् अन्वेषयति; तस्याः ललाटे तस्याः भाग्यं अभिलेखितम् अस्ति।
वदति नानकः, सा स्वपतिं प्रभुं लभते; तस्याः शरीरं मनः च शीतलं शान्तं च भवति। ||४||२||३२||
बिलावल, पंचम मेहलः १.
एकः भगवतः प्रेम वर्णेन रञ्जितः, महता सौभाग्येन।
अयं वर्णः कदापि पङ्कितः न भवति; न कश्चित् दागः तस्मिन् कदापि लसति। ||१||
सः शान्तिदारं ईश्वरं आनन्दस्य भावेन विन्दति।
आकाशेश्वरः तस्य आत्मानं सम्मिश्रयति, सः तं कदापि त्यक्तुं न शक्नोति । ||१||विराम||
जरा मरणं च न स्पृशति न पुनः पीडा भवेत् ।
अम्ब्रोसियामृते पिबन् सः तृप्तः भवति; गुरुः तं अमरं करोति। ||२||
स एव तस्य रसं जानाति, यः भगवतः अमूल्यं नाम आस्वादयति।
तस्य मूल्यं अनुमानितुं न शक्यते; मुखेन किं वदामि? ||३||
फलप्रदं धन्यं दर्शनं तव दर्शनं परमेश्वर। तव बनिवचनं गुणनिधिः |